नानकः ईश्वरं प्रति एतां प्रार्थनां करोति यत् "कृपया आगत्य मां स्वेन सह एकीकरोतु।"
वैसाखमासः सुन्दरः प्रियः, यदा साधुः मां भगवतः मिलनं करोति। ||३||
जयत्'हमासे वधूः भगवता सह मिलितुं स्पृहति। सर्वे तस्य पुरतः विनयेन नमन्ति।
यः भगवतः वस्त्रस्य पार्श्वभागं गृहीतवान्, सत्यमित्रस्य-न कश्चित् तं बन्धने स्थापयितुं शक्नोति।
ईश्वरस्य नाम रत्नम्, मोती अस्ति। न हृतुं हरितुं वा शक्यते।
भगवति सर्वे भोगाः सन्ति ये मनः प्रीणयन्ति।
यथेष्टं भगवता तथा वर्तते तथा वर्तन्ते तस्य प्राणिनः ।
ते एव धन्याः उच्यन्ते, येषां ईश्वरः स्वकीयं कृतवान्।
यदि जनाः स्वप्रयत्नेन भगवन्तं मिलितुं शक्नुवन्ति स्म तर्हि विरहदुःखेन किमर्थं क्रन्दन्ति स्म ।
साधसङ्गे मिलित्वा पवित्रसङ्घं नानक आकाशानन्दं भोज्यते।
जयत्'हमासे लीलालुः पतिः प्रभुः तां मिलति, यस्याः ललाटे एतादृशं शुभं दैवं अभिलेखितं भवति। ||४||
आसारः मासः उष्णः इव ज्वलति, येषां कृते पतिनाथस्य समीपे नास्ति।
ते ईश्वरं आदिभूतं जगतः जीवनं त्यक्त्वा केवलं मर्त्येषु अवलम्बितुं आगताः।
द्वन्द्वप्रेमयां आत्मा-वधूः नष्टा भवति; कण्ठे सा मृत्युपाशं धारयति।
यथा त्वं रोपसि तथा त्वं फलानां कटनीं करिष्यसि; तव भाग्यं तव ललाटे अभिलेखितम् अस्ति।
जीवनरात्रिः गच्छति, अन्ते पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छति, ततः सर्वथा आशां विना गच्छति।
ये पवित्रसन्तैः सह मिलन्ति ते भगवतः प्राङ्गणे मुक्ताः भवन्ति।
दयां कुरु मयि देव; अहं तव दर्शनस्य भगवद्दर्शने तृषितः अस्मि।
त्वया विना देव, अन्यः सर्वथा नास्ति। इति नानकस्य विनम्रप्रार्थना।
आसारः मासः सुखदः, यदा भगवतः पादाः मनसि तिष्ठन्ति। ||५||
सावनमासे आत्मा-वधूः सुखी भवति, यदि सा भगवतः पादकमलस्य प्रेम्णा पतति।
तस्याः मनः शरीरं च सत्यस्य प्रेम्णा ओतप्रोतम् अस्ति; तस्य नाम तस्याः एकमात्रं समर्थनम् अस्ति।
भ्रष्टाचारस्य भोगाः मिथ्या भवन्ति। दृश्यमानं सर्वं भस्मं भविष्यति।
भगवतः अमृतस्य बिन्दवः एतावन्तः सुन्दराः सन्ति! पवित्रसन्तं मिलित्वा वयं एतानि अन्तः पिबामः।
वनानि, तृणक्षेत्राणि च ईश्वरस्य प्रेम्णा, सर्वशक्तिमान्, अनन्तप्रथमजीवेन कायाकल्पिताः, स्फूर्तिः च भवन्ति।
मम मनः भगवन्तं मिलितुं स्पृहति। यदि सः स्वस्य दयां दर्शयिष्यति, मां च स्वेन सह एकीकरोति स्म!
ये वधूः ईश्वरं प्राप्तवन्तः-अहं तेषां सदा यज्ञः अस्मि।
हे नानक प्रियेश्वरः कृपां कुर्वन् स्वशबादवचनेन स्ववधूम् अलङ्करोति।
येषां हृदयं भगवतः नामहारेन अलङ्कृतं भवति, तेषां सुखदात्मवधूनां कृते सावनः आनन्ददायकः अस्ति। ||६||
भादोन्मासे सा संशयमोहिता भवति, द्वन्द्वसङ्गात्।
सहस्राणि भूषणानि धारयेत्, किन्तु तेषां किमपि प्रयोजनम् ।
तस्मिन् दिने यदा शरीरं नश्यति-तस्मिन् समये सा भूतं भवति।
मृत्योः दूतः गृह्णाति धारयति, न च स्वगुप्तं कस्मैचित् कथयति ।
तस्याः प्रियजनाः च-क्षणमात्रेण, तां सर्वाम् एकान्ते त्यक्त्वा गच्छन्ति।
सा हस्तौ संकुचति, तस्याः शरीरं वेदनाया: कृष्णाद् श्वेतम् अपि भवति ।
यथा सा रोपितवती, तथैव सा लभते; तादृशं कर्मक्षेत्रम्।
नानकः ईश्वरस्य अभयारण्यम् अन्वेषयति; ईश्वरः तस्मै स्वपादनौकाम् अददात्।
भादोने गुरुं रक्षकं त्रातारं च ये प्रेम्णा भवन्ति ते नरकं न पातयिष्यन्ति। ||७||
अस्सुमासे मम भगवतः प्रेम आक्रान्तं भवति । कथं गत्वा भगवन्तं मिलित्वा ।