तान् तारयति ये प्रजापतिं स्मरणं कुर्वन्ति। ||१५||
द्वन्द्वं त्यक्त्वा दुष्टमार्गान् च; एकस्मिन् भगवते स्वचेतना केन्द्रीक्रियताम्।
द्वन्द्वप्रेमेण नानक अधोः प्रक्षाल्यमानाः मर्त्याः | ||१६||
त्रिगुणानां विपणिषु, बाजारेषु च वणिक् स्वसौदां कुर्वन्ति ।
ये सच्चं वणिजं भारयन्ति ते सच्चे व्यापारिणः। ||१७||
ये प्रेममार्गं न जानन्ति ते मूर्खाः; नष्टाः भ्रान्ताः च भ्रमन्ति।
भगवन्तं विस्मृत्य नानक नरकस्य गहने कृष्णगर्ते पतन्ति। ||१८||
मनसि मर्त्यः माया न विस्मरति; अधिकाधिकं धनं याचते।
ईश्वरः तस्य चेतने अपि न आगच्छति इति; हे नानक तस्य कर्मणि नास्ति। ||१९||
मर्त्यस्य न क्षीयते पूंजी यावद् भगवान् स्वयं दयालुः।
शब्दवचनं गुरुनानकस्य अक्षयनिधिः; इदं धनं पूंजी च कदापि न क्षीणं भवति, यद्यपि कियत् अपि व्ययः उपभोज्यते च। ||२०||
यदि विक्रयणार्थं पक्षाः प्राप्नुयाम् तर्हि मांसस्य तुल्यभारेन तानि क्रीणामि स्म ।
अहं तान् स्वशरीरे संलग्नं कृत्वा मम मित्रं अन्वेष्य अन्वेषयामि स्म। ||२१||
मम मित्रं सच्चं परमो राजा राजशिरसाधिपः ।
तस्य पार्श्वे उपविश्य वयं उन्नताः शोभिताः च स्मः; सः सर्वेषां समर्थनम् अस्ति। ||२२||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, नवम मेहल : १.
यदि त्वं भगवतः स्तुतिं न गायसि तर्हि तव जीवनं व्यर्थं भवति ।
कथयति नानकः, ध्याय, भगवन्तं स्पन्दनं कुरु; तस्मिन् निमज्जय मनः जले मत्स्याः इव। ||१||
किमर्थं त्वं पापे भ्रष्टाचारे च मग्नः असि? न त्वं विरक्तः असि, क्षणमपि !
कथयति नानक, ध्याय, भगवन्तं स्पन्दनं कुरु, न त्वं मृत्युपाशं गृह्णीष्यसि। ||२||
एवं गता यौवनं तव शरीरं जरामतिक्रान्तम् ।
कथयति नानकः, ध्याय, भगवन्तं स्पन्दनं कुरु; तव जीवनं क्षणिकं भवति! ||३||
त्वं वृद्धः असि, न च त्वं मृत्युः त्वां व्याप्नोति इति अवगच्छसि ।
कथयति नानक, त्वं उन्मत्तः असि! किमर्थं त्वं ईश्वरं न स्मरसि ध्यायसि च? ||४||
तव धनं पतिं च सर्वाणि सम्पत्तिं च यत् त्वं स्वस्य इति दापयसि
एतेषु कश्चन अपि अन्ते भवता सह न गमिष्यति। सत्यमिदं विद्धि नानक। ||५||
स पापिनां त्राता अनुग्रहः भयनाशकः अस्वामिनः स्वामी।
कथयति नानकं तं साक्षात्करो विद्धि च सदा त्वया सह । ||६||
देहं धनं तेन दत्तं न तु तस्य प्रेम्णः ।
कथयति नानक, त्वं उन्मत्तः असि! किमर्थम् इदानीं कम्पसे वेपसे एवम् असहायः । ||७||
देहं धनं सम्पत्तिं शान्तिं रम्यं भवनं च दत्तवान् ।
कथयति नानक, शृणु मनः-किमर्थं ध्याने भगवन्तं न स्मरसि? ||८||
प्रभुः सर्वशान्ति-आराम-दाता अस्ति। अन्यः सर्वथा नास्ति।
कथयति नानक शृणु मन: तस्य स्मरणे ध्यात्वा मोक्षो भवति। ||९||