श्री गुरु ग्रन्थ साहिबः

पुटः - 1411


ਕੀਚੜਿ ਹਾਥੁ ਨ ਬੂਡਈ ਏਕਾ ਨਦਰਿ ਨਿਹਾਲਿ ॥
कीचड़ि हाथु न बूडई एका नदरि निहालि ॥

एकैकं भगवन्तं चक्षुषा पश्यति - तस्य हस्ताः पङ्काः मलिनाः च न भविष्यन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਬਰੇ ਗੁਰੁ ਸਰਵਰੁ ਸਚੀ ਪਾਲਿ ॥੮॥
नानक गुरमुखि उबरे गुरु सरवरु सची पालि ॥८॥

हे नानक गुरमुखाः त्राता भवन्ति; गुरुः सत्यस्य तटबन्धेन समुद्रं परितः कृतवान्। ||८||

ਅਗਨਿ ਮਰੈ ਜਲੁ ਲੋੜਿ ਲਹੁ ਵਿਣੁ ਗੁਰ ਨਿਧਿ ਜਲੁ ਨਾਹਿ ॥
अगनि मरै जलु लोड़ि लहु विणु गुर निधि जलु नाहि ॥

यदि त्वं अग्निं निवारयितुम् इच्छसि तर्हि जलं अन्वेष्टुम्; गुरुं विना जलसागरो न लभ्यते |

ਜਨਮਿ ਮਰੈ ਭਰਮਾਈਐ ਜੇ ਲਖ ਕਰਮ ਕਮਾਹਿ ॥
जनमि मरै भरमाईऐ जे लख करम कमाहि ॥

जन्ममरणयोः पुनर्जन्मनिष्टं भ्रमिष्यसि अन्ये सहस्राणि कर्माणि कृत्वा अपि ।

ਜਮੁ ਜਾਗਾਤਿ ਨ ਲਗਈ ਜੇ ਚਲੈ ਸਤਿਗੁਰ ਭਾਇ ॥
जमु जागाति न लगई जे चलै सतिगुर भाइ ॥

किन्तु भवन्तः मृत्युदूतेन करं न प्राप्नुयुः, यदि भवन्तः सत्यगुरुस्य इच्छानुसारं चरन्ति।

ਨਾਨਕ ਨਿਰਮਲੁ ਅਮਰ ਪਦੁ ਗੁਰੁ ਹਰਿ ਮੇਲੈ ਮੇਲਾਇ ॥੯॥
नानक निरमलु अमर पदु गुरु हरि मेलै मेलाइ ॥९॥

हे नानक अमलममरत्वं लभ्यते, गुरुः त्वां भगवत्संयोगे एकीकरोति। ||९||

ਕਲਰ ਕੇਰੀ ਛਪੜੀ ਕਊਆ ਮਲਿ ਮਲਿ ਨਾਇ ॥
कलर केरी छपड़ी कऊआ मलि मलि नाइ ॥

काकः पङ्कपुण्डे मर्दयति प्रक्षालति च।

ਮਨੁ ਤਨੁ ਮੈਲਾ ਅਵਗੁਣੀ ਚਿੰਜੁ ਭਰੀ ਗੰਧੀ ਆਇ ॥
मनु तनु मैला अवगुणी चिंजु भरी गंधी आइ ॥

तस्य मनः शरीरं च स्वदोषदोषैः दूषितं, मलपूर्णं तुण्डं च ।

ਸਰਵਰੁ ਹੰਸਿ ਨ ਜਾਣਿਆ ਕਾਗ ਕੁਪੰਖੀ ਸੰਗਿ ॥
सरवरु हंसि न जाणिआ काग कुपंखी संगि ॥

काकसंबद्धकुण्डे हंसः दुष्टं न ज्ञात्वा ।

ਸਾਕਤ ਸਿਉ ਐਸੀ ਪ੍ਰੀਤਿ ਹੈ ਬੂਝਹੁ ਗਿਆਨੀ ਰੰਗਿ ॥
साकत सिउ ऐसी प्रीति है बूझहु गिआनी रंगि ॥

