श्री गुरु ग्रन्थ साहिबः

पुटः - 1283


ਗੁਰਮੁਖਿ ਆਪੁ ਵੀਚਾਰੀਐ ਲਗੈ ਸਚਿ ਪਿਆਰੁ ॥
गुरमुखि आपु वीचारीऐ लगै सचि पिआरु ॥

गुरमुखः आत्मनः चिन्तनं करोति, सच्चिदानन्दसक्तः प्रेम्णा।

ਨਾਨਕ ਕਿਸ ਨੋ ਆਖੀਐ ਆਪੇ ਦੇਵਣਹਾਰੁ ॥੧੦॥
नानक किस नो आखीऐ आपे देवणहारु ॥१०॥

हे नानक कम् पृच्छामः ? सः एव महान् दाता अस्ति। ||१०||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਾਬੀਹਾ ਏਹੁ ਜਗਤੁ ਹੈ ਮਤ ਕੋ ਭਰਮਿ ਭੁਲਾਇ ॥
बाबीहा एहु जगतु है मत को भरमि भुलाइ ॥

अयं संसारः वर्षापक्षी अस्ति; मा कश्चित् संशयेन मोहितः भवतु।

ਇਹੁ ਬਾਬੀਂਹਾ ਪਸੂ ਹੈ ਇਸ ਨੋ ਬੂਝਣੁ ਨਾਹਿ ॥
इहु बाबींहा पसू है इस नो बूझणु नाहि ॥

अयं वर्षपक्षी पशुः अस्ति; तस्य सर्वथा अवगमनं नास्ति।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਮੁ ਹੈ ਜਿਤੁ ਪੀਤੈ ਤਿਖ ਜਾਇ ॥
अंम्रितु हरि का नामु है जितु पीतै तिख जाइ ॥

भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति; तत् पिबन् तृष्णा शाम्यति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਜਿਨੑ ਪੀਆ ਤਿਨੑ ਬਹੁੜਿ ਨ ਲਾਗੀ ਆਇ ॥੧॥
नानक गुरमुखि जिन पीआ तिन बहुड़ि न लागी आइ ॥१॥

ये गुर्मुखाः पिबन्ति ते नानक, ते पुनः कदापि तृष्णायाः पीडिताः न भविष्यन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਲਾਰੁ ਸੀਤਲ ਰਾਗੁ ਹੈ ਹਰਿ ਧਿਆਇਐ ਸਾਂਤਿ ਹੋਇ ॥
मलारु सीतल रागु है हरि धिआइऐ सांति होइ ॥

मलारः शान्तकरः शान्तकरः च रागः अस्ति; भगवतः ध्यानेन शान्तिः शान्तिः च भवति।

ਹਰਿ ਜੀਉ ਅਪਣੀ ਕ੍ਰਿਪਾ ਕਰੇ ਤਾਂ ਵਰਤੈ ਸਭ ਲੋਇ ॥
हरि जीउ अपणी क्रिपा करे तां वरतै सभ लोइ ॥

यदा प्रियेश्वरः प्रसादं ददाति तदा वर्षा सर्वेषां जगतः जनानां उपरि पतति।

ਵੁਠੈ ਜੀਆ ਜੁਗਤਿ ਹੋਇ ਧਰਣੀ ਨੋ ਸੀਗਾਰੁ ਹੋਇ ॥
वुठै जीआ जुगति होइ धरणी नो सीगारु होइ ॥

अस्मात् वर्षात् सर्वे प्राणिनः जीवनस्य मार्गं साधनं च प्राप्नुवन्ति, पृथिवी च अलङ्कृता भवति ।

ਨਾਨਕ ਇਹੁ ਜਗਤੁ ਸਭੁ ਜਲੁ ਹੈ ਜਲ ਹੀ ਤੇ ਸਭ ਕੋਇ ॥
नानक इहु जगतु सभु जलु है जल ही ते सभ कोइ ॥

हे नानक सर्वोदकमिदं जगत्; सर्वं जलात् आगतं।

ਗੁਰਪਰਸਾਦੀ ਕੋ ਵਿਰਲਾ ਬੂਝੈ ਸੋ ਜਨੁ ਮੁਕਤੁ ਸਦਾ ਹੋਇ ॥੨॥
गुरपरसादी को विरला बूझै सो जनु मुकतु सदा होइ ॥२॥

गुरुप्रसादेन दुर्लभाः अल्पाः एव भगवतः साक्षात्कारं कुर्वन्ति; तादृशाः विनयशीलाः सदा मुक्ताः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਵੇਪਰਵਾਹੁ ਇਕੋ ਤੂ ਧਣੀ ॥
सचा वेपरवाहु इको तू धणी ॥

सच्चे स्वतन्त्रे भगवन् देव त्वमेव मम प्रभुः प्रभुः ।

ਤੂ ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਦੂਜੇ ਕਿਸੁ ਗਣੀ ॥
तू सभु किछु आपे आपि दूजे किसु गणी ॥

त्वमेव सर्वं असि; कः अन्यः कस्यचित् लेखस्य?

