श्री गुरु ग्रन्थ साहिबः

पुटः - 261


ਓਰੈ ਕਛੂ ਨ ਕਿਨਹੂ ਕੀਆ ॥
ओरै कछू न किनहू कीआ ॥

लोके न कश्चित् स्वयमेव किमपि साधयति ।

ਨਾਨਕ ਸਭੁ ਕਛੁ ਪ੍ਰਭ ਤੇ ਹੂਆ ॥੫੧॥
नानक सभु कछु प्रभ ते हूआ ॥५१॥

हे नानक सर्वं ईश्वरेण क्रियते। ||५१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਲੇਖੈ ਕਤਹਿ ਨ ਛੂਟੀਐ ਖਿਨੁ ਖਿਨੁ ਭੂਲਨਹਾਰ ॥
लेखै कतहि न छूटीऐ खिनु खिनु भूलनहार ॥

तस्य खाते देयशेषत्वात् सः कदापि मुक्तः न भवितुम् अर्हति; सः प्रत्येकं क्षणं त्रुटिं करोति।

ਬਖਸਨਹਾਰ ਬਖਸਿ ਲੈ ਨਾਨਕ ਪਾਰਿ ਉਤਾਰ ॥੧॥
बखसनहार बखसि लै नानक पारि उतार ॥१॥

क्षमस्व मां क्षमस्व नानकं पारं वह । ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਲੂਣ ਹਰਾਮੀ ਗੁਨਹਗਾਰ ਬੇਗਾਨਾ ਅਲਪ ਮਤਿ ॥
लूण हरामी गुनहगार बेगाना अलप मति ॥

पापी आत्मनः प्रति अविश्वासः भवति; सः अज्ञानी, अतल्लीनबोधेन सह।

ਜੀਉ ਪਿੰਡੁ ਜਿਨਿ ਸੁਖ ਦੀਏ ਤਾਹਿ ਨ ਜਾਨਤ ਤਤ ॥
जीउ पिंडु जिनि सुख दीए ताहि न जानत तत ॥

न जानाति सारं सर्वेषां देहात्मानं शान्तिं दत्तवान् ।

ਲਾਹਾ ਮਾਇਆ ਕਾਰਨੇ ਦਹ ਦਿਸਿ ਢੂਢਨ ਜਾਇ ॥
लाहा माइआ कारने दह दिसि ढूढन जाइ ॥

व्यक्तिगतलाभार्थं माया च निर्गच्छति, दशदिशं अन्वेष्य।

ਦੇਵਨਹਾਰ ਦਾਤਾਰ ਪ੍ਰਭ ਨਿਮਖ ਨ ਮਨਹਿ ਬਸਾਇ ॥
देवनहार दातार प्रभ निमख न मनहि बसाइ ॥

न उदारं भगवन्तं भगवन्तं महादातां मनसि क्षणमपि न निक्षिपति।

ਲਾਲਚ ਝੂਠ ਬਿਕਾਰ ਮੋਹ ਇਆ ਸੰਪੈ ਮਨ ਮਾਹਿ ॥
लालच झूठ बिकार मोह इआ संपै मन माहि ॥

लोभः, मिथ्यात्वं, भ्रष्टाचारः, भावात्मकः आसक्तिः च - एतानि एव सः स्वस्य मनसः अन्तः सङ्गृह्णाति।

ਲੰਪਟ ਚੋਰ ਨਿੰਦਕ ਮਹਾ ਤਿਨਹੂ ਸੰਗਿ ਬਿਹਾਇ ॥
लंपट चोर निंदक महा तिनहू संगि बिहाइ ॥

दुष्टतमाः विकृताः, चोराः, निन्दकाः च - तेषां सह समयं यापयति।

ਤੁਧੁ ਭਾਵੈ ਤਾ ਬਖਸਿ ਲੈਹਿ ਖੋਟੇ ਸੰਗਿ ਖਰੇ ॥
तुधु भावै ता बखसि लैहि खोटे संगि खरे ॥

यदि तु त्वां प्रीणयति भगवन् तदा त्वं नकलीं क्षमसे प्रामाणिकैः सह ।

ਨਾਨਕ ਭਾਵੈ ਪਾਰਬ੍ਰਹਮ ਪਾਹਨ ਨੀਰਿ ਤਰੇ ॥੫੨॥
नानक भावै पारब्रहम पाहन नीरि तरे ॥५२॥

नानक यदि परमेश्वरं प्रीणति तदा शिलापि जले प्लवते । ||५२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਖਾਤ ਪੀਤ ਖੇਲਤ ਹਸਤ ਭਰਮੇ ਜਨਮ ਅਨੇਕ ॥
खात पीत खेलत हसत भरमे जनम अनेक ॥

खादन् पिबन् क्रीडन् हसन् अहं असंख्यावतारान् भ्रमितवान्।

ਭਵਜਲ ਤੇ ਕਾਢਹੁ ਪ੍ਰਭੂ ਨਾਨਕ ਤੇਰੀ ਟੇਕ ॥੧॥
भवजल ते काढहु प्रभू नानक तेरी टेक ॥१॥

कृपया देव, मां उत्थापय, भयङ्कर-लोक-सागरात् बहिः च। नानकः भवतः समर्थनं याचते। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖੇਲਤ ਖੇਲਤ ਆਇਓ ਅਨਿਕ ਜੋਨਿ ਦੁਖ ਪਾਇ ॥
खेलत खेलत आइओ अनिक जोनि दुख पाइ ॥

