श्री गुरु ग्रन्थ साहिबः

पुटः - 145


ਜਾ ਤੁਧੁ ਭਾਵਹਿ ਤਾ ਕਰਹਿ ਬਿਭੂਤਾ ਸਿੰਙੀ ਨਾਦੁ ਵਜਾਵਹਿ ॥
जा तुधु भावहि ता करहि बिभूता सिंङी नादु वजावहि ॥

यदा तव प्रीतिः भवति तदा वयं भस्मना लेपयामः शृङ्गं शङ्खं च फूत्करोमः ।

ਜਾ ਤੁਧੁ ਭਾਵੈ ਤਾ ਪੜਹਿ ਕਤੇਬਾ ਮੁਲਾ ਸੇਖ ਕਹਾਵਹਿ ॥
जा तुधु भावै ता पड़हि कतेबा मुला सेख कहावहि ॥

यदा भवतः प्रीतिः भवति तदा वयं इस्लामिकशास्त्राणि पठामः, मुल्लाः शेखः च इति प्रशंसिताः भवेम।

ਜਾ ਤੁਧੁ ਭਾਵੈ ਤਾ ਹੋਵਹਿ ਰਾਜੇ ਰਸ ਕਸ ਬਹੁਤੁ ਕਮਾਵਹਿ ॥
जा तुधु भावै ता होवहि राजे रस कस बहुतु कमावहि ॥

यदा त्वां प्रीयते तदा वयं नृपाः भवेम, सर्वान् रसान् भोगान् च भुञ्जते ।

ਜਾ ਤੁਧੁ ਭਾਵੈ ਤੇਗ ਵਗਾਵਹਿ ਸਿਰ ਮੁੰਡੀ ਕਟਿ ਜਾਵਹਿ ॥
जा तुधु भावै तेग वगावहि सिर मुंडी कटि जावहि ॥

यदा भवतः प्रीतिः भवति तदा वयं खड्गं धारयामः, शत्रून् शिरः च छिनत्मः ।

ਜਾ ਤੁਧੁ ਭਾਵੈ ਜਾਹਿ ਦਿਸੰਤਰਿ ਸੁਣਿ ਗਲਾ ਘਰਿ ਆਵਹਿ ॥
जा तुधु भावै जाहि दिसंतरि सुणि गला घरि आवहि ॥

यदा भवतः प्रीतिः भवति तदा वयं विदेशेषु निर्गच्छामः; गृहस्य वार्ताम् श्रुत्वा वयं पुनः आगच्छामः।

ਜਾ ਤੁਧੁ ਭਾਵੈ ਨਾਇ ਰਚਾਵਹਿ ਤੁਧੁ ਭਾਣੇ ਤੂੰ ਭਾਵਹਿ ॥
जा तुधु भावै नाइ रचावहि तुधु भाणे तूं भावहि ॥

यदा त्वां प्रियं करोति तदा वयं नाम्नः अनुकूलाः भवेम, यदा त्वां प्रीयते तदा वयं भवतः प्रियाः भवेम ।

ਨਾਨਕੁ ਏਕ ਕਹੈ ਬੇਨੰਤੀ ਹੋਰਿ ਸਗਲੇ ਕੂੜੁ ਕਮਾਵਹਿ ॥੧॥
नानकु एक कहै बेनंती होरि सगले कूड़ु कमावहि ॥१॥

नानकः एतां एकां प्रार्थनां उच्चारयति; अन्यत् सर्वं केवलं मिथ्यात्वस्य अभ्यासः एव। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਜਾ ਤੂੰ ਵਡਾ ਸਭਿ ਵਡਿਆਂਈਆ ਚੰਗੈ ਚੰਗਾ ਹੋਈ ॥
जा तूं वडा सभि वडिआंईआ चंगै चंगा होई ॥

त्वं तावत् महान्-सर्वं महत्त्वं भवतः प्रवहति। You are So सद्-सद्भावः भवतः विकीर्णः भवति।

