श्री गुरु ग्रन्थ साहिबः

पुटः - 1182


ਤੂ ਕਰਿ ਗਤਿ ਮੇਰੀ ਪ੍ਰਭ ਦਇਆਰ ॥੧॥ ਰਹਾਉ ॥
तू करि गति मेरी प्रभ दइआर ॥१॥ रहाउ ॥

त्राहि मां दयालु भगवन् देव। ||१||विराम||

ਜਾਪ ਨ ਤਾਪ ਨ ਕਰਮ ਕੀਤਿ ॥
जाप न ताप न करम कीति ॥

न मया ध्यानं तपो न सुकर्म च कृतम् ।

ਆਵੈ ਨਾਹੀ ਕਛੂ ਰੀਤਿ ॥
आवै नाही कछू रीति ॥

न जाने मार्गं त्वां मिलितुम् ।

ਮਨ ਮਹਿ ਰਾਖਉ ਆਸ ਏਕ ॥
मन महि राखउ आस एक ॥

एकेश्वरे एव मया आशाः स्थापिताः मम मनसः ।

ਨਾਮ ਤੇਰੇ ਕੀ ਤਰਉ ਟੇਕ ॥੨॥
नाम तेरे की तरउ टेक ॥२॥

तव नामस्य आश्रयः मां पारं वहति। ||२||

ਸਰਬ ਕਲਾ ਪ੍ਰਭ ਤੁਮੑ ਪ੍ਰਬੀਨ ॥
सरब कला प्रभ तुम प्रबीन ॥

त्वमेव निपुणः देव सर्वशक्तिषु |

ਅੰਤੁ ਨ ਪਾਵਹਿ ਜਲਹਿ ਮੀਨ ॥
अंतु न पावहि जलहि मीन ॥

मत्स्याः जलस्य सीमां न प्राप्नुवन्ति ।

ਅਗਮ ਅਗਮ ਊਚਹ ਤੇ ਊਚ ॥
अगम अगम ऊचह ते ऊच ॥

त्वं दुर्गमः अगाह्यः, उच्चतमः।

ਹਮ ਥੋਰੇ ਤੁਮ ਬਹੁਤ ਮੂਚ ॥੩॥
हम थोरे तुम बहुत मूच ॥३॥

अहं लघुः, त्वं च एतावत् अतीव महान्। ||३||

ਜਿਨ ਤੂ ਧਿਆਇਆ ਸੇ ਗਨੀ ॥
जिन तू धिआइआ से गनी ॥

ये त्वां ध्यायन्ति ते धनिनः ।

ਜਿਨ ਤੂ ਪਾਇਆ ਸੇ ਧਨੀ ॥
जिन तू पाइआ से धनी ॥

ये त्वां प्राप्नुवन्ति ते धनिनः।

ਜਿਨਿ ਤੂ ਸੇਵਿਆ ਸੁਖੀ ਸੇ ॥
जिनि तू सेविआ सुखी से ॥

ये त्वां सेवन्ते ते शान्ताः।

ਸੰਤ ਸਰਣਿ ਨਾਨਕ ਪਰੇ ॥੪॥੭॥
संत सरणि नानक परे ॥४॥७॥

नानकः सन्तानाम् अभयारण्यम् अन्वेषयति। ||४||७||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਤਿਸੁ ਤੂ ਸੇਵਿ ਜਿਨਿ ਤੂ ਕੀਆ ॥
तिसु तू सेवि जिनि तू कीआ ॥

