श्री गुरु ग्रन्थ साहिबः

पुटः - 1426


ਜਿਸਹਿ ਉਧਾਰੇ ਨਾਨਕਾ ਸੋ ਸਿਮਰੇ ਸਿਰਜਣਹਾਰੁ ॥੧੫॥
जिसहि उधारे नानका सो सिमरे सिरजणहारु ॥१५॥

तान् तारयति ये प्रजापतिं स्मरणं कुर्वन्ति। ||१५||

ਦੂਜੀ ਛੋਡਿ ਕੁਵਾਟੜੀ ਇਕਸ ਸਉ ਚਿਤੁ ਲਾਇ ॥
दूजी छोडि कुवाटड़ी इकस सउ चितु लाइ ॥

द्वन्द्वं त्यक्त्वा दुष्टमार्गान् च; एकस्मिन् भगवते स्वचेतना केन्द्रीक्रियताम्।

ਦੂਜੈ ਭਾਵਂੀ ਨਾਨਕਾ ਵਹਣਿ ਲੁੜੑੰਦੜੀ ਜਾਇ ॥੧੬॥
दूजै भावीं नानका वहणि लुड़ंदड़ी जाइ ॥१६॥

द्वन्द्वप्रेमेण नानक अधोः प्रक्षाल्यमानाः मर्त्याः | ||१६||

ਤਿਹਟੜੇ ਬਾਜਾਰ ਸਉਦਾ ਕਰਨਿ ਵਣਜਾਰਿਆ ॥
तिहटड़े बाजार सउदा करनि वणजारिआ ॥

त्रिगुणानां विपणिषु, बाजारेषु च वणिक् स्वसौदां कुर्वन्ति ।

ਸਚੁ ਵਖਰੁ ਜਿਨੀ ਲਦਿਆ ਸੇ ਸਚੜੇ ਪਾਸਾਰ ॥੧੭॥
सचु वखरु जिनी लदिआ से सचड़े पासार ॥१७॥

ये सच्चं वणिजं भारयन्ति ते सच्चे व्यापारिणः। ||१७||

ਪੰਥਾ ਪ੍ਰੇਮ ਨ ਜਾਣਈ ਭੂਲੀ ਫਿਰੈ ਗਵਾਰਿ ॥
पंथा प्रेम न जाणई भूली फिरै गवारि ॥

ये प्रेममार्गं न जानन्ति ते मूर्खाः; नष्टाः भ्रान्ताः च भ्रमन्ति।

ਨਾਨਕ ਹਰਿ ਬਿਸਰਾਇ ਕੈ ਪਉਦੇ ਨਰਕਿ ਅੰਧੵਾਰ ॥੧੮॥
नानक हरि बिसराइ कै पउदे नरकि अंध्यार ॥१८॥

भगवन्तं विस्मृत्य नानक नरकस्य गहने कृष्णगर्ते पतन्ति। ||१८||

ਮਾਇਆ ਮਨਹੁ ਨ ਵੀਸਰੈ ਮਾਂਗੈ ਦੰਮਾਂ ਦੰਮ ॥
माइआ मनहु न वीसरै मांगै दंमां दंम ॥

मनसि मर्त्यः माया न विस्मरति; अधिकाधिकं धनं याचते।

ਸੋ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਵਈ ਨਾਨਕ ਨਹੀ ਕਰੰਮਿ ॥੧੯॥
सो प्रभु चिति न आवई नानक नही करंमि ॥१९॥

ईश्वरः तस्य चेतने अपि न आगच्छति इति; हे नानक तस्य कर्मणि नास्ति। ||१९||

ਤਿਚਰੁ ਮੂਲਿ ਨ ਥੁੜਂੀਦੋ ਜਿਚਰੁ ਆਪਿ ਕ੍ਰਿਪਾਲੁ ॥
तिचरु मूलि न थुड़ींदो जिचरु आपि क्रिपालु ॥

मर्त्यस्य न क्षीयते पूंजी यावद् भगवान् स्वयं दयालुः।

ਸਬਦੁ ਅਖੁਟੁ ਬਾਬਾ ਨਾਨਕਾ ਖਾਹਿ ਖਰਚਿ ਧਨੁ ਮਾਲੁ ॥੨੦॥
सबदु अखुटु बाबा नानका खाहि खरचि धनु मालु ॥२०॥

शब्दवचनं गुरुनानकस्य अक्षयनिधिः; इदं धनं पूंजी च कदापि न क्षीणं भवति, यद्यपि कियत् अपि व्ययः उपभोज्यते च। ||२०||

