श्री गुरु ग्रन्थ साहिबः

पुटः - 1120


ਵਾਰੀ ਫੇਰੀ ਸਦਾ ਘੁਮਾਈ ਕਵਨੁ ਅਨੂਪੁ ਤੇਰੋ ਠਾਉ ॥੧॥
वारी फेरी सदा घुमाई कवनु अनूपु तेरो ठाउ ॥१॥

अहं यज्ञः यज्ञः सदा त्वयि भक्तः। भवतः स्थानं अतुलं सुन्दरम् अस्ति! ||१||

ਸਰਬ ਪ੍ਰਤਿਪਾਲਹਿ ਸਗਲ ਸਮਾਲਹਿ ਸਗਲਿਆ ਤੇਰੀ ਛਾਉ ॥
सरब प्रतिपालहि सगल समालहि सगलिआ तेरी छाउ ॥

त्वं सर्वान् पोषयसि, पोषयसि च; त्वं सर्वान् पालयसि, तव छाया सर्वान् आच्छादयति ।

ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਪੁਰਖ ਬਿਧਾਤੇ ਘਟਿ ਘਟਿ ਤੁਝਹਿ ਦਿਖਾਉ ॥੨॥੨॥੪॥
नानक के प्रभ पुरख बिधाते घटि घटि तुझहि दिखाउ ॥२॥२॥४॥

त्वं प्रथमः प्रजापतिः, नानकस्य देवः; अहं त्वां एकैकं हृदये पश्यामि। ||२||२||४||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਪ੍ਰਿਅ ਕੀ ਪ੍ਰੀਤਿ ਪਿਆਰੀ ॥
प्रिअ की प्रीति पिआरी ॥

अहं मम प्रियस्य प्रेम्णः प्रेम करोमि।

ਮਗਨ ਮਨੈ ਮਹਿ ਚਿਤਵਉ ਆਸਾ ਨੈਨਹੁ ਤਾਰ ਤੁਹਾਰੀ ॥ ਰਹਾਉ ॥
मगन मनै महि चितवउ आसा नैनहु तार तुहारी ॥ रहाउ ॥

मम मनः आनन्देन मत्तः, मम चैतन्यः आशापूर्णः अस्ति; मम नेत्राणि तव प्रेम्णा सिक्तानि सन्ति। ||विरामः||

ਓਇ ਦਿਨ ਪਹਰ ਮੂਰਤ ਪਲ ਕੈਸੇ ਓਇ ਪਲ ਘਰੀ ਕਿਹਾਰੀ ॥
ओइ दिन पहर मूरत पल कैसे ओइ पल घरी किहारी ॥

धन्यः सः दिवसः, सः प्रहरः, निमेषः, द्वितीयः च यदा गुरुः कठोरः शटरः उद्घाटितः भवति, इच्छा च शाम्यति।

ਖੂਲੇ ਕਪਟ ਧਪਟ ਬੁਝਿ ਤ੍ਰਿਸਨਾ ਜੀਵਉ ਪੇਖਿ ਦਰਸਾਰੀ ॥੧॥
खूले कपट धपट बुझि त्रिसना जीवउ पेखि दरसारी ॥१॥

तव दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवामि। ||१||

ਕਉਨੁ ਸੁ ਜਤਨੁ ਉਪਾਉ ਕਿਨੇਹਾ ਸੇਵਾ ਕਉਨ ਬੀਚਾਰੀ ॥
कउनु सु जतनु उपाउ किनेहा सेवा कउन बीचारी ॥

कः विधिः कः प्रयत्नः का च सेवा त्वां चिन्तयितुं प्रेरयति ।

ਮਾਨੁ ਅਭਿਮਾਨੁ ਮੋਹੁ ਤਜਿ ਨਾਨਕ ਸੰਤਹ ਸੰਗਿ ਉਧਾਰੀ ॥੨॥੩॥੫॥
मानु अभिमानु मोहु तजि नानक संतह संगि उधारी ॥२॥३॥५॥

अहङ्कारात्मकं अभिमानं आसक्तिं च परित्यजतु; हे नानक त्राता भविष्यसि सन्तसङ्घे | ||२||३||५||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਹਰਿ ਹਰਿ ਹਰਿ ਗੁਨ ਗਾਵਹੁ ॥
हरि हरि हरि गुन गावहु ॥

भगवतः गौरवं स्तुतिं हर हर हर हर।

ਕਰਹੁ ਕ੍ਰਿਪਾ ਗੋਪਾਲ ਗੋਬਿਦੇ ਅਪਨਾ ਨਾਮੁ ਜਪਾਵਹੁ ॥ ਰਹਾਉ ॥
करहु क्रिपा गोपाल गोबिदे अपना नामु जपावहु ॥ रहाउ ॥