एतादृशः अविश्वासस्य निन्दकस्य प्रेम; इदम् अध्यात्मविज्ञाः प्रेम्णः भक्त्या च विज्ञाय |

ਸੰਤ ਸਭਾ ਜੈਕਾਰੁ ਕਰਿ ਗੁਰਮੁਖਿ ਕਰਮ ਕਮਾਉ ॥
संत सभा जैकारु करि गुरमुखि करम कमाउ ॥

अतः सन्तसङ्घस्य विजयं घोषयन्तु, गुरमुखत्वेन कार्यं कुर्वन्तु।

ਨਿਰਮਲੁ ਨੑਾਵਣੁ ਨਾਨਕਾ ਗੁਰੁ ਤੀਰਥੁ ਦਰੀਆਉ ॥੧੦॥
निरमलु नावणु नानका गुरु तीरथु दरीआउ ॥१०॥

निर्मलं शुद्धं च तत् शुद्धिस्नानं नानक गुरुनद्याः पुण्ये तीर्थे। ||१०||

ਜਨਮੇ ਕਾ ਫਲੁ ਕਿਆ ਗਣੀ ਜਾਂ ਹਰਿ ਭਗਤਿ ਨ ਭਾਉ ॥
जनमे का फलु किआ गणी जां हरि भगति न भाउ ॥

अस्य मानवजीवनस्य किं फलं मया गणनीयं यदि भगवत्प्रेमभक्तिः न अनुभूयते ।

ਪੈਧਾ ਖਾਧਾ ਬਾਦਿ ਹੈ ਜਾਂ ਮਨਿ ਦੂਜਾ ਭਾਉ ॥
पैधा खाधा बादि है जां मनि दूजा भाउ ॥

वस्त्रधारणं भोजनं च निष्प्रयोजनं, यदि मनः द्वन्द्वप्रेमपूर्णं भवति।

ਵੇਖਣੁ ਸੁਨਣਾ ਝੂਠੁ ਹੈ ਮੁਖਿ ਝੂਠਾ ਆਲਾਉ ॥
वेखणु सुनणा झूठु है मुखि झूठा आलाउ ॥

दर्शनं श्रवणं च मिथ्या, यदि अनृतं वदति।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂ ਹੋਰੁ ਹਉਮੈ ਆਵਉ ਜਾਉ ॥੧੧॥
नानक नामु सलाहि तू होरु हउमै आवउ जाउ ॥११॥

नानक स्तुवतु नाम भगवतः नाम; अन्यत् सर्वं अहङ्कारेण आगच्छति गच्छति च। ||११||

ਹੈਨਿ ਵਿਰਲੇ ਨਾਹੀ ਘਣੇ ਫੈਲ ਫਕੜੁ ਸੰਸਾਰੁ ॥੧੨॥
हैनि विरले नाही घणे फैल फकड़ु संसारु ॥१२॥

सन्तः अल्पाः एव सन्ति; जगति अन्यत् सर्वं केवलं आडम्बरपूर्णं प्रदर्शनम् एव। ||१२||

ਨਾਨਕ ਲਗੀ ਤੁਰਿ ਮਰੈ ਜੀਵਣ ਨਾਹੀ ਤਾਣੁ ॥
नानक लगी तुरि मरै जीवण नाही ताणु ॥

भगवता आहतः क्षणमात्रेण म्रियते नानक; जीवितुं शक्तिः नष्टा भवति।

ਚੋਟੈ ਸੇਤੀ ਜੋ ਮਰੈ ਲਗੀ ਸਾ ਪਰਵਾਣੁ ॥
चोटै सेती जो मरै लगी सा परवाणु ॥

यदि कश्चित् तादृशेन आघातेन म्रियते तर्हि सः स्वीक्रियते ।

ਜਿਸ ਨੋ ਲਾਏ ਤਿਸੁ ਲਗੈ ਲਗੀ ਤਾ ਪਰਵਾਣੁ ॥
जिस नो लाए तिसु लगै लगी ता परवाणु ॥

स एव प्रहृतः, यः भगवता प्रहृतः; एतादृशस्य आघातस्य अनन्तरं सः अनुमोदितः भवति।

ਪਿਰਮ ਪੈਕਾਮੁ ਨ ਨਿਕਲੈ ਲਾਇਆ ਤਿਨਿ ਸੁਜਾਣਿ ॥੧੩॥
पिरम पैकामु न निकलै लाइआ तिनि सुजाणि ॥१३॥

