यदा तव प्रीतिः भवति तदा वयं भस्मना लेपयामः शृङ्गं शङ्खं च फूत्करोमः ।
यदा भवतः प्रीतिः भवति तदा वयं इस्लामिकशास्त्राणि पठामः, मुल्लाः शेखः च इति प्रशंसिताः भवेम।
यदा त्वां प्रीयते तदा वयं नृपाः भवेम, सर्वान् रसान् भोगान् च भुञ्जते ।
यदा भवतः प्रीतिः भवति तदा वयं खड्गं धारयामः, शत्रून् शिरः च छिनत्मः ।
यदा भवतः प्रीतिः भवति तदा वयं विदेशेषु निर्गच्छामः; गृहस्य वार्ताम् श्रुत्वा वयं पुनः आगच्छामः।
यदा त्वां प्रियं करोति तदा वयं नाम्नः अनुकूलाः भवेम, यदा त्वां प्रीयते तदा वयं भवतः प्रियाः भवेम ।
नानकः एतां एकां प्रार्थनां उच्चारयति; अन्यत् सर्वं केवलं मिथ्यात्वस्य अभ्यासः एव। ||१||
प्रथमः मेहलः : १.
त्वं तावत् महान्-सर्वं महत्त्वं भवतः प्रवहति। You are So सद्-सद्भावः भवतः विकीर्णः भवति।
त्वं सत्यः-सर्वं यत् त्वत्तः प्रवहति तत् सत्यम्। न किमपि सर्वथा मिथ्या अस्ति।
जल्पं दर्शनं वदन् गमनं जीवनं म्रियमाणं च-सर्वं क्षणिकम्।
आज्ञायाः हुकमेण सृजति, आज्ञायां च अस्मान् पालयति। हे नानक स्वयं सत्यम् । ||२||
पौरी : १.
सत्यगुरुं सेवस्व निर्भयस्तव संशयः निवर्तते।
तत्कार्यं कुरुत यत् सत्यगुरुः भवन्तं याचते।
यदा सत्यगुरुः दयालुः भवति तदा वयं नाम ध्यायामः।
भक्तिपूजायाः लाभः उत्तमः । गुरमुखेन लभ्यते ।
स्वेच्छा मनमुखाः अनृतस्य अन्धकारे फसन्ति; ते अनृतं विना अन्यत् किमपि न आचरन्ति।
सत्यद्वारं गत्वा सत्यं वदतु।
सच्चिदानन्दं सच्चिदानीं स्वसन्निधिभवनं आह्वयति ।
हे नानक सत्या सदा सत्याः; ते सत्येश्वरे लीना भवन्ति। ||१५||
सलोक, प्रथम मेहल : १.
कलियुगस्य कृष्णयुगं छूरी, राजानः कसाईः; धर्मः पक्षाङ्कुरितः उड्डीयत च।
अनृतस्य कृष्णरात्रौ सत्यस्य चन्द्रः कुत्रापि न दृश्यते ।
अहं वृथा अन्वेषितवान्, अहं च तावत् भ्रान्तः अस्मि;
अस्मिन् तमसि मार्गं न प्राप्नोमि ।
अहङ्कारे ते दुःखेन रोदन्ति।
कथयति नानकः कथं त्राता भविष्यन्ति। ||१||
तृतीय मेहलः १.
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं जगति प्रकाशरूपेण प्रादुर्भूतम् अस्ति।
ते कतिचन गुरमुखाः कियत् दुर्लभाः सन्ति ये तरन्तः परं पारं गच्छन्ति!
भगवान् स्वस्य अनुग्रहदृष्टिं ददाति;
हे नानक गुरमुखः रत्नं प्राप्नोति। ||२||
पौरी : १.
भगवतः भक्तानां जगतः जनानां च मध्ये कदापि सत्यं गठबन्धनं न भवितुम् अर्हति ।
प्रजापतिः एव अमोघः अस्ति। सः मूर्खः भवितुम् न शक्नोति; न कश्चित् तं मूर्खं कर्तुं शक्नोति।
सः स्वभक्तान् स्वयमेव मिश्रयति; ते सत्यम् आचरन्ति, केवलं सत्यमेव च।
प्रभुः एव जगतः जनान् पथभ्रष्टं करोति; अनृतं वदन्ति, अनृतं कथयित्वा च विषं खादन्ति।
ते परमं वास्तविकतां न परिचिनुवन्ति, यत् अस्माभिः सर्वैः गन्तव्यम्; ते यौनकामक्रोधविषान् संवर्धयन्ति एव।
भक्ताः भगवन्तं सेवन्ते; रात्रौ दिवा च नाम ध्यायन्ति।
भगवतः दासानां दासाः भूत्वा अन्तःतः स्वार्थं अभिमानं च निर्मूलयन्ति ।
भगवतः स्वामिनः च प्राङ्गणे तेषां मुखं दीप्तं भवति; ते शबादस्य सत्यवचनेन अलङ्कृताः उन्नताः च भवन्ति। ||१६||
सलोक, प्रथम मेहल : १.
ये प्रभातसमये भगवन्तं स्तुवन्ति, ध्यायन्ति चैकमनसा ।
सिद्धाः राजानः सन्ति; यथासमये ते युद्धं कुर्वन्तः म्रियन्ते।
द्वितीयप्रहरणे मनसः केन्द्रबिन्दुः सर्वविधरूपेण विकीर्णः भवति ।
एतावन्तः अतलगर्ते पतन्ति; अधः कर्षिताः भवन्ति, पुनः बहिः गन्तुं न शक्नुवन्ति।