ਜਾ ਤੂੰ ਸਚਾ ਤਾ ਸਭੁ ਕੋ ਸਚਾ ਕੂੜਾ ਕੋਇ ਨ ਕੋਈ ॥
जा तूं सचा ता सभु को सचा कूड़ा कोइ न कोई ॥

त्वं सत्यः-सर्वं यत् त्वत्तः प्रवहति तत् सत्यम्। न किमपि सर्वथा मिथ्या अस्ति।

ਆਖਣੁ ਵੇਖਣੁ ਬੋਲਣੁ ਚਲਣੁ ਜੀਵਣੁ ਮਰਣਾ ਧਾਤੁ ॥
आखणु वेखणु बोलणु चलणु जीवणु मरणा धातु ॥

जल्पं दर्शनं वदन् गमनं जीवनं म्रियमाणं च-सर्वं क्षणिकम्।

ਹੁਕਮੁ ਸਾਜਿ ਹੁਕਮੈ ਵਿਚਿ ਰਖੈ ਨਾਨਕ ਸਚਾ ਆਪਿ ॥੨॥
हुकमु साजि हुकमै विचि रखै नानक सचा आपि ॥२॥

आज्ञायाः हुकमेण सृजति, आज्ञायां च अस्मान् पालयति। हे नानक स्वयं सत्यम् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤਿਗੁਰੁ ਸੇਵਿ ਨਿਸੰਗੁ ਭਰਮੁ ਚੁਕਾਈਐ ॥
सतिगुरु सेवि निसंगु भरमु चुकाईऐ ॥

सत्यगुरुं सेवस्व निर्भयस्तव संशयः निवर्तते।

ਸਤਿਗੁਰੁ ਆਖੈ ਕਾਰ ਸੁ ਕਾਰ ਕਮਾਈਐ ॥
सतिगुरु आखै कार सु कार कमाईऐ ॥

तत्कार्यं कुरुत यत् सत्यगुरुः भवन्तं याचते।

ਸਤਿਗੁਰੁ ਹੋਇ ਦਇਆਲੁ ਤ ਨਾਮੁ ਧਿਆਈਐ ॥
सतिगुरु होइ दइआलु त नामु धिआईऐ ॥

यदा सत्यगुरुः दयालुः भवति तदा वयं नाम ध्यायामः।

ਲਾਹਾ ਭਗਤਿ ਸੁ ਸਾਰੁ ਗੁਰਮੁਖਿ ਪਾਈਐ ॥
लाहा भगति सु सारु गुरमुखि पाईऐ ॥

भक्तिपूजायाः लाभः उत्तमः । गुरमुखेन लभ्यते ।

ਮਨਮੁਖਿ ਕੂੜੁ ਗੁਬਾਰੁ ਕੂੜੁ ਕਮਾਈਐ ॥
मनमुखि कूड़ु गुबारु कूड़ु कमाईऐ ॥

स्वेच्छा मनमुखाः अनृतस्य अन्धकारे फसन्ति; ते अनृतं विना अन्यत् किमपि न आचरन्ति।

ਸਚੇ ਦੈ ਦਰਿ ਜਾਇ ਸਚੁ ਚਵਾਂਈਐ ॥
सचे दै दरि जाइ सचु चवांईऐ ॥

सत्यद्वारं गत्वा सत्यं वदतु।

ਸਚੈ ਅੰਦਰਿ ਮਹਲਿ ਸਚਿ ਬੁਲਾਈਐ ॥
सचै अंदरि महलि सचि बुलाईऐ ॥

सच्चिदानन्दं सच्चिदानीं स्वसन्निधिभवनं आह्वयति ।

ਨਾਨਕ ਸਚੁ ਸਦਾ ਸਚਿਆਰੁ ਸਚਿ ਸਮਾਈਐ ॥੧੫॥
नानक सचु सदा सचिआरु सचि समाईऐ ॥१५॥

हे नानक सत्या सदा सत्याः; ते सत्येश्वरे लीना भवन्ति। ||१५||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਕਲਿ ਕਾਤੀ ਰਾਜੇ ਕਾਸਾਈ ਧਰਮੁ ਪੰਖ ਕਰਿ ਉਡਰਿਆ ॥
कलि काती राजे कासाई धरमु पंख करि उडरिआ ॥

