सूही, प्रथम मेहलः : १.
तत्पात्रमेव शुद्धं तस्य प्रीतिकरम् ।
मलिनतमं पात्रं न शुद्धं भवति, केवलं प्रक्षालितत्वात् ।
गुरद्वारे गुरुद्वारेण अवगमनं लभते।
अनेन द्वारेण प्रक्षाल्य शुद्धं भवति ।
मलिनस्य शुद्धस्य च भेदं कर्तुं भगवान् स्वयमेव मानकानि निर्धारयति ।
स्वतः परं विश्रामस्थानं प्राप्स्यसि इति मा मन्यताम् ।
कृतकर्मानुसारेण मर्त्यस्तथा भवति।
सः एव भगवतः अम्ब्रोसियलं नाम ददाति।
तादृशः मर्त्यः मानेन, यशः च सह गच्छति; तस्य जीवनं अलङ्कृतं मोचितं च, तस्य महिमाना तुरङ्गाः प्रतिध्वनन्ति।
किमर्थं निर्धनानाम् मर्त्यानां विषये वदामः ? तस्य महिमा त्रिषु लोकेषु प्रतिध्वनितुं शक्नोति।
स्वयं मुग्धः सन् सर्व्वं वंशं तारयिष्यति नानक । ||१||४||६||
सूही, प्रथम मेहलः : १.
योगी योगं करोति, भोगार्थी भोजनं च करोति।
तपः तपः स्नानं मर्दनं च तीर्थतीर्थेषु पवित्रेषु । ||१||
तव काञ्चन वार्तां शृणोमि प्रिये; यदि कश्चित् आगत्य मया सह उपविश्य मां वदेत्। ||१||विराम||
यथा रोपयति तथा लभते; यत्किमपि अर्जयति तत् खादति।
परलोके तस्य लेखान् न आहूयते, यदि सः भगवतः चिह्नेन सह गच्छति। ||२||
कर्मणानुसारेण मर्त्यः तथा प्रकीर्तितः।
स च श्वासः भगवन्तं अविचार्य आकृष्यते, सः प्राणः वृथा गच्छति। ||३||
अहम् एतत् शरीरं विक्रयामि, यदि कश्चित् केवलं तत् क्रीणाति।
नानक, तत् शरीरं न किमपि प्रयोजनं, यदि सच्चिदानन्दस्य नाम न संवर्धयति। ||४||५||७||
सूही, प्रथम मेहल, सप्तम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
योगः न पट्टितः कोटः, योगः न चलनदण्डः। योगः भस्मना शरीरं न लेपयति।
योगो न कर्णकुण्डलः, न च मुण्डितः शिरः। योगः न शृङ्गस्य वादनम्।
संसारस्य मलिनतामध्ये निर्दोषः स्थितः - एषः एव योगप्राप्तेः मार्गः। ||१||
वचनमात्रेण योगः न सिध्यति।
एकनेत्रेण सर्वान् पश्यन्, एकैकं च जानाति - स एव योगी इति ख्यातः। ||१||विराम||
योगः न मृतानां समाधौ भ्रमति; योगः समाधिषु न उपविष्टः।
योगः विदेशीयभूमिषु न भ्रमति; योगः न स्नानं तीर्थेषु तीर्थेषु।
संसारस्य मलिनतामध्ये निर्दोषः स्थितः - एषः एव योगप्राप्तेः मार्गः। ||२||
सच्चि गुरून सह मिलित्वा संशयः निवर्तते, परिभ्रमणं मनः निरुध्यते।
अमृतं वर्षति, आकाशसङ्गीतं प्रतिध्वन्यते, अन्तः प्रज्ञा लभ्यते।
संसारस्य मलिनतामध्ये निर्दोषः स्थितः - एषः एव योगप्राप्तेः मार्गः। ||३||
हे नानक जीविते मृत रहना - ऐसे योग कर रहे |
यदा शृङ्गं न वाद्यते तदा त्वं निर्भयगौरवं प्राप्स्यसि ।
संसारस्य मलिनतामध्ये निर्दोषः स्थितः - एषः एव योगप्राप्तेः मार्गः। ||४||१||८||
सूही, प्रथम मेहलः : १.
किं तराजूं किं भारं किं च परीक्षकं त्वां आह्वयामि भगवन् ।
कस्मात् गुरुतः उपदेशं प्राप्नुयाम् ? तव मूल्यं केन मया मूल्याङ्कनं कर्तव्यम् । ||१||