हे मनसि कथं त्राणं प्राप्स्यसि प्रेम विना ।
ईश्वरः गुरमुखानाम् अन्तः जीवेषु व्याप्तः अस्ति। ते भक्तिनिधिना धन्याः | ||१||विराम||
मनसा भगवन्तं प्रेम कुरुत यथा मत्स्यः जलं प्रेम करोति।
जलं यावत् अधिकं सुखं तावत् अधिकं मनः शरीरस्य च शान्तिः।
जलं विना सा जीवितुं न शक्नोति क्षणमपि । तस्याः मनसः दुःखं ईश्वरः जानाति। ||२||
हे मनः भगवन्तं प्रेम कुरुत यथा गीतपक्षी वर्षाम् प्रेम करोति।
कुण्डाः जलेन प्लाविताः, भूमिः च विलासपूर्णा हरिता, किन्तु तस्याः किं तानि, यदि सः वर्षाबिन्दुः तस्याः मुखं न पतति?
तस्य प्रसादेन सा तत् प्राप्नोति; अन्यथा पूर्वकर्मणां कारणात् सा शिरः ददाति। ||३||
हे मनसि भगवन्तं प्रेम यथा जलं क्षीरं प्रेम करोति।
क्षीरे योजितं जलं स्वयं तापं सहते, क्षीरस्य दहनं च निवारयति ।
ईश्वरः विरक्तानाम् पुनः स्वेन सह एकीकरणं करोति, तान् यथार्थमहात्म्येन आशीर्वादं च ददाति। ||४||
हे मनसि भगवन्तं प्रेम करोतु यथा चकवीबकः सूर्यं प्रेम करोति।
सा न स्वपिति, क्षणं वा क्षणं वा; सूर्यः तावत् दूरः अस्ति, परन्तु सा समीपस्थं मन्यते।
अवगमनं स्वैच्छिकं मनमुखं न आगच्छति। गुरमुखस्य तु भगवान् सदा समीपस्थः। ||५||
स्वेच्छा मनमुखाः गणनां योजनां च कुर्वन्ति, किन्तु प्रजापतिस्य कर्म एव सम्भवन्ति।
तस्य मूल्यं अनुमानितुं न शक्यते, यद्यपि सर्वे तत् कर्तुम् इच्छन्ति।
गुरुशिक्षाद्वारा प्रकाश्यते। सत्येन सह मिलित्वा शान्तिः लभ्यते। ||६||
सत्यं प्रेम न भग्नं स्यात्, यदि सत्यगुरुः मिलितः।
आध्यात्मिकप्रज्ञाधनं प्राप्य त्रैलोक्यबोधः लभ्यते।
अतः पुण्यग्राहक भव, अमल नाम भगवतः नाम मा विस्मर। ||७||
ये खगाः कुण्डस्य तीरे चोदन्ति ते क्रीडितवन्तः प्रस्थिताः च।
क्षणेन क्षणेन अस्माभिः अपि प्रस्थानीयम् । अस्माकं नाटकम् अद्यत्वे श्वः वा कृते एव अस्ति।
ये तु त्वं संयोजसि भगवन्, ते त्वया सह संयुज्यन्ते; ते सत्यस्य रङ्गमण्डपे आसनं प्राप्नुवन्ति। ||८||
गुरुं विना प्रेम न स्रवति, अहङ्कारस्य मलिनता च न प्रयाति।
यः "सोऽहम्" इति आत्मनः अन्तः परिचिनोति, यः शबादेन विद्धः, सः तृप्तः भवति।
यदा गुरमुखः भूत्वा स्वात्मानं साक्षात्करोति तदा किं पुनः किं कर्तव्यं किं कृतं वा अवशिष्टम् । ||९||
भगवता सह संयुज्यमानानां कृते किमर्थं संयोगं ब्रूयते। शबदं प्राप्य ते तृप्ताः भवन्ति।
स्वेच्छा मनमुखाः न अवगच्छन्ति; तस्मात् विरक्ताः ताडनानि सहन्ते।
हे नानक, तस्य गृहस्य एकद्वारं एव अस्ति; अन्यत् स्थानं सर्वथा नास्ति। ||१०||११||
सिरी राग, प्रथम मेहल : १.
स्वेच्छा मनमुखाः परिभ्रमन्ति मोहिताः वञ्चिताः | न ते विश्रामस्थानं विन्दन्ति।
गुरुं विना कस्मैचित् मार्गः न दर्शितः। अन्धाः इव आगच्छन्ति गच्छन्ति च ।
अध्यात्मप्रज्ञानिधिं नष्टं कृत्वा प्रयान्ति वञ्चिताः लुण्ठिताः च। ||१||
हे बाब माया माया वञ्चयति।
संशयवञ्चिता वधूः प्रियायाः अङ्के न गृह्यते। ||१||विराम||
वञ्चिता वधूः विदेशेषु भ्रमति; सा निर्गच्छति, स्वगृहं च त्यजति।
वञ्चिता सा पठारपर्वतान् आरोहति; तस्याः मनः संशयेन डुलति।
आदिमात्मना विरक्ता कथं पुनस्तेन सह मिलति। अभिमानेन लुण्ठिता रुदति विलपते च । ||२||
गुरुः विरक्तान् भगवता सह पुनः एकीकरोति, भगवतः स्वादिष्टनामप्रेमद्वारा।