श्री गुरु ग्रन्थ साहिबः

पुटः - 60


ਮਨ ਰੇ ਕਿਉ ਛੂਟਹਿ ਬਿਨੁ ਪਿਆਰ ॥
मन रे किउ छूटहि बिनु पिआर ॥

हे मनसि कथं त्राणं प्राप्स्यसि प्रेम विना ।

ਗੁਰਮੁਖਿ ਅੰਤਰਿ ਰਵਿ ਰਹਿਆ ਬਖਸੇ ਭਗਤਿ ਭੰਡਾਰ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि अंतरि रवि रहिआ बखसे भगति भंडार ॥१॥ रहाउ ॥

ईश्वरः गुरमुखानाम् अन्तः जीवेषु व्याप्तः अस्ति। ते भक्तिनिधिना धन्याः | ||१||विराम||

ਰੇ ਮਨ ਐਸੀ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਜੈਸੀ ਮਛੁਲੀ ਨੀਰ ॥
रे मन ऐसी हरि सिउ प्रीति करि जैसी मछुली नीर ॥

मनसा भगवन्तं प्रेम कुरुत यथा मत्स्यः जलं प्रेम करोति।

ਜਿਉ ਅਧਿਕਉ ਤਿਉ ਸੁਖੁ ਘਣੋ ਮਨਿ ਤਨਿ ਸਾਂਤਿ ਸਰੀਰ ॥
जिउ अधिकउ तिउ सुखु घणो मनि तनि सांति सरीर ॥

जलं यावत् अधिकं सुखं तावत् अधिकं मनः शरीरस्य च शान्तिः।

ਬਿਨੁ ਜਲ ਘੜੀ ਨ ਜੀਵਈ ਪ੍ਰਭੁ ਜਾਣੈ ਅਭ ਪੀਰ ॥੨॥
बिनु जल घड़ी न जीवई प्रभु जाणै अभ पीर ॥२॥

जलं विना सा जीवितुं न शक्नोति क्षणमपि । तस्याः मनसः दुःखं ईश्वरः जानाति। ||२||

ਰੇ ਮਨ ਐਸੀ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਜੈਸੀ ਚਾਤ੍ਰਿਕ ਮੇਹ ॥
रे मन ऐसी हरि सिउ प्रीति करि जैसी चात्रिक मेह ॥

हे मनः भगवन्तं प्रेम कुरुत यथा गीतपक्षी वर्षाम् प्रेम करोति।

ਸਰ ਭਰਿ ਥਲ ਹਰੀਆਵਲੇ ਇਕ ਬੂੰਦ ਨ ਪਵਈ ਕੇਹ ॥
सर भरि थल हरीआवले इक बूंद न पवई केह ॥

कुण्डाः जलेन प्लाविताः, भूमिः च विलासपूर्णा हरिता, किन्तु तस्याः किं तानि, यदि सः वर्षाबिन्दुः तस्याः मुखं न पतति?

ਕਰਮਿ ਮਿਲੈ ਸੋ ਪਾਈਐ ਕਿਰਤੁ ਪਇਆ ਸਿਰਿ ਦੇਹ ॥੩॥
करमि मिलै सो पाईऐ किरतु पइआ सिरि देह ॥३॥

तस्य प्रसादेन सा तत् प्राप्नोति; अन्यथा पूर्वकर्मणां कारणात् सा शिरः ददाति। ||३||

ਰੇ ਮਨ ਐਸੀ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਜੈਸੀ ਜਲ ਦੁਧ ਹੋਇ ॥
रे मन ऐसी हरि सिउ प्रीति करि जैसी जल दुध होइ ॥