निष्कर्षितुं न शक्यते सर्वज्ञेन प्रेमबाणः । ||१३||

ਭਾਂਡਾ ਧੋਵੈ ਕਉਣੁ ਜਿ ਕਚਾ ਸਾਜਿਆ ॥
भांडा धोवै कउणु जि कचा साजिआ ॥

अपक्वं मृत्तिकाघटं कः प्रक्षालितुं शक्नोति ?

ਧਾਤੂ ਪੰਜਿ ਰਲਾਇ ਕੂੜਾ ਪਾਜਿਆ ॥
धातू पंजि रलाइ कूड़ा पाजिआ ॥

पञ्चतत्त्वानि संयोजयित्वा मिथ्याच्छादनं चकार ।

ਭਾਂਡਾ ਆਣਗੁ ਰਾਸਿ ਜਾਂ ਤਿਸੁ ਭਾਵਸੀ ॥
भांडा आणगु रासि जां तिसु भावसी ॥

यदा तस्य प्रीतिः भवति तदा सः तत् सम्यक् करोति।

ਪਰਮ ਜੋਤਿ ਜਾਗਾਇ ਵਾਜਾ ਵਾਵਸੀ ॥੧੪॥
परम जोति जागाइ वाजा वावसी ॥१४॥

परं ज्योतिः प्रकाशते, आकाशगीतं च स्पन्दते, प्रतिध्वनितुं च। ||१४||

ਮਨਹੁ ਜਿ ਅੰਧੇ ਘੂਪ ਕਹਿਆ ਬਿਰਦੁ ਨ ਜਾਣਨੀ ॥
मनहु जि अंधे घूप कहिआ बिरदु न जाणनी ॥

ये मनसि सर्वथा अन्धाः सन्ति, तेषां वचनं पालयितुम् अखण्डता नास्ति।

ਮਨਿ ਅੰਧੈ ਊਂਧੈ ਕਵਲ ਦਿਸਨਿ ਖਰੇ ਕਰੂਪ ॥
मनि अंधै ऊंधै कवल दिसनि खरे करूप ॥

अन्धमनसा, उल्टा हृदयकमले च ते सर्वथा कुरूपाः दृश्यन्ते।

ਇਕਿ ਕਹਿ ਜਾਣਨਿ ਕਹਿਆ ਬੁਝਨਿ ਤੇ ਨਰ ਸੁਘੜ ਸਰੂਪ ॥
इकि कहि जाणनि कहिआ बुझनि ते नर सुघड़ सरूप ॥

केचन वक्तुं जानन्ति, यत् कथितं तत् अवगच्छन्ति च। ते जनाः बुद्धिमन्तः सुन्दराः च सन्ति।

ਇਕਨਾ ਨਾਦੁ ਨ ਬੇਦੁ ਨ ਗੀਅ ਰਸੁ ਰਸੁ ਕਸੁ ਨ ਜਾਣੰਤਿ ॥
इकना नादु न बेदु न गीअ रसु रसु कसु न जाणंति ॥

केचन नादस्य ध्वनि-प्रवाहं, आध्यात्मिकं प्रज्ञां, गीतस्य आनन्दं वा न जानन्ति। शुभाशुभमपि न अवगच्छन्ति।

ਇਕਨਾ ਸਿਧਿ ਨ ਬੁਧਿ ਨ ਅਕਲਿ ਸਰ ਅਖਰ ਕਾ ਭੇਉ ਨ ਲਹੰਤਿ ॥
इकना सिधि न बुधि न अकलि सर अखर का भेउ न लहंति ॥

केषाञ्चन सिद्धेः, प्रज्ञायाः, अवगमनस्य वा विचारः नास्ति; ते वचनस्य रहस्यस्य विषये किमपि न जानन्ति।