कृपां कुरु मे जगत्जीवने जगन्नाथ जपेऽहं तव नाम । ||विरामः||

ਕਾਢਿ ਲੀਏ ਪ੍ਰਭ ਆਨ ਬਿਖੈ ਤੇ ਸਾਧਸੰਗਿ ਮਨੁ ਲਾਵਹੁ ॥
काढि लीए प्रभ आन बिखै ते साधसंगि मनु लावहु ॥

कृपया मां देव, दुष्टात् भ्रष्टाचारात् च उत्थापय, पवित्रसङ्घस्य साधसंगते मम मनः संलग्नं कुरु।

ਭ੍ਰਮੁ ਭਉ ਮੋਹੁ ਕਟਿਓ ਗੁਰ ਬਚਨੀ ਅਪਨਾ ਦਰਸੁ ਦਿਖਾਵਹੁ ॥੧॥
भ्रमु भउ मोहु कटिओ गुर बचनी अपना दरसु दिखावहु ॥१॥

गुरुशिक्षां अनुसृत्य, तस्य दर्शनस्य भगवद्दर्शनं च दृष्ट्वा तस्य व्यक्तितः संशयः, भयं, आसक्तिः च निर्मूलिताः भवन्ति। ||१||

ਸਭ ਕੀ ਰੇਨ ਹੋਇ ਮਨੁ ਮੇਰਾ ਅਹੰਬੁਧਿ ਤਜਾਵਹੁ ॥
सभ की रेन होइ मनु मेरा अहंबुधि तजावहु ॥

मम मनः सर्वेषां रजः भवतु; अहं मम अहङ्कारबुद्धिं त्यजतु।

ਅਪਨੀ ਭਗਤਿ ਦੇਹਿ ਦਇਆਲਾ ਵਡਭਾਗੀ ਨਾਨਕ ਹਰਿ ਪਾਵਹੁ ॥੨॥੪॥੬॥
अपनी भगति देहि दइआला वडभागी नानक हरि पावहु ॥२॥४॥६॥

भक्तिपूजया मां प्रयच्छ दयालु भगवन्; महासौभाग्येन नानक भगवन् मया लब्धः | ||२||४||६||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਹਰਿ ਬਿਨੁ ਜਨਮੁ ਅਕਾਰਥ ਜਾਤ ॥
हरि बिनु जनमु अकारथ जात ॥

भगवन्तं विना जीवनं व्यर्थं भवति।

ਤਜਿ ਗੋਪਾਲ ਆਨ ਰੰਗਿ ਰਾਚਤ ਮਿਥਿਆ ਪਹਿਰਤ ਖਾਤ ॥ ਰਹਾਉ ॥
तजि गोपाल आन रंगि राचत मिथिआ पहिरत खात ॥ रहाउ ॥

ये भगवन्तं परित्यज्य, अन्यसुखेषु मग्नाः भवन्ति - मिथ्या निष्प्रयोजनानि च वस्त्राणि धारयन्ति, अन्नं च। ||विरामः||

ਧਨੁ ਜੋਬਨੁ ਸੰਪੈ ਸੁਖ ਭੁੋਗਵੈ ਸੰਗਿ ਨ ਨਿਬਹਤ ਮਾਤ ॥
धनु जोबनु संपै सुख भुोगवै संगि न निबहत मात ॥

धन-यौवन-सम्पत्ति-आराम-भोगाः त्वया सह न तिष्ठन्ति मातः ।

ਮ੍ਰਿਗ ਤ੍ਰਿਸਨਾ ਦੇਖਿ ਰਚਿਓ ਬਾਵਰ ਦ੍ਰੁਮ ਛਾਇਆ ਰੰਗਿ ਰਾਤ ॥੧॥
म्रिग त्रिसना देखि रचिओ बावर द्रुम छाइआ रंगि रात ॥१॥

मिराजं दृष्ट्वा उन्मत्तः तस्मिन् संलग्नः भवति; वृक्षच्छाया इव व्यतीताभिः भोगैः ओतप्रोतः। ||१||

ਮਾਨ ਮੋਹ ਮਹਾ ਮਦ ਮੋਹਤ ਕਾਮ ਕ੍ਰੋਧ ਕੈ ਖਾਤ ॥
मान मोह महा मद मोहत काम क्रोध कै खात ॥

अभिमानस्य, आसक्तिस्य च मद्यस्य सर्वथा मत्तः सः मैथुनकामस्य, क्रोधस्य च गर्ते पतितः अस्ति ।

ਕਰੁ ਗਹਿ ਲੇਹੁ ਦਾਸ ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਜੀਉ ਹੋਇ ਸਹਾਤ ॥੨॥੫॥੭॥
करु गहि लेहु दास नानक कउ प्रभ जीउ होइ सहात ॥२॥५॥७॥

हे प्रिय ईश्वर, सेवकस्य नानकस्य साहाय्यं, समर्थनं च भवतु; कृपया मां हस्तेन गृहीत्वा उत्थापयतु। ||२||५||७||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ॥
केदारा महला ५ ॥

कायदारा, पञ्चम मेहलः १.