यः त्वां सृष्टवान् तस्य सेवां कुरु ।

ਤਿਸੁ ਅਰਾਧਿ ਜਿਨਿ ਜੀਉ ਦੀਆ ॥
तिसु अराधि जिनि जीउ दीआ ॥

यः ते जीवनं दत्तवान् तं भजस्व।

ਤਿਸ ਕਾ ਚਾਕਰੁ ਹੋਹਿ ਫਿਰਿ ਡਾਨੁ ਨ ਲਾਗੈ ॥
तिस का चाकरु होहि फिरि डानु न लागै ॥

तस्य भृत्यः भव, न पुनः कदापि दण्डः न प्राप्स्यसि ।

ਤਿਸ ਕੀ ਕਰਿ ਪੋਤਦਾਰੀ ਫਿਰਿ ਦੂਖੁ ਨ ਲਾਗੈ ॥੧॥
तिस की करि पोतदारी फिरि दूखु न लागै ॥१॥

तस्य न्यासी भव, त्वं पुनः कदापि दुःखं न प्राप्स्यसि । ||१||

ਏਵਡ ਭਾਗ ਹੋਹਿ ਜਿਸੁ ਪ੍ਰਾਣੀ ॥
एवड भाग होहि जिसु प्राणी ॥

एतावता महता सौभाग्येन धन्यः स मर्त्यः ।

ਸੋ ਪਾਏ ਇਹੁ ਪਦੁ ਨਿਰਬਾਣੀ ॥੧॥ ਰਹਾਉ ॥
सो पाए इहु पदु निरबाणी ॥१॥ रहाउ ॥

एतां निर्वाणावस्थां प्राप्नोति । ||१||विराम||

ਦੂਜੀ ਸੇਵਾ ਜੀਵਨੁ ਬਿਰਥਾ ॥
दूजी सेवा जीवनु बिरथा ॥

द्वैतसेवायां जीवनं व्यर्थं व्यर्थं भवति।

ਕਛੂ ਨ ਹੋਈ ਹੈ ਪੂਰਨ ਅਰਥਾ ॥
कछू न होई है पूरन अरथा ॥

न च प्रयत्नाः फलं प्राप्नुयुः, न च कार्याणि फलं प्राप्नुयुः।

ਮਾਣਸ ਸੇਵਾ ਖਰੀ ਦੁਹੇਲੀ ॥
माणस सेवा खरी दुहेली ॥

केवलं मर्त्यसत्त्वानां सेवां तावत् दुःखदम्।

ਸਾਧ ਕੀ ਸੇਵਾ ਸਦਾ ਸੁਹੇਲੀ ॥੨॥
साध की सेवा सदा सुहेली ॥२॥

पवित्रस्य सेवा स्थायिशान्तिं आनन्दं च जनयति। ||२||

ਜੇ ਲੋੜਹਿ ਸਦਾ ਸੁਖੁ ਭਾਈ ॥
जे लोड़हि सदा सुखु भाई ॥

यदि शाश्वतं शान्तिं स्पृहयथ हे दैवभ्रातरः ।

ਸਾਧੂ ਸੰਗਤਿ ਗੁਰਹਿ ਬਤਾਈ ॥
साधू संगति गुरहि बताई ॥

ततः पवित्रसङ्घस्य साधसंगतस्य सदस्यतां प्राप्नुवन्तु; इति गुरुस्य उपदेशः।

ਊਹਾ ਜਪੀਐ ਕੇਵਲ ਨਾਮ ॥
ऊहा जपीऐ केवल नाम ॥

तत्र नाम भगवतः नाम ध्यायते।

ਸਾਧੂ ਸੰਗਤਿ ਪਾਰਗਰਾਮ ॥੩॥
साधू संगति पारगराम ॥३॥

साधसंगते मुक्तिर्भविष्यसि। ||३||

ਸਗਲ ਤਤ ਮਹਿ ਤਤੁ ਗਿਆਨੁ ॥
सगल तत महि ततु गिआनु ॥

सर्वेषां तत्त्वानां मध्ये एतत् एव आध्यात्मिकप्रज्ञातत्त्वम् ।

ਸਰਬ ਧਿਆਨ ਮਹਿ ਏਕੁ ਧਿਆਨੁ ॥
सरब धिआन महि एकु धिआनु ॥

सर्वेषु ध्यानेषु एकेश्वरध्यानं परमम् ।

ਹਰਿ ਕੀਰਤਨ ਮਹਿ ਊਤਮ ਧੁਨਾ ॥
हरि कीरतन महि ऊतम धुना ॥

भगवतः स्तुतिकीर्तनं परमं रागः।

ਨਾਨਕ ਗੁਰ ਮਿਲਿ ਗਾਇ ਗੁਨਾ ॥੪॥੮॥
नानक गुर मिलि गाइ गुना ॥४॥८॥

गुरुणा सह मिलित्वा नानकः भगवतः गौरवं स्तुतिं गायति। ||४||८||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਜਿਸੁ ਬੋਲਤ ਮੁਖੁ ਪਵਿਤੁ ਹੋਇ ॥
जिसु बोलत मुखु पवितु होइ ॥

तस्य नाम जपन् मुखं शुद्धं भवति ।

ਜਿਸੁ ਸਿਮਰਤ ਨਿਰਮਲ ਹੈ ਸੋਇ ॥
जिसु सिमरत निरमल है सोइ ॥

तस्य स्मरणे ध्यात्वा यशः निर्मलं भवति।

ਜਿਸੁ ਅਰਾਧੇ ਜਮੁ ਕਿਛੁ ਨ ਕਹੈ ॥
जिसु अराधे जमु किछु न कहै ॥

पूजयित्वा पूजयित्वा मृत्युदूतेन न पीड्यते ।

ਜਿਸ ਕੀ ਸੇਵਾ ਸਭੁ ਕਿਛੁ ਲਹੈ ॥੧॥
जिस की सेवा सभु किछु लहै ॥१॥

तस्य सेवां कृत्वा सर्वं लभ्यते। ||१||

ਰਾਮ ਰਾਮ ਬੋਲਿ ਰਾਮ ਰਾਮ ॥
राम राम बोलि राम राम ॥

भगवतः नाम - भगवतः नाम जप।

ਤਿਆਗਹੁ ਮਨ ਕੇ ਸਗਲ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
तिआगहु मन के सगल काम ॥१॥ रहाउ ॥