हे मनसि भगवन्तं प्रेम यथा जलं क्षीरं प्रेम करोति।

ਆਵਟਣੁ ਆਪੇ ਖਵੈ ਦੁਧ ਕਉ ਖਪਣਿ ਨ ਦੇਇ ॥
आवटणु आपे खवै दुध कउ खपणि न देइ ॥

क्षीरे योजितं जलं स्वयं तापं सहते, क्षीरस्य दहनं च निवारयति ।

ਆਪੇ ਮੇਲਿ ਵਿਛੁੰਨਿਆ ਸਚਿ ਵਡਿਆਈ ਦੇਇ ॥੪॥
आपे मेलि विछुंनिआ सचि वडिआई देइ ॥४॥

ईश्वरः विरक्तानाम् पुनः स्वेन सह एकीकरणं करोति, तान् यथार्थमहात्म्येन आशीर्वादं च ददाति। ||४||

ਰੇ ਮਨ ਐਸੀ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਕਰਿ ਜੈਸੀ ਚਕਵੀ ਸੂਰ ॥
रे मन ऐसी हरि सिउ प्रीति करि जैसी चकवी सूर ॥

हे मनसि भगवन्तं प्रेम करोतु यथा चकवीबकः सूर्यं प्रेम करोति।

ਖਿਨੁ ਪਲੁ ਨੀਦ ਨ ਸੋਵਈ ਜਾਣੈ ਦੂਰਿ ਹਜੂਰਿ ॥
खिनु पलु नीद न सोवई जाणै दूरि हजूरि ॥

सा न स्वपिति, क्षणं वा क्षणं वा; सूर्यः तावत् दूरः अस्ति, परन्तु सा समीपस्थं मन्यते।

ਮਨਮੁਖਿ ਸੋਝੀ ਨਾ ਪਵੈ ਗੁਰਮੁਖਿ ਸਦਾ ਹਜੂਰਿ ॥੫॥
मनमुखि सोझी ना पवै गुरमुखि सदा हजूरि ॥५॥

अवगमनं स्वैच्छिकं मनमुखं न आगच्छति। गुरमुखस्य तु भगवान् सदा समीपस्थः। ||५||

ਮਨਮੁਖਿ ਗਣਤ ਗਣਾਵਣੀ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਇ ॥
मनमुखि गणत गणावणी करता करे सु होइ ॥

स्वेच्छा मनमुखाः गणनां योजनां च कुर्वन्ति, किन्तु प्रजापतिस्य कर्म एव सम्भवन्ति।

ਤਾ ਕੀ ਕੀਮਤਿ ਨਾ ਪਵੈ ਜੇ ਲੋਚੈ ਸਭੁ ਕੋਇ ॥
ता की कीमति ना पवै जे लोचै सभु कोइ ॥

तस्य मूल्यं अनुमानितुं न शक्यते, यद्यपि सर्वे तत् कर्तुम् इच्छन्ति।

ਗੁਰਮਤਿ ਹੋਇ ਤ ਪਾਈਐ ਸਚਿ ਮਿਲੈ ਸੁਖੁ ਹੋਇ ॥੬॥
गुरमति होइ त पाईऐ सचि मिलै सुखु होइ ॥६॥

गुरुशिक्षाद्वारा प्रकाश्यते। सत्येन सह मिलित्वा शान्तिः लभ्यते। ||६||

ਸਚਾ ਨੇਹੁ ਨ ਤੁਟਈ ਜੇ ਸਤਿਗੁਰੁ ਭੇਟੈ ਸੋਇ ॥
सचा नेहु न तुटई जे सतिगुरु भेटै सोइ ॥

सत्यं प्रेम न भग्नं स्यात्, यदि सत्यगुरुः मिलितः।

ਗਿਆਨ ਪਦਾਰਥੁ ਪਾਈਐ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਹੋਇ ॥
गिआन पदारथु पाईऐ त्रिभवण सोझी होइ ॥

आध्यात्मिकप्रज्ञाधनं प्राप्य त्रैलोक्यबोधः लभ्यते।

ਨਿਰਮਲੁ ਨਾਮੁ ਨ ਵੀਸਰੈ ਜੇ ਗੁਣ ਕਾ ਗਾਹਕੁ ਹੋਇ ॥੭॥
निरमलु नामु न वीसरै जे गुण का गाहकु होइ ॥७॥