कलियुगस्य कृष्णयुगं छूरी, राजानः कसाईः; धर्मः पक्षाङ्कुरितः उड्डीयत च।

ਕੂੜੁ ਅਮਾਵਸ ਸਚੁ ਚੰਦ੍ਰਮਾ ਦੀਸੈ ਨਾਹੀ ਕਹ ਚੜਿਆ ॥
कूड़ु अमावस सचु चंद्रमा दीसै नाही कह चड़िआ ॥

अनृतस्य कृष्णरात्रौ सत्यस्य चन्द्रः कुत्रापि न दृश्यते ।

ਹਉ ਭਾਲਿ ਵਿਕੁੰਨੀ ਹੋਈ ॥
हउ भालि विकुंनी होई ॥

अहं वृथा अन्वेषितवान्, अहं च तावत् भ्रान्तः अस्मि;

ਆਧੇਰੈ ਰਾਹੁ ਨ ਕੋਈ ॥
आधेरै राहु न कोई ॥

अस्मिन् तमसि मार्गं न प्राप्नोमि ।

ਵਿਚਿ ਹਉਮੈ ਕਰਿ ਦੁਖੁ ਰੋਈ ॥
विचि हउमै करि दुखु रोई ॥

अहङ्कारे ते दुःखेन रोदन्ति।

ਕਹੁ ਨਾਨਕ ਕਿਨਿ ਬਿਧਿ ਗਤਿ ਹੋਈ ॥੧॥
कहु नानक किनि बिधि गति होई ॥१॥

कथयति नानकः कथं त्राता भविष्यन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਲਿ ਕੀਰਤਿ ਪਰਗਟੁ ਚਾਨਣੁ ਸੰਸਾਰਿ ॥
कलि कीरति परगटु चानणु संसारि ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनं जगति प्रकाशरूपेण प्रादुर्भूतम् अस्ति।

ਗੁਰਮੁਖਿ ਕੋਈ ਉਤਰੈ ਪਾਰਿ ॥
गुरमुखि कोई उतरै पारि ॥

ते कतिचन गुरमुखाः कियत् दुर्लभाः सन्ति ये तरन्तः परं पारं गच्छन्ति!

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਤਿਸੁ ਦੇਵੈ ॥
जिस नो नदरि करे तिसु देवै ॥

भगवान् स्वस्य अनुग्रहदृष्टिं ददाति;

ਨਾਨਕ ਗੁਰਮੁਖਿ ਰਤਨੁ ਸੋ ਲੇਵੈ ॥੨॥
नानक गुरमुखि रतनु सो लेवै ॥२॥

हे नानक गुरमुखः रत्नं प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭਗਤਾ ਤੈ ਸੈਸਾਰੀਆ ਜੋੜੁ ਕਦੇ ਨ ਆਇਆ ॥
भगता तै सैसारीआ जोड़ु कदे न आइआ ॥

भगवतः भक्तानां जगतः जनानां च मध्ये कदापि सत्यं गठबन्धनं न भवितुम् अर्हति ।

ਕਰਤਾ ਆਪਿ ਅਭੁਲੁ ਹੈ ਨ ਭੁਲੈ ਕਿਸੈ ਦਾ ਭੁਲਾਇਆ ॥
करता आपि अभुलु है न भुलै किसै दा भुलाइआ ॥

प्रजापतिः एव अमोघः अस्ति। सः मूर्खः भवितुम् न शक्नोति; न कश्चित् तं मूर्खं कर्तुं शक्नोति।