ਖੰਭ ਵਿਕਾਂਦੜੇ ਜੇ ਲਹਾਂ ਘਿੰਨਾ ਸਾਵੀ ਤੋਲਿ ॥
खंभ विकांदड़े जे लहां घिंना सावी तोलि ॥

यदि विक्रयणार्थं पक्षाः प्राप्नुयाम् तर्हि मांसस्य तुल्यभारेन तानि क्रीणामि स्म ।

ਤੰਨਿ ਜੜਾਂਈ ਆਪਣੈ ਲਹਾਂ ਸੁ ਸਜਣੁ ਟੋਲਿ ॥੨੧॥
तंनि जड़ांई आपणै लहां सु सजणु टोलि ॥२१॥

अहं तान् स्वशरीरे संलग्नं कृत्वा मम मित्रं अन्वेष्य अन्वेषयामि स्म। ||२१||

ਸਜਣੁ ਸਚਾ ਪਾਤਿਸਾਹੁ ਸਿਰਿ ਸਾਹਾਂ ਦੈ ਸਾਹੁ ॥
सजणु सचा पातिसाहु सिरि साहां दै साहु ॥

मम मित्रं सच्चं परमो राजा राजशिरसाधिपः ।

ਜਿਸੁ ਪਾਸਿ ਬਹਿਠਿਆ ਸੋਹੀਐ ਸਭਨਾਂ ਦਾ ਵੇਸਾਹੁ ॥੨੨॥
जिसु पासि बहिठिआ सोहीऐ सभनां दा वेसाहु ॥२२॥

तस्य पार्श्वे उपविश्य वयं उन्नताः शोभिताः च स्मः; सः सर्वेषां समर्थनम् अस्ति। ||२२||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਹਲਾ ੯ ॥
सलोक महला ९ ॥

सलोक, नवम मेहल : १.

ਗੁਨ ਗੋਬਿੰਦ ਗਾਇਓ ਨਹੀ ਜਨਮੁ ਅਕਾਰਥ ਕੀਨੁ ॥
गुन गोबिंद गाइओ नही जनमु अकारथ कीनु ॥

यदि त्वं भगवतः स्तुतिं न गायसि तर्हि तव जीवनं व्यर्थं भवति ।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਭਜੁ ਮਨਾ ਜਿਹ ਬਿਧਿ ਜਲ ਕਉ ਮੀਨੁ ॥੧॥
कहु नानक हरि भजु मना जिह बिधि जल कउ मीनु ॥१॥

कथयति नानकः, ध्याय, भगवन्तं स्पन्दनं कुरु; तस्मिन् निमज्जय मनः जले मत्स्याः इव। ||१||

ਬਿਖਿਅਨ ਸਿਉ ਕਾਹੇ ਰਚਿਓ ਨਿਮਖ ਨ ਹੋਹਿ ਉਦਾਸੁ ॥
बिखिअन सिउ काहे रचिओ निमख न होहि उदासु ॥

किमर्थं त्वं पापे भ्रष्टाचारे च मग्नः असि? न त्वं विरक्तः असि, क्षणमपि !

ਕਹੁ ਨਾਨਕ ਭਜੁ ਹਰਿ ਮਨਾ ਪਰੈ ਨ ਜਮ ਕੀ ਫਾਸ ॥੨॥
कहु नानक भजु हरि मना परै न जम की फास ॥२॥

कथयति नानक, ध्याय, भगवन्तं स्पन्दनं कुरु, न त्वं मृत्युपाशं गृह्णीष्यसि। ||२||

ਤਰਨਾਪੋ ਇਉ ਹੀ ਗਇਓ ਲੀਓ ਜਰਾ ਤਨੁ ਜੀਤਿ ॥
तरनापो इउ ही गइओ लीओ जरा तनु जीति ॥

एवं गता यौवनं तव शरीरं जरामतिक्रान्तम् ।

ਕਹੁ ਨਾਨਕ ਭਜੁ ਹਰਿ ਮਨਾ ਅਉਧ ਜਾਤੁ ਹੈ ਬੀਤਿ ॥੩॥
कहु नानक भजु हरि मना अउध जातु है बीति ॥३॥

