गुरमुखः आत्मनः चिन्तनं करोति, सच्चिदानन्दसक्तः प्रेम्णा।
हे नानक कम् पृच्छामः ? सः एव महान् दाता अस्ति। ||१०||
सलोक, तृतीय मेहल : १.
अयं संसारः वर्षापक्षी अस्ति; मा कश्चित् संशयेन मोहितः भवतु।
अयं वर्षपक्षी पशुः अस्ति; तस्य सर्वथा अवगमनं नास्ति।
भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति; तत् पिबन् तृष्णा शाम्यति।
ये गुर्मुखाः पिबन्ति ते नानक, ते पुनः कदापि तृष्णायाः पीडिताः न भविष्यन्ति। ||१||
तृतीय मेहलः १.
मलारः शान्तकरः शान्तकरः च रागः अस्ति; भगवतः ध्यानेन शान्तिः शान्तिः च भवति।
यदा प्रियेश्वरः प्रसादं ददाति तदा वर्षा सर्वेषां जगतः जनानां उपरि पतति।
अस्मात् वर्षात् सर्वे प्राणिनः जीवनस्य मार्गं साधनं च प्राप्नुवन्ति, पृथिवी च अलङ्कृता भवति ।
हे नानक सर्वोदकमिदं जगत्; सर्वं जलात् आगतं।
गुरुप्रसादेन दुर्लभाः अल्पाः एव भगवतः साक्षात्कारं कुर्वन्ति; तादृशाः विनयशीलाः सदा मुक्ताः भवन्ति। ||२||
पौरी : १.
सच्चे स्वतन्त्रे भगवन् देव त्वमेव मम प्रभुः प्रभुः ।
त्वमेव सर्वं असि; कः अन्यः कस्यचित् लेखस्य?
मिथ्या इति मनुष्यस्य अभिमानः। सत्यं तव गौरवपूर्णं माहात्म्यम्।
पुनर्जन्मनि आगमनं गमनं च जगतः सत्त्वा जातिः च आगताः।
परन्तु मर्त्यः यदि स्वस्य सत्यगुरुं सेवते तर्हि तस्य जगति आगमनं सार्थकं भवति।
यदि च सः आत्मनः अन्तः एव भाववादं निर्मूलयति तर्हि कथं तस्य न्यायः भवति।
स्वेच्छा मनमुखः भावासङ्गस्य अन्धकारे नष्टः भवति, यथा प्रान्तरे नष्टः पुरुषः।
असंख्यानि पापानि मेट्यन्ते, भगवतः नामकणेन अपि। ||११||
सलोक, तृतीय मेहल : १.
न जानासि वर्षपक्षि भवनं स्वामिनः स्वामिनः । अस्य भवनस्य दर्शनार्थं प्रार्थनां कुर्वन्तु।
यथेष्टं वदसि वाक्यं तु न स्वीक्रियते ।
तव प्रभुः स्वामी च महान् दाता अस्ति; यद् इच्छसि तस्माद् प्राप्स्यसि।
न केवलं दरिद्रस्य वर्षापक्षिणां तृष्णा, अपितु सर्वस्य जगतः तृष्णा शाम्यति। ||१||
तृतीय मेहलः १.
रात्रिः ओसना आर्द्रः भवति; वर्षपक्षी सहजतया सत्यनाम गायति।
इदं जलं मम एव आत्मा; जलं विना अहं जीवितुं न शक्नोमि।
गुरुशब्दवचनद्वारा एतत् जलं प्राप्यते, अहङ्कारः च अन्तःतः निर्मूलितः भवति।
नानक, क्षणमपि तं विना जीवितुं न शक्नोमि; सत्यगुरुः मां तस्य मिलनार्थं नेतवान्। ||२||
पौरी : १.
असंख्याकाः लोकाः, अधः प्रदेशाः च सन्ति; अहं तेषां संख्यां गणयितुं न शक्नोमि।
त्वं प्रजापतिः विश्वेश्वरः; त्वं सृजसि, त्वं च तं नाशयसि ।
त्वाद् निर्गताः ८४ लक्षं भूतजातयः ।
केचन राजा सम्राटाः आर्याः च उच्यन्ते ।
केचन बैंकरत्वेन दावान् कुर्वन्ति, धनसञ्चयं कुर्वन्ति, परन्तु द्वन्द्वे तेषां गौरवं नष्टं भवति ।
केचन दाताः, केचन याचकाः च; ईश्वरः सर्वेषां शिरसाभ्यः उपरि अस्ति।
नाम्ना विना श्लीलाः घोराः कृपणाः च ।
असत्यं न स्थास्यति नानक; यत् सत्येश्वरः करोति, तत् भवति। ||१२||
सलोक, तृतीय मेहल : १.
हे वर्षपक्षि, सद्गुणी आत्मा वधूः स्वेश्वरसन्निधभवनं प्राप्नोति; अयोग्यः अगुणः दूरतः अस्ति।
अन्तः गभीरं तव अन्तः भगवान् तिष्ठति। गुरमुखः तं नित्यं पश्यति।
यदा भगवान् स्वस्य अनुग्रहदृष्टिं ददाति तदा मर्त्यः न पुनः रोदिति, न विलापं करोति।
हे नानक, ये नामेन ओतप्रोताः सहजतया भगवता सह विलीनाः भवन्ति; ते गुरुशब्दस्य वचनम् आचरन्ति। ||१||