श्री गुरु ग्रन्थ साहिबः

पुटः - 913


ਕਿਨਹੀ ਕਹਿਆ ਬਾਹ ਬਹੁ ਭਾਈ ॥
किनही कहिआ बाह बहु भाई ॥

तेषां रक्षणार्थं बहूनां भ्रातृणां बाहूः सन्ति इति केचित् ।

ਕੋਈ ਕਹੈ ਮੈ ਧਨਹਿ ਪਸਾਰਾ ॥
कोई कहै मै धनहि पसारा ॥

तेषां महतीं धनविस्तारम् इति केचित् ।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਆਧਾਰਾ ॥੪॥
मोहि दीन हरि हरि आधारा ॥४॥

अहं नम्रः अस्मि; भगवतः समर्थनं मम हर, हर। ||४||

ਕਿਨਹੀ ਘੂਘਰ ਨਿਰਤਿ ਕਰਾਈ ॥
किनही घूघर निरति कराई ॥

केचन नृत्यन्ति, नूपुरघण्टाधारिणः।

ਕਿਨਹੂ ਵਰਤ ਨੇਮ ਮਾਲਾ ਪਾਈ ॥
किनहू वरत नेम माला पाई ॥

उपवासं व्रतं च केचित्मालं धारयन्ति।

ਕਿਨਹੀ ਤਿਲਕੁ ਗੋਪੀ ਚੰਦਨ ਲਾਇਆ ॥
किनही तिलकु गोपी चंदन लाइआ ॥

केचन ललाटेषु विधिपूर्वकं तिलकचिह्नानि प्रयोजयन्ति।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਹਰਿ ਧਿਆਇਆ ॥੫॥
मोहि दीन हरि हरि हरि धिआइआ ॥५॥

अहं नम्रः अस्मि; अहं भगवन्तं हरं हरं हरं ध्यायामि। ||५||

ਕਿਨਹੀ ਸਿਧ ਬਹੁ ਚੇਟਕ ਲਾਏ ॥
किनही सिध बहु चेटक लाए ॥

केचन सिद्धानां चमत्कारिक-आध्यात्मिक-शक्तयः उपयुज्य मन्त्रं कुर्वन्ति ।

ਕਿਨਹੀ ਭੇਖ ਬਹੁ ਥਾਟ ਬਨਾਏ ॥
किनही भेख बहु थाट बनाए ॥

केचिद्विविधधर्मवस्त्रधारिणः अधिकारं स्थापयन्ति च ।

ਕਿਨਹੀ ਤੰਤ ਮੰਤ ਬਹੁ ਖੇਵਾ ॥
किनही तंत मंत बहु खेवा ॥

तान्त्रिकं मन्त्रं कुर्वन्ति केचित्, नानामन्त्रान् जपन्ति च ।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਹਰਿ ਸੇਵਾ ॥੬॥
मोहि दीन हरि हरि हरि सेवा ॥६॥

अहं नम्रः अस्मि; अहं भगवन्तं हरं हरं हरं सेवयामि। ||६||

ਕੋਈ ਚਤੁਰੁ ਕਹਾਵੈ ਪੰਡਿਤ ॥
कोई चतुरु कहावै पंडित ॥

आत्मानं ज्ञानी पण्डितः धर्मविद् इति कथयति।

ਕੋ ਖਟੁ ਕਰਮ ਸਹਿਤ ਸਿਉ ਮੰਡਿਤ ॥
को खटु करम सहित सिउ मंडित ॥

एकः शिवप्रसादार्थं षड्विधान् करोति।

ਕੋਈ ਕਰੈ ਆਚਾਰ ਸੁਕਰਣੀ ॥
कोई करै आचार सुकरणी ॥

शुद्धजीवनसंस्कारं धारयति, सुकर्म च करोति ।

ਮੋਹਿ ਦੀਨ ਹਰਿ ਹਰਿ ਹਰਿ ਸਰਣੀ ॥੭॥
मोहि दीन हरि हरि हरि सरणी ॥७॥

अहं नम्रः अस्मि; अहं भगवतः अभयारण्यम् अन्वेषयामि हर हर हर हर। ||७||

ਸਗਲੇ ਕਰਮ ਧਰਮ ਜੁਗ ਸੋਧੇ ॥
सगले करम धरम जुग सोधे ॥

सर्वयुगानां धर्माः संस्काराः च मया अधीताः |

ਬਿਨੁ ਨਾਵੈ ਇਹੁ ਮਨੁ ਨ ਪ੍ਰਬੋਧੇ ॥
बिनु नावै इहु मनु न प्रबोधे ॥

नाम विना इदं मनः न जागर्यते।

ਕਹੁ ਨਾਨਕ ਜਉ ਸਾਧਸੰਗੁ ਪਾਇਆ ॥
कहु नानक जउ साधसंगु पाइआ ॥

नानकः वदति यदा अहं साधसंगतं पवित्रसङ्घं प्राप्नोमि तदा

ਬੂਝੀ ਤ੍ਰਿਸਨਾ ਮਹਾ ਸੀਤਲਾਇਆ ॥੮॥੧॥
बूझी त्रिसना महा सीतलाइआ ॥८॥१॥

मम तृष्णास्पदाः तृप्ताः, अहं सर्वथा शीतलः शान्तः च अभवम् । ||८||१||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਇਸੁ ਪਾਨੀ ਤੇ ਜਿਨਿ ਤੂ ਘਰਿਆ ॥
इसु पानी ते जिनि तू घरिआ ॥