ਹਰਿ ਬਿਨੁ ਕੋਇ ਨ ਚਾਲਸਿ ਸਾਥ ॥
हरि बिनु कोइ न चालसि साथ ॥

मर्त्येन सह किमपि न गच्छति, भगवन्तं विना।

ਦੀਨਾ ਨਾਥ ਕਰੁਣਾਪਤਿ ਸੁਆਮੀ ਅਨਾਥਾ ਕੇ ਨਾਥ ॥ ਰਹਾਉ ॥
दीना नाथ करुणापति सुआमी अनाथा के नाथ ॥ रहाउ ॥

स नम्रस्य स्वामी दयायाः प्रभुः मम प्रभुः गुरुः अस्वामिनः स्वामी। ||विरामः||

ਸੁਤ ਸੰਪਤਿ ਬਿਖਿਆ ਰਸ ਭੁੋਗਵਤ ਨਹ ਨਿਬਹਤ ਜਮ ਕੈ ਪਾਥ ॥
सुत संपति बिखिआ रस भुोगवत नह निबहत जम कै पाथ ॥

बालकाः, सम्पत्तिः, भ्रष्टभोगभोगाः च मर्त्येन सह मृत्युमार्गे न गच्छन्ति।

ਨਾਮੁ ਨਿਧਾਨੁ ਗਾਉ ਗੁਨ ਗੋਬਿੰਦ ਉਧਰੁ ਸਾਗਰ ਕੇ ਖਾਤ ॥੧॥
नामु निधानु गाउ गुन गोबिंद उधरु सागर के खात ॥१॥

नामनिधिस्य, विश्वेश्वरस्य च महिमा स्तुतिं गायन् मर्त्यः गहनं समुद्रं पारं वहति। ||१||

ਸਰਨਿ ਸਮਰਥ ਅਕਥ ਅਗੋਚਰ ਹਰਿ ਸਿਮਰਤ ਦੁਖ ਲਾਥ ॥
सरनि समरथ अकथ अगोचर हरि सिमरत दुख लाथ ॥

सर्वशक्तिमवच्यमगम्येश्वरस्य अभयारण्ये तं स्मरणं ध्याय, तव वेदनाः विलुप्ताः भविष्यन्ति।

ਨਾਨਕ ਦੀਨ ਧੂਰਿ ਜਨ ਬਾਂਛਤ ਮਿਲੈ ਲਿਖਤ ਧੁਰਿ ਮਾਥ ॥੨॥੬॥੮॥
नानक दीन धूरि जन बांछत मिलै लिखत धुरि माथ ॥२॥६॥८॥

नानकः भगवतः विनयशीलस्य सेवकस्य पादस्य रजः स्पृहति; ललाटे तादृशं पूर्वनिर्धारितं दैवं लिखितं चेत् एव तत् प्राप्स्यति। ||२||६||८||

ਕੇਦਾਰਾ ਮਹਲਾ ੫ ਘਰੁ ੫ ॥
केदारा महला ५ घरु ५ ॥

कायदारा, पंचम मेहल, पंचम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਬਿਸਰਤ ਨਾਹਿ ਮਨ ਤੇ ਹਰੀ ॥
बिसरत नाहि मन ते हरी ॥

अहं मनसि भगवन्तं न विस्मरामि।

ਅਬ ਇਹ ਪ੍ਰੀਤਿ ਮਹਾ ਪ੍ਰਬਲ ਭਈ ਆਨ ਬਿਖੈ ਜਰੀ ॥ ਰਹਾਉ ॥
अब इह प्रीति महा प्रबल भई आन बिखै जरी ॥ रहाउ ॥

अयं प्रेम इदानीं अतीव प्रबलः अभवत्; अन्यभ्रष्टाचारान् दग्धवान्। ||विरामः||

ਬੂੰਦ ਕਹਾ ਤਿਆਗਿ ਚਾਤ੍ਰਿਕ ਮੀਨ ਰਹਤ ਨ ਘਰੀ ॥
बूंद कहा तिआगि चात्रिक मीन रहत न घरी ॥

वृष्टिपातं कथं परित्यजेत् वर्षपक्षी। मत्स्याः जलं विना जीवितुं न शक्नुवन्ति क्षणमपि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430