ਮਾਣਸ ਕੂੜਾ ਗਰਬੁ ਸਚੀ ਤੁਧੁ ਮਣੀ ॥
माणस कूड़ा गरबु सची तुधु मणी ॥

मिथ्या इति मनुष्यस्य अभिमानः। सत्यं तव गौरवपूर्णं माहात्म्यम्।

ਆਵਾ ਗਉਣੁ ਰਚਾਇ ਉਪਾਈ ਮੇਦਨੀ ॥
आवा गउणु रचाइ उपाई मेदनी ॥

पुनर्जन्मनि आगमनं गमनं च जगतः सत्त्वा जातिः च आगताः।

ਸਤਿਗੁਰੁ ਸੇਵੇ ਆਪਣਾ ਆਇਆ ਤਿਸੁ ਗਣੀ ॥
सतिगुरु सेवे आपणा आइआ तिसु गणी ॥

परन्तु मर्त्यः यदि स्वस्य सत्यगुरुं सेवते तर्हि तस्य जगति आगमनं सार्थकं भवति।

ਜੇ ਹਉਮੈ ਵਿਚਹੁ ਜਾਇ ਤ ਕੇਹੀ ਗਣਤ ਗਣੀ ॥
जे हउमै विचहु जाइ त केही गणत गणी ॥

यदि च सः आत्मनः अन्तः एव भाववादं निर्मूलयति तर्हि कथं तस्य न्यायः भवति।

ਮਨਮੁਖ ਮੋਹਿ ਗੁਬਾਰਿ ਜਿਉ ਭੁਲਾ ਮੰਝਿ ਵਣੀ ॥
मनमुख मोहि गुबारि जिउ भुला मंझि वणी ॥

स्वेच्छा मनमुखः भावासङ्गस्य अन्धकारे नष्टः भवति, यथा प्रान्तरे नष्टः पुरुषः।

ਕਟੇ ਪਾਪ ਅਸੰਖ ਨਾਵੈ ਇਕ ਕਣੀ ॥੧੧॥
कटे पाप असंख नावै इक कणी ॥११॥

असंख्यानि पापानि मेट्यन्ते, भगवतः नामकणेन अपि। ||११||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਾਬੀਹਾ ਖਸਮੈ ਕਾ ਮਹਲੁ ਨ ਜਾਣਹੀ ਮਹਲੁ ਦੇਖਿ ਅਰਦਾਸਿ ਪਾਇ ॥
बाबीहा खसमै का महलु न जाणही महलु देखि अरदासि पाइ ॥

न जानासि वर्षपक्षि भवनं स्वामिनः स्वामिनः । अस्य भवनस्य दर्शनार्थं प्रार्थनां कुर्वन्तु।

ਆਪਣੈ ਭਾਣੈ ਬਹੁਤਾ ਬੋਲਹਿ ਬੋਲਿਆ ਥਾਇ ਨ ਪਾਇ ॥
आपणै भाणै बहुता बोलहि बोलिआ थाइ न पाइ ॥

यथेष्टं वदसि वाक्यं तु न स्वीक्रियते ।

ਖਸਮੁ ਵਡਾ ਦਾਤਾਰੁ ਹੈ ਜੋ ਇਛੇ ਸੋ ਫਲ ਪਾਇ ॥
खसमु वडा दातारु है जो इछे सो फल पाइ ॥

तव प्रभुः स्वामी च महान् दाता अस्ति; यद् इच्छसि तस्माद् प्राप्स्यसि।

ਬਾਬੀਹਾ ਕਿਆ ਬਪੁੜਾ ਜਗਤੈ ਕੀ ਤਿਖ ਜਾਇ ॥੧॥
बाबीहा किआ बपुड़ा जगतै की तिख जाइ ॥१॥

न केवलं दरिद्रस्य वर्षापक्षिणां तृष्णा, अपितु सर्वस्य जगतः तृष्णा शाम्यति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਬਾਬੀਹਾ ਭਿੰਨੀ ਰੈਣਿ ਬੋਲਿਆ ਸਹਜੇ ਸਚਿ ਸੁਭਾਇ ॥
बाबीहा भिंनी रैणि बोलिआ सहजे सचि सुभाइ ॥

रात्रिः ओसना आर्द्रः भवति; वर्षपक्षी सहजतया सत्यनाम गायति।

ਇਹੁ ਜਲੁ ਮੇਰਾ ਜੀਉ ਹੈ ਜਲ ਬਿਨੁ ਰਹਣੁ ਨ ਜਾਇ ॥
इहु जलु मेरा जीउ है जल बिनु रहणु न जाइ ॥

इदं जलं मम एव आत्मा; जलं विना अहं जीवितुं न शक्नोमि।

ਗੁਰਸਬਦੀ ਜਲੁ ਪਾਈਐ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
गुरसबदी जलु पाईऐ विचहु आपु गवाइ ॥

