श्री गुरु ग्रन्थ साहिबः

पुटः - 134


ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਬੇਨਤੀ ਪ੍ਰਭ ਮਿਲਹੁ ਪਰਾਪਤਿ ਹੋਇ ॥
नानक की प्रभ बेनती प्रभ मिलहु परापति होइ ॥

नानकः ईश्वरं प्रति एतां प्रार्थनां करोति यत् "कृपया आगत्य मां स्वेन सह एकीकरोतु।"

ਵੈਸਾਖੁ ਸੁਹਾਵਾ ਤਾਂ ਲਗੈ ਜਾ ਸੰਤੁ ਭੇਟੈ ਹਰਿ ਸੋਇ ॥੩॥
वैसाखु सुहावा तां लगै जा संतु भेटै हरि सोइ ॥३॥

वैसाखमासः सुन्दरः प्रियः, यदा साधुः मां भगवतः मिलनं करोति। ||३||

ਹਰਿ ਜੇਠਿ ਜੁੜੰਦਾ ਲੋੜੀਐ ਜਿਸੁ ਅਗੈ ਸਭਿ ਨਿਵੰਨਿ ॥
हरि जेठि जुड़ंदा लोड़ीऐ जिसु अगै सभि निवंनि ॥

जयत्'हमासे वधूः भगवता सह मिलितुं स्पृहति। सर्वे तस्य पुरतः विनयेन नमन्ति।

ਹਰਿ ਸਜਣ ਦਾਵਣਿ ਲਗਿਆ ਕਿਸੈ ਨ ਦੇਈ ਬੰਨਿ ॥
हरि सजण दावणि लगिआ किसै न देई बंनि ॥

यः भगवतः वस्त्रस्य पार्श्वभागं गृहीतवान्, सत्यमित्रस्य-न कश्चित् तं बन्धने स्थापयितुं शक्नोति।

ਮਾਣਕ ਮੋਤੀ ਨਾਮੁ ਪ੍ਰਭ ਉਨ ਲਗੈ ਨਾਹੀ ਸੰਨਿ ॥
माणक मोती नामु प्रभ उन लगै नाही संनि ॥

ईश्वरस्य नाम रत्नम्, मोती अस्ति। न हृतुं हरितुं वा शक्यते।

ਰੰਗ ਸਭੇ ਨਾਰਾਇਣੈ ਜੇਤੇ ਮਨਿ ਭਾਵੰਨਿ ॥
रंग सभे नाराइणै जेते मनि भावंनि ॥

भगवति सर्वे भोगाः सन्ति ये मनः प्रीणयन्ति।

ਜੋ ਹਰਿ ਲੋੜੇ ਸੋ ਕਰੇ ਸੋਈ ਜੀਅ ਕਰੰਨਿ ॥
जो हरि लोड़े सो करे सोई जीअ करंनि ॥

यथेष्टं भगवता तथा वर्तते तथा वर्तन्ते तस्य प्राणिनः ।

ਜੋ ਪ੍ਰਭਿ ਕੀਤੇ ਆਪਣੇ ਸੇਈ ਕਹੀਅਹਿ ਧੰਨਿ ॥
जो प्रभि कीते आपणे सेई कहीअहि धंनि ॥

ते एव धन्याः उच्यन्ते, येषां ईश्वरः स्वकीयं कृतवान्।

ਆਪਣ ਲੀਆ ਜੇ ਮਿਲੈ ਵਿਛੁੜਿ ਕਿਉ ਰੋਵੰਨਿ ॥
आपण लीआ जे मिलै विछुड़ि किउ रोवंनि ॥

यदि जनाः स्वप्रयत्नेन भगवन्तं मिलितुं शक्नुवन्ति स्म तर्हि विरहदुःखेन किमर्थं क्रन्दन्ति स्म ।