अतः पुण्यग्राहक भव, अमल नाम भगवतः नाम मा विस्मर। ||७||

ਖੇਲਿ ਗਏ ਸੇ ਪੰਖਣੂੰ ਜੋ ਚੁਗਦੇ ਸਰ ਤਲਿ ॥
खेलि गए से पंखणूं जो चुगदे सर तलि ॥

ये खगाः कुण्डस्य तीरे चोदन्ति ते क्रीडितवन्तः प्रस्थिताः च।

ਘੜੀ ਕਿ ਮੁਹਤਿ ਕਿ ਚਲਣਾ ਖੇਲਣੁ ਅਜੁ ਕਿ ਕਲਿ ॥
घड़ी कि मुहति कि चलणा खेलणु अजु कि कलि ॥

क्षणेन क्षणेन अस्माभिः अपि प्रस्थानीयम् । अस्माकं नाटकम् अद्यत्वे श्वः वा कृते एव अस्ति।

ਜਿਸੁ ਤੂੰ ਮੇਲਹਿ ਸੋ ਮਿਲੈ ਜਾਇ ਸਚਾ ਪਿੜੁ ਮਲਿ ॥੮॥
जिसु तूं मेलहि सो मिलै जाइ सचा पिड़ु मलि ॥८॥

ये तु त्वं संयोजसि भगवन्, ते त्वया सह संयुज्यन्ते; ते सत्यस्य रङ्गमण्डपे आसनं प्राप्नुवन्ति। ||८||

ਬਿਨੁ ਗੁਰ ਪ੍ਰੀਤਿ ਨ ਊਪਜੈ ਹਉਮੈ ਮੈਲੁ ਨ ਜਾਇ ॥
बिनु गुर प्रीति न ऊपजै हउमै मैलु न जाइ ॥

गुरुं विना प्रेम न स्रवति, अहङ्कारस्य मलिनता च न प्रयाति।

ਸੋਹੰ ਆਪੁ ਪਛਾਣੀਐ ਸਬਦਿ ਭੇਦਿ ਪਤੀਆਇ ॥
सोहं आपु पछाणीऐ सबदि भेदि पतीआइ ॥

यः "सोऽहम्" इति आत्मनः अन्तः परिचिनोति, यः शबादेन विद्धः, सः तृप्तः भवति।

ਗੁਰਮੁਖਿ ਆਪੁ ਪਛਾਣੀਐ ਅਵਰ ਕਿ ਕਰੇ ਕਰਾਇ ॥੯॥
गुरमुखि आपु पछाणीऐ अवर कि करे कराइ ॥९॥

यदा गुरमुखः भूत्वा स्वात्मानं साक्षात्करोति तदा किं पुनः किं कर्तव्यं किं कृतं वा अवशिष्टम् । ||९||

ਮਿਲਿਆ ਕਾ ਕਿਆ ਮੇਲੀਐ ਸਬਦਿ ਮਿਲੇ ਪਤੀਆਇ ॥
मिलिआ का किआ मेलीऐ सबदि मिले पतीआइ ॥

भगवता सह संयुज्यमानानां कृते किमर्थं संयोगं ब्रूयते। शबदं प्राप्य ते तृप्ताः भवन्ति।

ਮਨਮੁਖਿ ਸੋਝੀ ਨਾ ਪਵੈ ਵੀਛੁੜਿ ਚੋਟਾ ਖਾਇ ॥
मनमुखि सोझी ना पवै वीछुड़ि चोटा खाइ ॥

स्वेच्छा मनमुखाः न अवगच्छन्ति; तस्मात् विरक्ताः ताडनानि सहन्ते।

ਨਾਨਕ ਦਰੁ ਘਰੁ ਏਕੁ ਹੈ ਅਵਰੁ ਨ ਦੂਜੀ ਜਾਇ ॥੧੦॥੧੧॥
नानक दरु घरु एकु है अवरु न दूजी जाइ ॥१०॥११॥