क्रीडन् क्रीडन् अहं असंख्यवारं पुनर्जन्म प्राप्तवान्, परन्तु एतेन केवलं दुःखम् एव आनयितम्।

ਖੇਦ ਮਿਟੇ ਸਾਧੂ ਮਿਲਤ ਸਤਿਗੁਰ ਬਚਨ ਸਮਾਇ ॥
खेद मिटे साधू मिलत सतिगुर बचन समाइ ॥

क्लेशाः दूरीकृताः भवन्ति, यदा पवित्रेण सह मिलति; सच्चे गुरुवचने निमज्जत |

ਖਿਮਾ ਗਹੀ ਸਚੁ ਸੰਚਿਓ ਖਾਇਓ ਅੰਮ੍ਰਿਤੁ ਨਾਮ ॥
खिमा गही सचु संचिओ खाइओ अंम्रितु नाम ॥

सहिष्णुतायाः मनोवृत्तिं स्वीकृत्य, सत्यं च सङ्गृह्य नामस्य अम्ब्रोसियल-अमृतं खादन्तु।

ਖਰੀ ਕ੍ਰਿਪਾ ਠਾਕੁਰ ਭਈ ਅਨਦ ਸੂਖ ਬਿਸ੍ਰਾਮ ॥
खरी क्रिपा ठाकुर भई अनद सूख बिस्राम ॥

यदा मम प्रभुः गुरुः च स्वस्य महतीं कृपां कृतवान् तदा अहं शान्तिं, सुखं, आनन्दं च प्राप्नोमि ।

ਖੇਪ ਨਿਬਾਹੀ ਬਹੁਤੁ ਲਾਭ ਘਰਿ ਆਏ ਪਤਿਵੰਤ ॥
खेप निबाही बहुतु लाभ घरि आए पतिवंत ॥

मम वणिजः सुरक्षितः आगतः, मया महत् लाभः कृतः; अहं मानेन गृहं प्रत्यागतवान्।

ਖਰਾ ਦਿਲਾਸਾ ਗੁਰਿ ਦੀਆ ਆਇ ਮਿਲੇ ਭਗਵੰਤ ॥
खरा दिलासा गुरि दीआ आइ मिले भगवंत ॥

गुरुणा महती सान्त्वना दत्ता, भगवता ईश्वरः मम मिलनार्थम् आगतः।

ਆਪਨ ਕੀਆ ਕਰਹਿ ਆਪਿ ਆਗੈ ਪਾਛੈ ਆਪਿ ॥
आपन कीआ करहि आपि आगै पाछै आपि ॥

स्वयं कृतं स्वयं च करोति । सः पुरा आसीत्, भविष्ये च भविष्यति।

ਨਾਨਕ ਸੋਊ ਸਰਾਹੀਐ ਜਿ ਘਟਿ ਘਟਿ ਰਹਿਆ ਬਿਆਪਿ ॥੫੩॥
नानक सोऊ सराहीऐ जि घटि घटि रहिआ बिआपि ॥५३॥

एकैकहृदयसमाहितं तं नानक स्तुव । ||५३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਆਏ ਪ੍ਰਭ ਸਰਨਾਗਤੀ ਕਿਰਪਾ ਨਿਧਿ ਦਇਆਲ ॥
आए प्रभ सरनागती किरपा निधि दइआल ॥

तव अभयारण्यमागतोऽस्मि देव करुणासागर।

ਏਕ ਅਖਰੁ ਹਰਿ ਮਨਿ ਬਸਤ ਨਾਨਕ ਹੋਤ ਨਿਹਾਲ ॥੧॥
एक अखरु हरि मनि बसत नानक होत निहाल ॥१॥

भगवतः एकवचनेन पूरितं मनो यस्य नानक, सः सर्वथा आनन्ददायकः भवति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਅਖਰ ਮਹਿ ਤ੍ਰਿਭਵਨ ਪ੍ਰਭਿ ਧਾਰੇ ॥
अखर महि त्रिभवन प्रभि धारे ॥