ਸਾਧੂ ਸੰਗੁ ਪਰਾਪਤੇ ਨਾਨਕ ਰੰਗ ਮਾਣੰਨਿ ॥
साधू संगु परापते नानक रंग माणंनि ॥

साधसङ्गे मिलित्वा पवित्रसङ्घं नानक आकाशानन्दं भोज्यते।

ਹਰਿ ਜੇਠੁ ਰੰਗੀਲਾ ਤਿਸੁ ਧਣੀ ਜਿਸ ਕੈ ਭਾਗੁ ਮਥੰਨਿ ॥੪॥
हरि जेठु रंगीला तिसु धणी जिस कै भागु मथंनि ॥४॥

जयत्'हमासे लीलालुः पतिः प्रभुः तां मिलति, यस्याः ललाटे एतादृशं शुभं दैवं अभिलेखितं भवति। ||४||

ਆਸਾੜੁ ਤਪੰਦਾ ਤਿਸੁ ਲਗੈ ਹਰਿ ਨਾਹੁ ਨ ਜਿੰਨਾ ਪਾਸਿ ॥
आसाड़ु तपंदा तिसु लगै हरि नाहु न जिंना पासि ॥

आसारः मासः उष्णः इव ज्वलति, येषां कृते पतिनाथस्य समीपे नास्ति।

ਜਗਜੀਵਨ ਪੁਰਖੁ ਤਿਆਗਿ ਕੈ ਮਾਣਸ ਸੰਦੀ ਆਸ ॥
जगजीवन पुरखु तिआगि कै माणस संदी आस ॥

ते ईश्वरं आदिभूतं जगतः जीवनं त्यक्त्वा केवलं मर्त्येषु अवलम्बितुं आगताः।

ਦੁਯੈ ਭਾਇ ਵਿਗੁਚੀਐ ਗਲਿ ਪਈਸੁ ਜਮ ਕੀ ਫਾਸ ॥
दुयै भाइ विगुचीऐ गलि पईसु जम की फास ॥

द्वन्द्वप्रेमयां आत्मा-वधूः नष्टा भवति; कण्ठे सा मृत्युपाशं धारयति।

ਜੇਹਾ ਬੀਜੈ ਸੋ ਲੁਣੈ ਮਥੈ ਜੋ ਲਿਖਿਆਸੁ ॥
जेहा बीजै सो लुणै मथै जो लिखिआसु ॥

यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि; तव भाग्यं तव ललाटे अभिलेखितम् अस्ति।

ਰੈਣਿ ਵਿਹਾਣੀ ਪਛੁਤਾਣੀ ਉਠਿ ਚਲੀ ਗਈ ਨਿਰਾਸ ॥
रैणि विहाणी पछुताणी उठि चली गई निरास ॥

जीवनरात्रिः गच्छति, अन्ते पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छति, ततः सर्वथा आशां विना गच्छति।

ਜਿਨ ਕੌ ਸਾਧੂ ਭੇਟੀਐ ਸੋ ਦਰਗਹ ਹੋਇ ਖਲਾਸੁ ॥
जिन कौ साधू भेटीऐ सो दरगह होइ खलासु ॥

ये पवित्रसन्तैः सह मिलन्ति ते भगवतः प्राङ्गणे मुक्ताः भवन्ति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਆਪਣੀ ਤੇਰੇ ਦਰਸਨ ਹੋਇ ਪਿਆਸ ॥
करि किरपा प्रभ आपणी तेरे दरसन होइ पिआस ॥

दयां कुरु मयि देव; अहं तव दर्शनस्य भगवद्दर्शने तृषितः अस्मि।

ਪ੍ਰਭ ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਕੋ ਨਹੀ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥
प्रभ तुधु बिनु दूजा को नही नानक की अरदासि ॥

त्वया विना देव, अन्यः सर्वथा नास्ति। इति नानकस्य विनम्रप्रार्थना।

ਆਸਾੜੁ ਸੁਹੰਦਾ ਤਿਸੁ ਲਗੈ ਜਿਸੁ ਮਨਿ ਹਰਿ ਚਰਣ ਨਿਵਾਸ ॥੫॥
आसाड़ु सुहंदा तिसु लगै जिसु मनि हरि चरण निवास ॥५॥

