तेषां रक्षणार्थं बहूनां भ्रातृणां बाहूः सन्ति इति केचित् ।
तेषां महतीं धनविस्तारम् इति केचित् ।
अहं नम्रः अस्मि; भगवतः समर्थनं मम हर, हर। ||४||
केचन नृत्यन्ति, नूपुरघण्टाधारिणः।
उपवासं व्रतं च केचित्मालं धारयन्ति।
केचन ललाटेषु विधिपूर्वकं तिलकचिह्नानि प्रयोजयन्ति।
अहं नम्रः अस्मि; अहं भगवन्तं हरं हरं हरं ध्यायामि। ||५||
केचन सिद्धानां चमत्कारिक-आध्यात्मिक-शक्तयः उपयुज्य मन्त्रं कुर्वन्ति ।
केचिद्विविधधर्मवस्त्रधारिणः अधिकारं स्थापयन्ति च ।
तान्त्रिकं मन्त्रं कुर्वन्ति केचित्, नानामन्त्रान् जपन्ति च ।
अहं नम्रः अस्मि; अहं भगवन्तं हरं हरं हरं सेवयामि। ||६||
आत्मानं ज्ञानी पण्डितः धर्मविद् इति कथयति।
एकः शिवप्रसादार्थं षड्विधान् करोति।
शुद्धजीवनसंस्कारं धारयति, सुकर्म च करोति ।
अहं नम्रः अस्मि; अहं भगवतः अभयारण्यम् अन्वेषयामि हर हर हर हर। ||७||
सर्वयुगानां धर्माः संस्काराः च मया अधीताः |
नाम विना इदं मनः न जागर्यते।
नानकः वदति यदा अहं साधसंगतं पवित्रसङ्घं प्राप्नोमि तदा
मम तृष्णास्पदाः तृप्ताः, अहं सर्वथा शीतलः शान्तः च अभवम् । ||८||१||
रामकली, पंचम मेहलः १.
स त्वां अस्मात् जलात् सृष्टवान्।
मृत्तिकातः सः तव शरीरं कृतवान्।
सः भवन्तं तर्कप्रकाशेन, स्पष्टचैतन्येन च आशीर्वादं दत्तवान्।
तव मातुः गर्भे, सः त्वां रक्षितवान्। ||१||
भवतः त्रातारं प्रभुं चिन्तयतु।
अन्यान् सर्वान् विचारान् त्यजतु मनः | ||१||विराम||
सः त्वां मातरं पितरं च दत्तवान्;
सः भवतः आकर्षकं बालकान् भ्रातरन् च दत्तवान्;
सः त्वां भवतः पतिं मित्राणि च दत्तवान्;
तं भगवन्तं स्वामिनं चैतन्ये निक्षिपतु। ||२||
सः त्वां अमूल्यं वायुम् अददात्;
सः त्वां अमूल्यं जलं दत्तवान्;
सः त्वां ज्वलन्तं अग्निम् अददात्;
तस्य भगवतः गुरुस्य च अभयारण्ये ते मनः तिष्ठतु। ||३||
सः त्वां षट्त्रिंशत् विविधानि स्वादिष्टानि आहारपदार्थानि दत्तवान्;
सः भवन्तं तान् धारयितुं अन्तः स्थानं दत्तवान्;
सः भवद्भ्यः पृथिवीं, उपयोगाय च वस्तूनि दत्तवान्;
तस्य भगवतः गुरुस्य च पादौ चैतन्ये निषेधय। ||४||
सः भवन्तं द्रष्टुं नेत्राणि, श्रोतुं कर्णानि च दत्तवान्;
सः त्वां कार्यं कर्तुं हस्तान्, नासिकां जिह्वां च दत्तवान्;
सः भवद्भ्यः पादयोः, शिरस्य मुकुटमहिमा च दत्तवान्;
तस्य भगवतः गुरुस्य च पादौ मनसा भजस्व। ||५||
सः त्वां अशुद्धात् शुद्धं यावत् परिणमयितवान्;
सः त्वां सर्वेषां प्राणिनां शिरसा उपरि स्थापितवान्;
अधुना, त्वं स्वभाग्यं पूर्णं करोषि वा न वा;
निराकरणं ते कार्याणि मनसा देवं ध्यायन्। ||६||
तत्र तत्र एकदेव एव विद्यते।
यत्र पश्यामि तत्र त्वम् ।
मम मनः तस्य सेवां कर्तुं संकोचम् अनुभवति;
तं विस्मृत्य जीवितुं न शक्नोमि क्षणमपि । ||७||
अहं पापी, सर्वथा गुणहीनः।
अहं त्वां न सेवयामि, न च सुकृतं करोमि ।
महासौभाग्येन मया नौका - गुरुः।
दास नानकः अतिक्रान्तः, तेन सह। ||८||२||
रामकली, पंचम मेहलः १.
केचन भोगान् सौन्दर्यं च भुक्त्वा जीवनं यापयन्ति।