ਨਾਨਕ ਤੇ ਨਰ ਅਸਲਿ ਖਰ ਜਿ ਬਿਨੁ ਗੁਣ ਗਰਬੁ ਕਰੰਤ ॥੧੫॥
नानक ते नर असलि खर जि बिनु गुण गरबु करंत ॥१५॥

हे नानक, ते जनाः खलु खराः सन्ति; तेषां गुणः पुण्यः वा नास्ति, परन्तु तदपि, ते अतीव गर्विताः सन्ति। ||१५||

ਸੋ ਬ੍ਰਹਮਣੁ ਜੋ ਬਿੰਦੈ ਬ੍ਰਹਮੁ ॥
सो ब्रहमणु जो बिंदै ब्रहमु ॥

स एव ब्राह्मणः, यः ईश्वरं जानाति।

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਕਮਾਵੈ ਕਰਮੁ ॥
जपु तपु संजमु कमावै करमु ॥

जपति ध्यायति च तपः सुकृतं च करोति।

ਸੀਲ ਸੰਤੋਖ ਕਾ ਰਖੈ ਧਰਮੁ ॥
सील संतोख का रखै धरमु ॥

धर्मं धारयति श्रद्धया विनयेन सन्तोषेण च।

ਬੰਧਨ ਤੋੜੈ ਹੋਵੈ ਮੁਕਤੁ ॥
बंधन तोड़ै होवै मुकतु ॥

बन्धनं विच्छिद्य मुक्तः भवति।

ਸੋਈ ਬ੍ਰਹਮਣੁ ਪੂਜਣ ਜੁਗਤੁ ॥੧੬॥
सोई ब्रहमणु पूजण जुगतु ॥१६॥

एतादृशः ब्राह्मणः पूजनीयः भवति। ||१६||

ਖਤ੍ਰੀ ਸੋ ਜੁ ਕਰਮਾ ਕਾ ਸੂਰੁ ॥
खत्री सो जु करमा का सूरु ॥

स एव ख'शात्रियः सुकृतेषु वीरः |

ਪੁੰਨ ਦਾਨ ਕਾ ਕਰੈ ਸਰੀਰੁ ॥
पुंन दान का करै सरीरु ॥

सः स्वशरीरं दाने दातुं प्रयुङ्क्ते;

ਖੇਤੁ ਪਛਾਣੈ ਬੀਜੈ ਦਾਨੁ ॥
खेतु पछाणै बीजै दानु ॥

सः स्वस्य कृषिक्षेत्रं अवगच्छति, उदारतायाः बीजानि च रोपयति।

ਸੋ ਖਤ੍ਰੀ ਦਰਗਹ ਪਰਵਾਣੁ ॥
सो खत्री दरगह परवाणु ॥

एतादृशं ख'शात्रिया भगवतः न्यायालये स्वीक्रियते।

ਲਬੁ ਲੋਭੁ ਜੇ ਕੂੜੁ ਕਮਾਵੈ ॥
लबु लोभु जे कूड़ु कमावै ॥

लोभं स्वामित्वं मिथ्यात्वं च यः करोति ।

ਅਪਣਾ ਕੀਤਾ ਆਪੇ ਪਾਵੈ ॥੧੭॥
अपणा कीता आपे पावै ॥१७॥

स्वस्य परिश्रमस्य फलं प्राप्स्यति। ||१७||

ਤਨੁ ਨ ਤਪਾਇ ਤਨੂਰ ਜਿਉ ਬਾਲਣੁ ਹਡ ਨ ਬਾਲਿ ॥
तनु न तपाइ तनूर जिउ बालणु हड न बालि ॥

भट्टी इव शरीरं न तापय, अस्थीनि च दह्यताम् ।

ਸਿਰਿ ਪੈਰੀ ਕਿਆ ਫੇੜਿਆ ਅੰਦਰਿ ਪਿਰੀ ਸਮੑਾਲਿ ॥੧੮॥
सिरि पैरी किआ फेड़िआ अंदरि पिरी समालि ॥१८॥

भवतः शिरःपादयोः किं दुष्कृतम् ? भवतः पतिं प्रभुं स्वस्य अन्तः पश्यतु। ||१८||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430