आसारः मासः सुखदः, यदा भगवतः पादाः मनसि तिष्ठन्ति। ||५||

ਸਾਵਣਿ ਸਰਸੀ ਕਾਮਣੀ ਚਰਨ ਕਮਲ ਸਿਉ ਪਿਆਰੁ ॥
सावणि सरसी कामणी चरन कमल सिउ पिआरु ॥

सावनमासे आत्मा-वधूः सुखी भवति, यदि सा भगवतः पादकमलस्य प्रेम्णा पतति।

ਮਨੁ ਤਨੁ ਰਤਾ ਸਚ ਰੰਗਿ ਇਕੋ ਨਾਮੁ ਅਧਾਰੁ ॥
मनु तनु रता सच रंगि इको नामु अधारु ॥

तस्याः मनः शरीरं च सत्यस्य प्रेम्णा ओतप्रोतम् अस्ति; तस्य नाम तस्याः एकमात्रं समर्थनम् अस्ति।

ਬਿਖਿਆ ਰੰਗ ਕੂੜਾਵਿਆ ਦਿਸਨਿ ਸਭੇ ਛਾਰੁ ॥
बिखिआ रंग कूड़ाविआ दिसनि सभे छारु ॥

भ्रष्टाचारस्य भोगाः मिथ्या भवन्ति। दृश्यमानं सर्वं भस्मं भविष्यति।

ਹਰਿ ਅੰਮ੍ਰਿਤ ਬੂੰਦ ਸੁਹਾਵਣੀ ਮਿਲਿ ਸਾਧੂ ਪੀਵਣਹਾਰੁ ॥
हरि अंम्रित बूंद सुहावणी मिलि साधू पीवणहारु ॥

भगवतः अमृतस्य बिन्दवः एतावन्तः सुन्दराः सन्ति! पवित्रसन्तं मिलित्वा वयं एतानि अन्तः पिबामः।

ਵਣੁ ਤਿਣੁ ਪ੍ਰਭ ਸੰਗਿ ਮਉਲਿਆ ਸੰਮ੍ਰਥ ਪੁਰਖ ਅਪਾਰੁ ॥
वणु तिणु प्रभ संगि मउलिआ संम्रथ पुरख अपारु ॥

वनानि, तृणक्षेत्राणि च ईश्वरस्य प्रेम्णा, सर्वशक्तिमान्, अनन्तप्रथमजीवेन कायाकल्पिताः, स्फूर्तिः च भवन्ति।

ਹਰਿ ਮਿਲਣੈ ਨੋ ਮਨੁ ਲੋਚਦਾ ਕਰਮਿ ਮਿਲਾਵਣਹਾਰੁ ॥
हरि मिलणै नो मनु लोचदा करमि मिलावणहारु ॥

मम मनः भगवन्तं मिलितुं स्पृहति। यदि सः स्वस्य दयां दर्शयिष्यति, मां च स्वेन सह एकीकरोति स्म!

ਜਿਨੀ ਸਖੀਏ ਪ੍ਰਭੁ ਪਾਇਆ ਹੰਉ ਤਿਨ ਕੈ ਸਦ ਬਲਿਹਾਰ ॥
जिनी सखीए प्रभु पाइआ हंउ तिन कै सद बलिहार ॥

ये वधूः ईश्वरं प्राप्तवन्तः-अहं तेषां सदा यज्ञः अस्मि।

ਨਾਨਕ ਹਰਿ ਜੀ ਮਇਆ ਕਰਿ ਸਬਦਿ ਸਵਾਰਣਹਾਰੁ ॥
नानक हरि जी मइआ करि सबदि सवारणहारु ॥

हे नानक प्रियेश्वरः कृपां कुर्वन् स्वशबादवचनेन स्ववधूम् अलङ्करोति।

ਸਾਵਣੁ ਤਿਨਾ ਸੁਹਾਗਣੀ ਜਿਨ ਰਾਮ ਨਾਮੁ ਉਰਿ ਹਾਰੁ ॥੬॥
सावणु तिना सुहागणी जिन राम नामु उरि हारु ॥६॥

येषां हृदयं भगवतः नामहारेन अलङ्कृतं भवति, तेषां सुखदात्मवधूनां कृते सावनः आनन्ददायकः अस्ति। ||६||

