त्राहि मां दयालु भगवन् देव। ||१||विराम||
न मया ध्यानं तपो न सुकर्म च कृतम् ।
न जाने मार्गं त्वां मिलितुम् ।
एकेश्वरे एव मया आशाः स्थापिताः मम मनसः ।
तव नामस्य आश्रयः मां पारं वहति। ||२||
त्वमेव निपुणः देव सर्वशक्तिषु |
मत्स्याः जलस्य सीमां न प्राप्नुवन्ति ।
त्वं दुर्गमः अगाह्यः, उच्चतमः।
अहं लघुः, त्वं च एतावत् अतीव महान्। ||३||
ये त्वां ध्यायन्ति ते धनिनः ।
ये त्वां प्राप्नुवन्ति ते धनिनः।
ये त्वां सेवन्ते ते शान्ताः।
नानकः सन्तानाम् अभयारण्यम् अन्वेषयति। ||४||७||
बसन्त, पञ्चम मेहलः १.
यः त्वां सृष्टवान् तस्य सेवां कुरु ।
यः ते जीवनं दत्तवान् तं भजस्व।
तस्य भृत्यः भव, न पुनः कदापि दण्डः न प्राप्स्यसि ।
तस्य न्यासी भव, त्वं पुनः कदापि दुःखं न प्राप्स्यसि । ||१||
एतावता महता सौभाग्येन धन्यः स मर्त्यः ।
एतां निर्वाणावस्थां प्राप्नोति । ||१||विराम||
द्वैतसेवायां जीवनं व्यर्थं व्यर्थं भवति।
न च प्रयत्नाः फलं प्राप्नुयुः, न च कार्याणि फलं प्राप्नुयुः।
केवलं मर्त्यसत्त्वानां सेवां तावत् दुःखदम्।
पवित्रस्य सेवा स्थायिशान्तिं आनन्दं च जनयति। ||२||
यदि शाश्वतं शान्तिं स्पृहयथ हे दैवभ्रातरः ।
ततः पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नुवन्तु; इति गुरुस्य उपदेशः।
तत्र नाम भगवतः नाम ध्यायते।
साधसंगते मुक्तिर्भविष्यसि। ||३||
सर्वेषां तत्त्वानां मध्ये एतत् एव आध्यात्मिकप्रज्ञातत्त्वम् ।
सर्वेषु ध्यानेषु एकेश्वरध्यानं परमम् ।
भगवतः स्तुतिकीर्तनं परमं रागः।
गुरुणा सह मिलित्वा नानकः भगवतः गौरवं स्तुतिं गायति। ||४||८||
बसन्त, पञ्चम मेहलः १.
तस्य नाम जपन् मुखं शुद्धं भवति ।
तस्य स्मरणे ध्यात्वा यशः निर्मलं भवति।
पूजयित्वा पूजयित्वा मृत्युदूतेन न पीड्यते ।
तस्य सेवां कृत्वा सर्वं लभ्यते। ||१||
भगवतः नाम - भगवतः नाम जप।
मनसः सर्वान् कामान् परित्यजतु। ||१||विराम||
सः पृथिव्याः आकाशस्य च आश्रयः अस्ति।
तस्य प्रकाशः प्रत्येकं हृदयं प्रकाशयति।
तस्य स्मरणेन ध्यायन् पतिताः पापिनः अपि पवित्राः भवन्ति;
अन्ते ते पुनः पुनः न रोदिष्यन्ति, न विलपिष्यन्ति च। ||२||
सर्वेषु धर्मेषु अयं परमधर्मः ।
सर्वेषु संस्कारेषु आचारसंहितासु च सर्वेभ्यः उपरि एतत् ।
स्वर्गदूताः मर्त्याः दिव्याश्च तं स्पृहन्ति।
तं अन्वेष्टुं सन्तसङ्घस्य सेवायां प्रतिबद्धाः । ||३||
यस्य प्रिमल भगवान् ईश्वरः स्वस्य वरैः आशीर्वादं ददाति,
भगवतः निधिं प्राप्नोति।
तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।
सेवकः नानकः भगवन्तं ध्यायति हरः हरः। ||४||९||
बसन्त, पञ्चम मेहलः १.
मम मनः शरीरं च तृष्णा कामेन च गृहीतम्।
दयालुगुरुः मम आशां पूर्णं कृतवान्।
साध-संगते पवित्रसङ्घे मम सर्वाणि पापानि अपहृतानि।
नाम भगवतः नाम जपामि; अहं भगवतः नाम प्रेम्णा अस्मि। ||१||
गुरुप्रसादेन आत्मानः अयं वसन्तः आगतः।
भगवतः चरणकमलं हृदये निक्षिपामि; शृणोमि भगवतः स्तुतिं सदा नित्यम्। ||१||विराम||