मनसः सर्वान् कामान् परित्यजतु। ||१||विराम||

ਜਿਸ ਕੇ ਧਾਰੇ ਧਰਣਿ ਅਕਾਸੁ ॥
जिस के धारे धरणि अकासु ॥

सः पृथिव्याः आकाशस्य च आश्रयः अस्ति।

ਘਟਿ ਘਟਿ ਜਿਸ ਕਾ ਹੈ ਪ੍ਰਗਾਸੁ ॥
घटि घटि जिस का है प्रगासु ॥

तस्य प्रकाशः प्रत्येकं हृदयं प्रकाशयति।

ਜਿਸੁ ਸਿਮਰਤ ਪਤਿਤ ਪੁਨੀਤ ਹੋਇ ॥
जिसु सिमरत पतित पुनीत होइ ॥

तस्य स्मरणेन ध्यायन् पतिताः पापिनः अपि पवित्राः भवन्ति;

ਅੰਤ ਕਾਲਿ ਫਿਰਿ ਫਿਰਿ ਨ ਰੋਇ ॥੨॥
अंत कालि फिरि फिरि न रोइ ॥२॥

अन्ते ते पुनः पुनः न रोदिष्यन्ति, न विलपिष्यन्ति च। ||२||

ਸਗਲ ਧਰਮ ਮਹਿ ਊਤਮ ਧਰਮ ॥
सगल धरम महि ऊतम धरम ॥

सर्वेषु धर्मेषु अयं परमधर्मः ।

ਕਰਮ ਕਰਤੂਤਿ ਕੈ ਊਪਰਿ ਕਰਮ ॥
करम करतूति कै ऊपरि करम ॥

सर्वेषु संस्कारेषु आचारसंहितासु च सर्वेभ्यः उपरि एतत् ।

ਜਿਸ ਕਉ ਚਾਹਹਿ ਸੁਰਿ ਨਰ ਦੇਵ ॥
जिस कउ चाहहि सुरि नर देव ॥

स्वर्गदूताः मर्त्याः दिव्याश्च तं स्पृहन्ति।

ਸੰਤ ਸਭਾ ਕੀ ਲਗਹੁ ਸੇਵ ॥੩॥
संत सभा की लगहु सेव ॥३॥

तं अन्वेष्टुं सन्तसङ्घस्य सेवायां प्रतिबद्धाः । ||३||

ਆਦਿ ਪੁਰਖਿ ਜਿਸੁ ਕੀਆ ਦਾਨੁ ॥
आदि पुरखि जिसु कीआ दानु ॥

यस्य प्रिमल भगवान् ईश्वरः स्वस्य वरैः आशीर्वादं ददाति,

ਤਿਸ ਕਉ ਮਿਲਿਆ ਹਰਿ ਨਿਧਾਨੁ ॥
तिस कउ मिलिआ हरि निधानु ॥

भगवतः निधिं प्राप्नोति।

ਤਿਸ ਕੀ ਗਤਿ ਮਿਤਿ ਕਹੀ ਨ ਜਾਇ ॥
तिस की गति मिति कही न जाइ ॥

तस्य स्थितिः व्याप्तिः च वर्णयितुं न शक्यते ।

ਨਾਨਕ ਜਨ ਹਰਿ ਹਰਿ ਧਿਆਇ ॥੪॥੯॥
नानक जन हरि हरि धिआइ ॥४॥९॥

सेवकः नानकः भगवन्तं ध्यायति हरः हरः। ||४||९||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਮਨ ਤਨ ਭੀਤਰਿ ਲਾਗੀ ਪਿਆਸ ॥
मन तन भीतरि लागी पिआस ॥

मम मनः शरीरं च तृष्णा कामेन च गृहीतम्।

ਗੁਰਿ ਦਇਆਲਿ ਪੂਰੀ ਮੇਰੀ ਆਸ ॥
गुरि दइआलि पूरी मेरी आस ॥

दयालुगुरुः मम आशां पूर्णं कृतवान्।

ਕਿਲਵਿਖ ਕਾਟੇ ਸਾਧਸੰਗਿ ॥
किलविख काटे साधसंगि ॥

साध-संगते पवित्रसङ्घे मम सर्वाणि पापानि अपहृतानि।

ਨਾਮੁ ਜਪਿਓ ਹਰਿ ਨਾਮ ਰੰਗਿ ॥੧॥
नामु जपिओ हरि नाम रंगि ॥१॥

नाम भगवतः नाम जपामि; अहं भगवतः नाम प्रेम्णा अस्मि। ||१||

ਗੁਰਪਰਸਾਦਿ ਬਸੰਤੁ ਬਨਾ ॥
गुरपरसादि बसंतु बना ॥

गुरुप्रसादेन आत्मानः अयं वसन्तः आगतः।

ਚਰਨ ਕਮਲ ਹਿਰਦੈ ਉਰਿ ਧਾਰੇ ਸਦਾ ਸਦਾ ਹਰਿ ਜਸੁ ਸੁਨਾ ॥੧॥ ਰਹਾਉ ॥
चरन कमल हिरदै उरि धारे सदा सदा हरि जसु सुना ॥१॥ रहाउ ॥

भगवतः चरणकमलं हृदये निक्षिपामि; शृणोमि भगवतः स्तुतिं सदा नित्यम्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430