ਭਾਦੁਇ ਭਰਮਿ ਭੁਲਾਣੀਆ ਦੂਜੈ ਲਗਾ ਹੇਤੁ ॥
भादुइ भरमि भुलाणीआ दूजै लगा हेतु ॥

भादोन्मासे सा संशयमोहिता भवति, द्वन्द्वसङ्गात्।

ਲਖ ਸੀਗਾਰ ਬਣਾਇਆ ਕਾਰਜਿ ਨਾਹੀ ਕੇਤੁ ॥
लख सीगार बणाइआ कारजि नाही केतु ॥

सहस्राणि भूषणानि धारयेत्, किन्तु तेषां किमपि प्रयोजनम् ।

ਜਿਤੁ ਦਿਨਿ ਦੇਹ ਬਿਨਸਸੀ ਤਿਤੁ ਵੇਲੈ ਕਹਸਨਿ ਪ੍ਰੇਤੁ ॥
जितु दिनि देह बिनससी तितु वेलै कहसनि प्रेतु ॥

तस्मिन् दिने यदा शरीरं नश्यति-तस्मिन् समये सा भूतं भवति।

ਪਕੜਿ ਚਲਾਇਨਿ ਦੂਤ ਜਮ ਕਿਸੈ ਨ ਦੇਨੀ ਭੇਤੁ ॥
पकड़ि चलाइनि दूत जम किसै न देनी भेतु ॥

मृत्योः दूतः गृह्णाति धारयति, न च स्वगुप्तं कस्मैचित् कथयति ।

ਛਡਿ ਖੜੋਤੇ ਖਿਨੈ ਮਾਹਿ ਜਿਨ ਸਿਉ ਲਗਾ ਹੇਤੁ ॥
छडि खड़ोते खिनै माहि जिन सिउ लगा हेतु ॥

तस्याः प्रियजनाः च-क्षणमात्रेण, तां सर्वाम् एकान्ते त्यक्त्वा गच्छन्ति।

ਹਥ ਮਰੋੜੈ ਤਨੁ ਕਪੇ ਸਿਆਹਹੁ ਹੋਆ ਸੇਤੁ ॥
हथ मरोड़ै तनु कपे सिआहहु होआ सेतु ॥

सा हस्तौ संकुचति, तस्याः शरीरं वेदनाया: कृष्णाद् श्वेतम् अपि भवति ।

ਜੇਹਾ ਬੀਜੈ ਸੋ ਲੁਣੈ ਕਰਮਾ ਸੰਦੜਾ ਖੇਤੁ ॥
जेहा बीजै सो लुणै करमा संदड़ा खेतु ॥

यथा सा रोपितवती, तथैव सा लभते; तादृशं कर्मक्षेत्रम्।

ਨਾਨਕ ਪ੍ਰਭ ਸਰਣਾਗਤੀ ਚਰਣ ਬੋਹਿਥ ਪ੍ਰਭ ਦੇਤੁ ॥
नानक प्रभ सरणागती चरण बोहिथ प्रभ देतु ॥

नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; ईश्वरः तस्मै स्वपादनौकाम् अददात्।

ਸੇ ਭਾਦੁਇ ਨਰਕਿ ਨ ਪਾਈਅਹਿ ਗੁਰੁ ਰਖਣ ਵਾਲਾ ਹੇਤੁ ॥੭॥
से भादुइ नरकि न पाईअहि गुरु रखण वाला हेतु ॥७॥

भादोने गुरुं रक्षकं त्रातारं च ये प्रेम्णा भवन्ति ते नरकं न पातयिष्यन्ति। ||७||

ਅਸੁਨਿ ਪ੍ਰੇਮ ਉਮਾਹੜਾ ਕਿਉ ਮਿਲੀਐ ਹਰਿ ਜਾਇ ॥
असुनि प्रेम उमाहड़ा किउ मिलीऐ हरि जाइ ॥

अस्सुमासे मम भगवतः प्रेम आक्रान्तं भवति । कथं गत्वा भगवन्तं मिलित्वा ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430