ਭਗਤ ਆਪੇ ਮੇਲਿਅਨੁ ਜਿਨੀ ਸਚੋ ਸਚੁ ਕਮਾਇਆ ॥
भगत आपे मेलिअनु जिनी सचो सचु कमाइआ ॥

सः स्वभक्तान् स्वयमेव मिश्रयति; ते सत्यम् आचरन्ति, केवलं सत्यमेव च।

ਸੈਸਾਰੀ ਆਪਿ ਖੁਆਇਅਨੁ ਜਿਨੀ ਕੂੜੁ ਬੋਲਿ ਬੋਲਿ ਬਿਖੁ ਖਾਇਆ ॥
सैसारी आपि खुआइअनु जिनी कूड़ु बोलि बोलि बिखु खाइआ ॥

प्रभुः एव जगतः जनान् पथभ्रष्टं करोति; अनृतं वदन्ति, अनृतं कथयित्वा च विषं खादन्ति।

ਚਲਣ ਸਾਰ ਨ ਜਾਣਨੀ ਕਾਮੁ ਕਰੋਧੁ ਵਿਸੁ ਵਧਾਇਆ ॥
चलण सार न जाणनी कामु करोधु विसु वधाइआ ॥

ते परमं वास्तविकतां न परिचिनुवन्ति, यत् अस्माभिः सर्वैः गन्तव्यम्; ते यौनकामक्रोधविषान् संवर्धयन्ति एव।

ਭਗਤ ਕਰਨਿ ਹਰਿ ਚਾਕਰੀ ਜਿਨੀ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇਆ ॥
भगत करनि हरि चाकरी जिनी अनदिनु नामु धिआइआ ॥

भक्ताः भगवन्तं सेवन्ते; रात्रौ दिवा च नाम ध्यायन्ति।

ਦਾਸਨਿ ਦਾਸ ਹੋਇ ਕੈ ਜਿਨੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇਆ ॥
दासनि दास होइ कै जिनी विचहु आपु गवाइआ ॥

भगवतः दासानां दासाः भूत्वा अन्तःतः स्वार्थं अभिमानं च निर्मूलयन्ति ।

ਓਨਾ ਖਸਮੈ ਕੈ ਦਰਿ ਮੁਖ ਉਜਲੇ ਸਚੈ ਸਬਦਿ ਸੁਹਾਇਆ ॥੧੬॥
ओना खसमै कै दरि मुख उजले सचै सबदि सुहाइआ ॥१६॥

भगवतः स्वामिनः च प्राङ्गणे तेषां मुखं दीप्तं भवति; ते शबादस्य सत्यवचनेन अलङ्कृताः उन्नताः च भवन्ति। ||१६||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਬਾਹੀ ਸਾਲਾਹ ਜਿਨੀ ਧਿਆਇਆ ਇਕ ਮਨਿ ॥
सबाही सालाह जिनी धिआइआ इक मनि ॥

ये प्रभातसमये भगवन्तं स्तुवन्ति, ध्यायन्ति चैकमनसा ।

ਸੇਈ ਪੂਰੇ ਸਾਹ ਵਖਤੈ ਉਪਰਿ ਲੜਿ ਮੁਏ ॥
सेई पूरे साह वखतै उपरि लड़ि मुए ॥

सिद्धाः राजानः सन्ति; यथासमये ते युद्धं कुर्वन्तः म्रियन्ते।

ਦੂਜੈ ਬਹੁਤੇ ਰਾਹ ਮਨ ਕੀਆ ਮਤੀ ਖਿੰਡੀਆ ॥
दूजै बहुते राह मन कीआ मती खिंडीआ ॥

द्वितीयप्रहरणे मनसः केन्द्रबिन्दुः सर्वविधरूपेण विकीर्णः भवति ।

ਬਹੁਤੁ ਪਏ ਅਸਗਾਹ ਗੋਤੇ ਖਾਹਿ ਨ ਨਿਕਲਹਿ ॥
बहुतु पए असगाह गोते खाहि न निकलहि ॥

एतावन्तः अतलगर्ते पतन्ति; अधः कर्षिताः भवन्ति, पुनः बहिः गन्तुं न शक्नुवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430