स त्वां अस्मात् जलात् सृष्टवान्।

ਮਾਟੀ ਕਾ ਲੇ ਦੇਹੁਰਾ ਕਰਿਆ ॥
माटी का ले देहुरा करिआ ॥

मृत्तिकातः सः तव शरीरं कृतवान्।

ਉਕਤਿ ਜੋਤਿ ਲੈ ਸੁਰਤਿ ਪਰੀਖਿਆ ॥
उकति जोति लै सुरति परीखिआ ॥

सः भवन्तं तर्कप्रकाशेन, स्पष्टचैतन्येन च आशीर्वादं दत्तवान्।

ਮਾਤ ਗਰਭ ਮਹਿ ਜਿਨਿ ਤੂ ਰਾਖਿਆ ॥੧॥
मात गरभ महि जिनि तू राखिआ ॥१॥

तव मातुः गर्भे, सः त्वां रक्षितवान्। ||१||

ਰਾਖਨਹਾਰੁ ਸਮ੍ਹਾਰਿ ਜਨਾ ॥
राखनहारु सम्हारि जना ॥

भवतः त्रातारं प्रभुं चिन्तयतु।

ਸਗਲੇ ਛੋਡਿ ਬੀਚਾਰ ਮਨਾ ॥੧॥ ਰਹਾਉ ॥
सगले छोडि बीचार मना ॥१॥ रहाउ ॥

अन्यान् सर्वान् विचारान् त्यजतु मनः | ||१||विराम||

ਜਿਨਿ ਦੀਏ ਤੁਧੁ ਬਾਪ ਮਹਤਾਰੀ ॥
जिनि दीए तुधु बाप महतारी ॥

सः त्वां मातरं पितरं च दत्तवान्;

ਜਿਨਿ ਦੀਏ ਭ੍ਰਾਤ ਪੁਤ ਹਾਰੀ ॥
जिनि दीए भ्रात पुत हारी ॥

सः भवतः आकर्षकं बालकान् भ्रातरन् च दत्तवान्;

ਜਿਨਿ ਦੀਏ ਤੁਧੁ ਬਨਿਤਾ ਅਰੁ ਮੀਤਾ ॥
जिनि दीए तुधु बनिता अरु मीता ॥

सः त्वां भवतः पतिं मित्राणि च दत्तवान्;

ਤਿਸੁ ਠਾਕੁਰ ਕਉ ਰਖਿ ਲੇਹੁ ਚੀਤਾ ॥੨॥
तिसु ठाकुर कउ रखि लेहु चीता ॥२॥

तं भगवन्तं स्वामिनं चैतन्ये निक्षिपतु। ||२||

ਜਿਨਿ ਦੀਆ ਤੁਧੁ ਪਵਨੁ ਅਮੋਲਾ ॥
जिनि दीआ तुधु पवनु अमोला ॥

सः त्वां अमूल्यं वायुम् अददात्;

ਜਿਨਿ ਦੀਆ ਤੁਧੁ ਨੀਰੁ ਨਿਰਮੋਲਾ ॥
जिनि दीआ तुधु नीरु निरमोला ॥

सः त्वां अमूल्यं जलं दत्तवान्;

ਜਿਨਿ ਦੀਆ ਤੁਧੁ ਪਾਵਕੁ ਬਲਨਾ ॥
जिनि दीआ तुधु पावकु बलना ॥

सः त्वां ज्वलन्तं अग्निम् अददात्;

ਤਿਸੁ ਠਾਕੁਰ ਕੀ ਰਹੁ ਮਨ ਸਰਨਾ ॥੩॥
तिसु ठाकुर की रहु मन सरना ॥३॥

तस्य भगवतः गुरुस्य च अभयारण्ये ते मनः तिष्ठतु। ||३||

ਛਤੀਹ ਅੰਮ੍ਰਿਤ ਜਿਨਿ ਭੋਜਨ ਦੀਏ ॥
छतीह अंम्रित जिनि भोजन दीए ॥

सः त्वां षट्त्रिंशत् विविधानि स्वादिष्टानि आहारपदार्थानि दत्तवान्;

ਅੰਤਰਿ ਥਾਨ ਠਹਰਾਵਨ ਕਉ ਕੀਏ ॥
अंतरि थान ठहरावन कउ कीए ॥

सः भवन्तं तान् धारयितुं अन्तः स्थानं दत्तवान्;

ਬਸੁਧਾ ਦੀਓ ਬਰਤਨਿ ਬਲਨਾ ॥
बसुधा दीओ बरतनि बलना ॥

सः भवद्भ्यः पृथिवीं, उपयोगाय च वस्तूनि दत्तवान्;