वचने ईश्वरः त्रैलोक्यं स्थापितवान्।

ਅਖਰ ਕਰਿ ਕਰਿ ਬੇਦ ਬੀਚਾਰੇ ॥
अखर करि करि बेद बीचारे ॥

वचनात् निर्मिताः वेदाः चिन्तिताः सन्ति।

ਅਖਰ ਸਾਸਤ੍ਰ ਸਿੰਮ੍ਰਿਤਿ ਪੁਰਾਨਾ ॥
अखर सासत्र सिंम्रिति पुराना ॥

वचनात्, शास्त्राः सिमृताः पुराणाः च आगताः।

ਅਖਰ ਨਾਦ ਕਥਨ ਵਖੵਾਨਾ ॥
अखर नाद कथन वख्याना ॥

वचनात्, नादस्य ध्वनिप्रवाहः, भाषणानि, व्याख्याः च आगता।

ਅਖਰ ਮੁਕਤਿ ਜੁਗਤਿ ਭੈ ਭਰਮਾ ॥
अखर मुकति जुगति भै भरमा ॥

वचनात्, भयात् संशयात् मुक्तिमार्गः आगच्छति।

ਅਖਰ ਕਰਮ ਕਿਰਤਿ ਸੁਚ ਧਰਮਾ ॥
अखर करम किरति सुच धरमा ॥

वचनात् धर्माः कर्म पवित्रता धर्माश्च आगच्छन्ति।

ਦ੍ਰਿਸਟਿਮਾਨ ਅਖਰ ਹੈ ਜੇਤਾ ॥
द्रिसटिमान अखर है जेता ॥

दृश्ये विश्वे वचनं दृश्यते ।

ਨਾਨਕ ਪਾਰਬ੍ਰਹਮ ਨਿਰਲੇਪਾ ॥੫੪॥
नानक पारब्रहम निरलेपा ॥५४॥

असक्तोऽस्पृष्टश्च तिष्ठति परमेश्वरो नानक। ||५४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਹਥਿ ਕਲੰਮ ਅਗੰਮ ਮਸਤਕਿ ਲਿਖਾਵਤੀ ॥
हथि कलंम अगंम मसतकि लिखावती ॥

कलमहस्ते कृत्वा दुर्गमः प्रभुः मनुष्यस्य भाग्यं ललाटे लिखति।

ਉਰਝਿ ਰਹਿਓ ਸਭ ਸੰਗਿ ਅਨੂਪ ਰੂਪਾਵਤੀ ॥
उरझि रहिओ सभ संगि अनूप रूपावती ॥

अतुल्यसौन्दर्येश्वरः सर्वैः सह संलग्नः अस्ति।

ਉਸਤਤਿ ਕਹਨੁ ਨ ਜਾਇ ਮੁਖਹੁ ਤੁਹਾਰੀਆ ॥
उसतति कहनु न जाइ मुखहु तुहारीआ ॥

न शक्नोमि वक्तव्यं तव स्तुतिं मुखेन भगवन् ।

ਮੋਹੀ ਦੇਖਿ ਦਰਸੁ ਨਾਨਕ ਬਲਿਹਾਰੀਆ ॥੧॥
मोही देखि दरसु नानक बलिहारीआ ॥१॥

नानकः तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुग्धः अस्ति; सः भवतः यज्ञः अस्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹੇ ਅਚੁਤ ਹੇ ਪਾਰਬ੍ਰਹਮ ਅਬਿਨਾਸੀ ਅਘਨਾਸ ॥
हे अचुत हे पारब्रहम अबिनासी अघनास ॥

स्थावरेश्वराय परमेश्वराय अक्षयाय पापनाशनाय नमः।

ਹੇ ਪੂਰਨ ਹੇ ਸਰਬ ਮੈ ਦੁਖ ਭੰਜਨ ਗੁਣਤਾਸ ॥
हे पूरन हे सरब मै दुख भंजन गुणतास ॥

हे सिद्ध सर्वव्यापी भगवन्, दुःखनाशक, गुणनिधि:

ਹੇ ਸੰਗੀ ਹੇ ਨਿਰੰਕਾਰ ਹੇ ਨਿਰਗੁਣ ਸਭ ਟੇਕ ॥
हे संगी हे निरंकार हे निरगुण सभ टेक ॥

हे सहचर निराकार ब्रह्माण्ड सर्वसमर्थन :

ਹੇ ਗੋਬਿਦ ਹੇ ਗੁਣ ਨਿਧਾਨ ਜਾ ਕੈ ਸਦਾ ਬਿਬੇਕ ॥
हे गोबिद हे गुण निधान जा कै सदा बिबेक ॥

हे जगत्पते उत्कृष्टनिधि, स्पष्टनित्यबोधेन:

ਹੇ ਅਪਰੰਪਰ ਹਰਿ ਹਰੇ ਹਹਿ ਭੀ ਹੋਵਨਹਾਰ ॥
हे अपरंपर हरि हरे हहि भी होवनहार ॥

दूरस्थस्य परमदूरस्थः भगवन् ईश्वरः - त्वं असि, आसीः, सदा भविष्यसि च।

ਹੇ ਸੰਤਹ ਕੈ ਸਦਾ ਸੰਗਿ ਨਿਧਾਰਾ ਆਧਾਰ ॥
हे संतह कै सदा संगि निधारा आधार ॥

असमर्थितानां त्वमेव सन्तसहचरः ।

ਹੇ ਠਾਕੁਰ ਹਉ ਦਾਸਰੋ ਮੈ ਨਿਰਗੁਨ ਗੁਨੁ ਨਹੀ ਕੋਇ ॥
हे ठाकुर हउ दासरो मै निरगुन गुनु नही कोइ ॥

अहं तव दासः भगवन् स्वामिन च । अहं निरर्थकः, मम किमपि मूल्यं नास्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430