एकैकं भगवन्तं चक्षुषा पश्यति - तस्य हस्ताः पङ्काः मलिनाः च न भविष्यन्ति।
हे नानक गुरमुखाः त्राता भवन्ति; गुरुः सत्यस्य तटबन्धेन समुद्रं परितः कृतवान्। ||८||
यदि त्वं अग्निं निवारयितुम् इच्छसि तर्हि जलं अन्वेष्टुम्; गुरुं विना जलसागरो न लभ्यते |
जन्ममरणयोः पुनर्जन्मनिष्टं भ्रमिष्यसि अन्ये सहस्राणि कर्माणि कृत्वा अपि ।
किन्तु भवन्तः मृत्युदूतेन करं न प्राप्नुयुः, यदि भवन्तः सत्यगुरुस्य इच्छानुसारं चरन्ति।
हे नानक अमलममरत्वं लभ्यते, गुरुः त्वां भगवत्संयोगे एकीकरोति। ||९||
काकः पङ्कपुण्डे मर्दयति प्रक्षालति च।
तस्य मनः शरीरं च स्वदोषदोषैः दूषितं, मलपूर्णं तुण्डं च ।
काकसंबद्धकुण्डे हंसः दुष्टं न ज्ञात्वा ।
एतादृशः अविश्वासस्य निन्दकस्य प्रेम; इदम् अध्यात्मविज्ञाः प्रेम्णः भक्त्या च विज्ञाय |
अतः सन्तसङ्घस्य विजयं घोषयन्तु, गुरमुखत्वेन कार्यं कुर्वन्तु।
निर्मलं शुद्धं च तत् शुद्धिस्नानं नानक गुरुनद्याः पुण्ये तीर्थे। ||१०||
अस्य मानवजीवनस्य किं फलं मया गणनीयं यदि भगवत्प्रेमभक्तिः न अनुभूयते ।
वस्त्रधारणं भोजनं च निष्प्रयोजनं, यदि मनः द्वन्द्वप्रेमपूर्णं भवति।
दर्शनं श्रवणं च मिथ्या, यदि अनृतं वदति।
नानक स्तुवतु नाम भगवतः नाम; अन्यत् सर्वं अहङ्कारेण आगच्छति गच्छति च। ||११||
सन्तः अल्पाः एव सन्ति; जगति अन्यत् सर्वं केवलं आडम्बरपूर्णं प्रदर्शनम् एव। ||१२||
भगवता आहतः क्षणमात्रेण म्रियते नानक; जीवितुं शक्तिः नष्टा भवति।
यदि कश्चित् तादृशेन आघातेन म्रियते तर्हि सः स्वीक्रियते ।
स एव प्रहृतः, यः भगवता प्रहृतः; एतादृशस्य आघातस्य अनन्तरं सः अनुमोदितः भवति।
निष्कर्षितुं न शक्यते सर्वज्ञेन प्रेमबाणः । ||१३||
अपक्वं मृत्तिकाघटं कः प्रक्षालितुं शक्नोति ?
पञ्चतत्त्वानि संयोजयित्वा मिथ्याच्छादनं चकार ।
यदा तस्य प्रीतिः भवति तदा सः तत् सम्यक् करोति।
परं ज्योतिः प्रकाशते, आकाशगीतं च स्पन्दते, प्रतिध्वनितुं च। ||१४||
ये मनसि सर्वथा अन्धाः सन्ति, तेषां वचनं पालयितुम् अखण्डता नास्ति।
अन्धमनसा, उल्टा हृदयकमले च ते सर्वथा कुरूपाः दृश्यन्ते।
केचन वक्तुं जानन्ति, यत् कथितं तत् अवगच्छन्ति च। ते जनाः बुद्धिमन्तः सुन्दराः च सन्ति।
केचन नादस्य ध्वनि-प्रवाहं, आध्यात्मिकं प्रज्ञां, गीतस्य आनन्दं वा न जानन्ति। शुभाशुभमपि न अवगच्छन्ति।
केषाञ्चन सिद्धेः, प्रज्ञायाः, अवगमनस्य वा विचारः नास्ति; ते वचनस्य रहस्यस्य विषये किमपि न जानन्ति।
हे नानक, ते जनाः खलु खराः सन्ति; तेषां गुणः पुण्यः वा नास्ति, परन्तु तदपि, ते अतीव गर्विताः सन्ति। ||१५||
स एव ब्राह्मणः, यः ईश्वरं जानाति।
जपति ध्यायति च तपः सुकृतं च करोति।
धर्मं धारयति श्रद्धया विनयेन सन्तोषेण च।
बन्धनं विच्छिद्य मुक्तः भवति।
एतादृशः ब्राह्मणः पूजनीयः भवति। ||१६||
स एव ख'शात्रियः सुकृतेषु वीरः |
सः स्वशरीरं दाने दातुं प्रयुङ्क्ते;
सः स्वस्य कृषिक्षेत्रं अवगच्छति, उदारतायाः बीजानि च रोपयति।
एतादृशं ख'शात्रिया भगवतः न्यायालये स्वीक्रियते।
लोभं स्वामित्वं मिथ्यात्वं च यः करोति ।
स्वस्य परिश्रमस्य फलं प्राप्स्यति। ||१७||
भट्टी इव शरीरं न तापय, अस्थीनि च दह्यताम् ।
भवतः शिरःपादयोः किं दुष्कृतम् ? भवतः पतिं प्रभुं स्वस्य अन्तः पश्यतु। ||१८||