कथयति नानकः, ध्याय, भगवन्तं स्पन्दनं कुरु; तव जीवनं क्षणिकं भवति! ||३||

ਬਿਰਧਿ ਭਇਓ ਸੂਝੈ ਨਹੀ ਕਾਲੁ ਪਹੂਚਿਓ ਆਨਿ ॥
बिरधि भइओ सूझै नही कालु पहूचिओ आनि ॥

त्वं वृद्धः असि, न च त्वं मृत्युः त्वां व्याप्नोति इति अवगच्छसि ।

ਕਹੁ ਨਾਨਕ ਨਰ ਬਾਵਰੇ ਕਿਉ ਨ ਭਜੈ ਭਗਵਾਨੁ ॥੪॥
कहु नानक नर बावरे किउ न भजै भगवानु ॥४॥

कथयति नानक, त्वं उन्मत्तः असि! किमर्थं त्वं ईश्वरं न स्मरसि ध्यायसि च? ||४||

ਧਨੁ ਦਾਰਾ ਸੰਪਤਿ ਸਗਲ ਜਿਨਿ ਅਪੁਨੀ ਕਰਿ ਮਾਨਿ ॥
धनु दारा संपति सगल जिनि अपुनी करि मानि ॥

तव धनं पतिं च सर्वाणि सम्पत्तिं च यत् त्वं स्वस्य इति दापयसि

ਇਨ ਮੈ ਕਛੁ ਸੰਗੀ ਨਹੀ ਨਾਨਕ ਸਾਚੀ ਜਾਨਿ ॥੫॥
इन मै कछु संगी नही नानक साची जानि ॥५॥

एतेषु कश्चन अपि अन्ते भवता सह न गमिष्यति। सत्यमिदं विद्धि नानक। ||५||

ਪਤਿਤ ਉਧਾਰਨ ਭੈ ਹਰਨ ਹਰਿ ਅਨਾਥ ਕੇ ਨਾਥ ॥
पतित उधारन भै हरन हरि अनाथ के नाथ ॥

स पापिनां त्राता अनुग्रहः भयनाशकः अस्वामिनः स्वामी।

ਕਹੁ ਨਾਨਕ ਤਿਹ ਜਾਨੀਐ ਸਦਾ ਬਸਤੁ ਤੁਮ ਸਾਥਿ ॥੬॥
कहु नानक तिह जानीऐ सदा बसतु तुम साथि ॥६॥

कथयति नानकं तं साक्षात्करो विद्धि च सदा त्वया सह । ||६||

ਤਨੁ ਧਨੁ ਜਿਹ ਤੋ ਕਉ ਦੀਓ ਤਾਂ ਸਿਉ ਨੇਹੁ ਨ ਕੀਨ ॥
तनु धनु जिह तो कउ दीओ तां सिउ नेहु न कीन ॥

देहं धनं तेन दत्तं न तु तस्य प्रेम्णः ।

ਕਹੁ ਨਾਨਕ ਨਰ ਬਾਵਰੇ ਅਬ ਕਿਉ ਡੋਲਤ ਦੀਨ ॥੭॥
कहु नानक नर बावरे अब किउ डोलत दीन ॥७॥

कथयति नानक, त्वं उन्मत्तः असि! किमर्थम् इदानीं कम्पसे वेपसे एवम् असहायः । ||७||

ਤਨੁ ਧਨੁ ਸੰਪੈ ਸੁਖ ਦੀਓ ਅਰੁ ਜਿਹ ਨੀਕੇ ਧਾਮ ॥
तनु धनु संपै सुख दीओ अरु जिह नीके धाम ॥

देहं धनं सम्पत्तिं शान्तिं रम्यं भवनं च दत्तवान् ।

ਕਹੁ ਨਾਨਕ ਸੁਨੁ ਰੇ ਮਨਾ ਸਿਮਰਤ ਕਾਹਿ ਨ ਰਾਮੁ ॥੮॥
कहु नानक सुनु रे मना सिमरत काहि न रामु ॥८॥

कथयति नानक, शृणु मनः-किमर्थं ध्याने भगवन्तं न स्मरसि? ||८||

ਸਭ ਸੁਖ ਦਾਤਾ ਰਾਮੁ ਹੈ ਦੂਸਰ ਨਾਹਿਨ ਕੋਇ ॥
सभ सुख दाता रामु है दूसर नाहिन कोइ ॥

प्रभुः सर्वशान्ति-आराम-दाता अस्ति। अन्यः सर्वथा नास्ति।

ਕਹੁ ਨਾਨਕ ਸੁਨਿ ਰੇ ਮਨਾ ਤਿਹ ਸਿਮਰਤ ਗਤਿ ਹੋਇ ॥੯॥
कहु नानक सुनि रे मना तिह सिमरत गति होइ ॥९॥

कथयति नानक शृणु मन: तस्य स्मरणे ध्यात्वा मोक्षो भवति। ||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430