अहं यज्ञः यज्ञः सदा त्वयि भक्तः। भवतः स्थानं अतुलं सुन्दरम् अस्ति! ||१||
त्वं सर्वान् पोषयसि, पोषयसि च; त्वं सर्वान् पालयसि, तव छाया सर्वान् आच्छादयति ।
त्वं प्रथमः प्रजापतिः, नानकस्य देवः; अहं त्वां एकैकं हृदये पश्यामि। ||२||२||४||
कायदारा, पञ्चम मेहलः १.
अहं मम प्रियस्य प्रेम्णः प्रेम करोमि।
मम मनः आनन्देन मत्तः, मम चैतन्यः आशापूर्णः अस्ति; मम नेत्राणि तव प्रेम्णा सिक्तानि सन्ति। ||विरामः||
धन्यः सः दिवसः, सः प्रहरः, निमेषः, द्वितीयः च यदा गुरुः कठोरः शटरः उद्घाटितः भवति, इच्छा च शाम्यति।
तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवामि। ||१||
कः विधिः कः प्रयत्नः का च सेवा त्वां चिन्तयितुं प्रेरयति ।
अहङ्कारात्मकं अभिमानं आसक्तिं च परित्यजतु; हे नानक त्राता भविष्यसि सन्तसङ्घे | ||२||३||५||
कायदारा, पञ्चम मेहलः १.
भगवतः गौरवं स्तुतिं हर हर हर हर।
कृपां कुरु मे जगत्जीवने जगन्नाथ जपेऽहं तव नाम । ||विरामः||
कृपया मां देव, दुष्टात् भ्रष्टाचारात् च उत्थापय, पवित्रसङ्घस्य साधसंगते मम मनः संलग्नं कुरु।
गुरुशिक्षां अनुसृत्य, तस्य दर्शनस्य भगवद्दर्शनं च दृष्ट्वा तस्य व्यक्तितः संशयः, भयं, आसक्तिः च निर्मूलिताः भवन्ति। ||१||
मम मनः सर्वेषां रजः भवतु; अहं मम अहङ्कारबुद्धिं त्यजतु।
भक्तिपूजया मां प्रयच्छ दयालु भगवन्; महासौभाग्येन नानक भगवन् मया लब्धः | ||२||४||६||
कायदारा, पञ्चम मेहलः १.
भगवन्तं विना जीवनं व्यर्थं भवति।
ये भगवन्तं परित्यज्य, अन्यसुखेषु मग्नाः भवन्ति - मिथ्या निष्प्रयोजनानि च वस्त्राणि धारयन्ति, अन्नं च। ||विरामः||
धन-यौवन-सम्पत्ति-आराम-भोगाः त्वया सह न तिष्ठन्ति मातः ।
मिराजं दृष्ट्वा उन्मत्तः तस्मिन् संलग्नः भवति; वृक्षच्छाया इव व्यतीताभिः भोगैः ओतप्रोतः। ||१||
अभिमानस्य, आसक्तिस्य च मद्यस्य सर्वथा मत्तः सः मैथुनकामस्य, क्रोधस्य च गर्ते पतितः अस्ति ।
हे प्रिय ईश्वर, सेवकस्य नानकस्य साहाय्यं, समर्थनं च भवतु; कृपया मां हस्तेन गृहीत्वा उत्थापयतु। ||२||५||७||
कायदारा, पञ्चम मेहलः १.
मर्त्येन सह किमपि न गच्छति, भगवन्तं विना।
स नम्रस्य स्वामी दयायाः प्रभुः मम प्रभुः गुरुः अस्वामिनः स्वामी। ||विरामः||
बालकाः, सम्पत्तिः, भ्रष्टभोगभोगाः च मर्त्येन सह मृत्युमार्गे न गच्छन्ति।
नामनिधिस्य, विश्वेश्वरस्य च महिमा स्तुतिं गायन् मर्त्यः गहनं समुद्रं पारं वहति। ||१||
सर्वशक्तिमवच्यमगम्येश्वरस्य अभयारण्ये तं स्मरणं ध्याय, तव वेदनाः विलुप्ताः भविष्यन्ति।
नानकः भगवतः विनयशीलस्य सेवकस्य पादस्य रजः स्पृहति; ललाटे तादृशं पूर्वनिर्धारितं दैवं लिखितं चेत् एव तत् प्राप्स्यति। ||२||६||८||
कायदारा, पंचम मेहल, पंचम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं मनसि भगवन्तं न विस्मरामि।
अयं प्रेम इदानीं अतीव प्रबलः अभवत्; अन्यभ्रष्टाचारान् दग्धवान्। ||विरामः||
वृष्टिपातं कथं परित्यजेत् वर्षपक्षी। मत्स्याः जलं विना जीवितुं न शक्नुवन्ति क्षणमपि ।