ਤਿਸੁ ਠਾਕੁਰ ਕੇ ਚਿਤਿ ਰਖੁ ਚਰਨਾ ॥੪॥
तिसु ठाकुर के चिति रखु चरना ॥४॥

तस्य भगवतः गुरुस्य च पादौ चैतन्ये निषेधय। ||४||

ਪੇਖਨ ਕਉ ਨੇਤ੍ਰ ਸੁਨਨ ਕਉ ਕਰਨਾ ॥
पेखन कउ नेत्र सुनन कउ करना ॥

सः भवन्तं द्रष्टुं नेत्राणि, श्रोतुं कर्णानि च दत्तवान्;

ਹਸਤ ਕਮਾਵਨ ਬਾਸਨ ਰਸਨਾ ॥
हसत कमावन बासन रसना ॥

सः त्वां कार्यं कर्तुं हस्तान्, नासिकां जिह्वां च दत्तवान्;

ਚਰਨ ਚਲਨ ਕਉ ਸਿਰੁ ਕੀਨੋ ਮੇਰਾ ॥
चरन चलन कउ सिरु कीनो मेरा ॥

सः भवद्भ्यः पादयोः, शिरस्य मुकुटमहिमा च दत्तवान्;

ਮਨ ਤਿਸੁ ਠਾਕੁਰ ਕੇ ਪੂਜਹੁ ਪੈਰਾ ॥੫॥
मन तिसु ठाकुर के पूजहु पैरा ॥५॥

तस्य भगवतः गुरुस्य च पादौ मनसा भजस्व। ||५||

ਅਪਵਿਤ੍ਰ ਪਵਿਤ੍ਰੁ ਜਿਨਿ ਤੂ ਕਰਿਆ ॥
अपवित्र पवित्रु जिनि तू करिआ ॥

सः त्वां अशुद्धात् शुद्धं यावत् परिणमयितवान्;

ਸਗਲ ਜੋਨਿ ਮਹਿ ਤੂ ਸਿਰਿ ਧਰਿਆ ॥
सगल जोनि महि तू सिरि धरिआ ॥

सः त्वां सर्वेषां प्राणिनां शिरसा उपरि स्थापितवान्;

ਅਬ ਤੂ ਸੀਝੁ ਭਾਵੈ ਨਹੀ ਸੀਝੈ ॥
अब तू सीझु भावै नही सीझै ॥

अधुना, त्वं स्वभाग्यं पूर्णं करोषि वा न वा;

ਕਾਰਜੁ ਸਵਰੈ ਮਨ ਪ੍ਰਭੁ ਧਿਆਈਜੈ ॥੬॥
कारजु सवरै मन प्रभु धिआईजै ॥६॥

निराकरणं ते कार्याणि मनसा देवं ध्यायन्। ||६||

ਈਹਾ ਊਹਾ ਏਕੈ ਓਹੀ ॥
ईहा ऊहा एकै ओही ॥

तत्र तत्र एकदेव एव विद्यते।

ਜਤ ਕਤ ਦੇਖੀਐ ਤਤ ਤਤ ਤੋਹੀ ॥
जत कत देखीऐ तत तत तोही ॥

यत्र पश्यामि तत्र त्वम् ।

ਤਿਸੁ ਸੇਵਤ ਮਨਿ ਆਲਸੁ ਕਰੈ ॥
तिसु सेवत मनि आलसु करै ॥

मम मनः तस्य सेवां कर्तुं संकोचम् अनुभवति;

ਜਿਸੁ ਵਿਸਰਿਐ ਇਕ ਨਿਮਖ ਨ ਸਰੈ ॥੭॥
जिसु विसरिऐ इक निमख न सरै ॥७॥

तं विस्मृत्य जीवितुं न शक्नोमि क्षणमपि । ||७||

ਹਮ ਅਪਰਾਧੀ ਨਿਰਗੁਨੀਆਰੇ ॥
हम अपराधी निरगुनीआरे ॥

अहं पापी, सर्वथा गुणहीनः।

ਨਾ ਕਿਛੁ ਸੇਵਾ ਨਾ ਕਰਮਾਰੇ ॥
ना किछु सेवा ना करमारे ॥

अहं त्वां न सेवयामि, न च सुकृतं करोमि ।

ਗੁਰੁ ਬੋਹਿਥੁ ਵਡਭਾਗੀ ਮਿਲਿਆ ॥
गुरु बोहिथु वडभागी मिलिआ ॥

महासौभाग्येन मया नौका - गुरुः।

ਨਾਨਕ ਦਾਸ ਸੰਗਿ ਪਾਥਰ ਤਰਿਆ ॥੮॥੨॥
नानक दास संगि पाथर तरिआ ॥८॥२॥

दास नानकः अतिक्रान्तः, तेन सह। ||८||२||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਕਾਹੂ ਬਿਹਾਵੈ ਰੰਗ ਰਸ ਰੂਪ ॥
काहू बिहावै रंग रस रूप ॥

केचन भोगान् सौन्दर्यं च भुक्त्वा जीवनं यापयन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430