हे नानक, तस्य गृहस्य एकद्वारं एव अस्ति; अन्यत् स्थानं सर्वथा नास्ति। ||१०||११||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਮਨਮੁਖਿ ਭੁਲੈ ਭੁਲਾਈਐ ਭੂਲੀ ਠਉਰ ਨ ਕਾਇ ॥
मनमुखि भुलै भुलाईऐ भूली ठउर न काइ ॥

स्वेच्छा मनमुखाः परिभ्रमन्ति मोहिताः वञ्चिताः | न ते विश्रामस्थानं विन्दन्ति।

ਗੁਰ ਬਿਨੁ ਕੋ ਨ ਦਿਖਾਵਈ ਅੰਧੀ ਆਵੈ ਜਾਇ ॥
गुर बिनु को न दिखावई अंधी आवै जाइ ॥

गुरुं विना कस्मैचित् मार्गः न दर्शितः। अन्धाः इव आगच्छन्ति गच्छन्ति च ।

ਗਿਆਨ ਪਦਾਰਥੁ ਖੋਇਆ ਠਗਿਆ ਮੁਠਾ ਜਾਇ ॥੧॥
गिआन पदारथु खोइआ ठगिआ मुठा जाइ ॥१॥

अध्यात्मप्रज्ञानिधिं नष्टं कृत्वा प्रयान्ति वञ्चिताः लुण्ठिताः च। ||१||

ਬਾਬਾ ਮਾਇਆ ਭਰਮਿ ਭੁਲਾਇ ॥
बाबा माइआ भरमि भुलाइ ॥

हे बाब माया माया वञ्चयति।

ਭਰਮਿ ਭੁਲੀ ਡੋਹਾਗਣੀ ਨਾ ਪਿਰ ਅੰਕਿ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
भरमि भुली डोहागणी ना पिर अंकि समाइ ॥१॥ रहाउ ॥

संशयवञ्चिता वधूः प्रियायाः अङ्के न गृह्यते। ||१||विराम||

ਭੂਲੀ ਫਿਰੈ ਦਿਸੰਤਰੀ ਭੂਲੀ ਗ੍ਰਿਹੁ ਤਜਿ ਜਾਇ ॥
भूली फिरै दिसंतरी भूली ग्रिहु तजि जाइ ॥

वञ्चिता वधूः विदेशेषु भ्रमति; सा निर्गच्छति, स्वगृहं च त्यजति।

ਭੂਲੀ ਡੂੰਗਰਿ ਥਲਿ ਚੜੈ ਭਰਮੈ ਮਨੁ ਡੋਲਾਇ ॥
भूली डूंगरि थलि चड़ै भरमै मनु डोलाइ ॥

वञ्चिता सा पठारपर्वतान् आरोहति; तस्याः मनः संशयेन डुलति।

ਧੁਰਹੁ ਵਿਛੁੰਨੀ ਕਿਉ ਮਿਲੈ ਗਰਬਿ ਮੁਠੀ ਬਿਲਲਾਇ ॥੨॥
धुरहु विछुंनी किउ मिलै गरबि मुठी बिललाइ ॥२॥

आदिमात्मना विरक्ता कथं पुनस्तेन सह मिलति। अभिमानेन लुण्ठिता रुदति विलपते च । ||२||

ਵਿਛੁੜਿਆ ਗੁਰੁ ਮੇਲਸੀ ਹਰਿ ਰਸਿ ਨਾਮ ਪਿਆਰਿ ॥
विछुड़िआ गुरु मेलसी हरि रसि नाम पिआरि ॥

गुरुः विरक्तान् भगवता सह पुनः एकीकरोति, भगवतः स्वादिष्टनामप्रेमद्वारा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430