गुरुशब्दवचनद्वारा एतत् जलं प्राप्यते, अहङ्कारः च अन्तःतः निर्मूलितः भवति।

ਨਾਨਕ ਜਿਸੁ ਬਿਨੁ ਚਸਾ ਨ ਜੀਵਦੀ ਸੋ ਸਤਿਗੁਰਿ ਦੀਆ ਮਿਲਾਇ ॥੨॥
नानक जिसु बिनु चसा न जीवदी सो सतिगुरि दीआ मिलाइ ॥२॥

नानक, क्षणमपि तं विना जीवितुं न शक्नोमि; सत्यगुरुः मां तस्य मिलनार्थं नेतवान्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਖੰਡ ਪਤਾਲ ਅਸੰਖ ਮੈ ਗਣਤ ਨ ਹੋਈ ॥
खंड पताल असंख मै गणत न होई ॥

असंख्याकाः लोकाः, अधः प्रदेशाः च सन्ति; अहं तेषां संख्यां गणयितुं न शक्नोमि।

ਤੂ ਕਰਤਾ ਗੋਵਿੰਦੁ ਤੁਧੁ ਸਿਰਜੀ ਤੁਧੈ ਗੋਈ ॥
तू करता गोविंदु तुधु सिरजी तुधै गोई ॥

त्वं प्रजापतिः विश्वेश्वरः; त्वं सृजसि, त्वं च तं नाशयसि ।

ਲਖ ਚਉਰਾਸੀਹ ਮੇਦਨੀ ਤੁਝ ਹੀ ਤੇ ਹੋਈ ॥
लख चउरासीह मेदनी तुझ ही ते होई ॥

त्वाद् निर्गताः ८४ लक्षं भूतजातयः ।

ਇਕਿ ਰਾਜੇ ਖਾਨ ਮਲੂਕ ਕਹਹਿ ਕਹਾਵਹਿ ਕੋਈ ॥
इकि राजे खान मलूक कहहि कहावहि कोई ॥

केचन राजा सम्राटाः आर्याः च उच्यन्ते ।

ਇਕਿ ਸਾਹ ਸਦਾਵਹਿ ਸੰਚਿ ਧਨੁ ਦੂਜੈ ਪਤਿ ਖੋਈ ॥
इकि साह सदावहि संचि धनु दूजै पति खोई ॥

केचन बैंकरत्वेन दावान् कुर्वन्ति, धनसञ्चयं कुर्वन्ति, परन्तु द्वन्द्वे तेषां गौरवं नष्टं भवति ।

ਇਕਿ ਦਾਤੇ ਇਕ ਮੰਗਤੇ ਸਭਨਾ ਸਿਰਿ ਸੋਈ ॥
इकि दाते इक मंगते सभना सिरि सोई ॥

केचन दाताः, केचन याचकाः च; ईश्वरः सर्वेषां शिरसाभ्यः उपरि अस्ति।

ਵਿਣੁ ਨਾਵੈ ਬਾਜਾਰੀਆ ਭੀਹਾਵਲਿ ਹੋਈ ॥
विणु नावै बाजारीआ भीहावलि होई ॥

नाम्ना विना श्लीलाः घोराः कृपणाः च ।

ਕੂੜ ਨਿਖੁਟੇ ਨਾਨਕਾ ਸਚੁ ਕਰੇ ਸੁ ਹੋਈ ॥੧੨॥
कूड़ निखुटे नानका सचु करे सु होई ॥१२॥

असत्यं न स्थास्यति नानक; यत् सत्येश्वरः करोति, तत् भवति। ||१२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਾਬੀਹਾ ਗੁਣਵੰਤੀ ਮਹਲੁ ਪਾਇਆ ਅਉਗਣਵੰਤੀ ਦੂਰਿ ॥
बाबीहा गुणवंती महलु पाइआ अउगणवंती दूरि ॥

हे वर्षपक्षि, सद्गुणी आत्मा वधूः स्वेश्वरसन्निधभवनं प्राप्नोति; अयोग्यः अगुणः दूरतः अस्ति।

ਅੰਤਰਿ ਤੇਰੈ ਹਰਿ ਵਸੈ ਗੁਰਮੁਖਿ ਸਦਾ ਹਜੂਰਿ ॥
अंतरि तेरै हरि वसै गुरमुखि सदा हजूरि ॥

अन्तः गभीरं तव अन्तः भगवान् तिष्ठति। गुरमुखः तं नित्यं पश्यति।

ਕੂਕ ਪੁਕਾਰ ਨ ਹੋਵਈ ਨਦਰੀ ਨਦਰਿ ਨਿਹਾਲ ॥
कूक पुकार न होवई नदरी नदरि निहाल ॥

यदा भगवान् स्वस्य अनुग्रहदृष्टिं ददाति तदा मर्त्यः न पुनः रोदिति, न विलापं करोति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸਹਜੇ ਮਿਲੇ ਸਬਦਿ ਗੁਰੂ ਕੈ ਘਾਲ ॥੧॥
नानक नामि रते सहजे मिले सबदि गुरू कै घाल ॥१॥

हे नानक, ये नामेन ओतप्रोताः सहजतया भगवता सह विलीनाः भवन्ति; ते गुरुशब्दस्य वचनम् आचरन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430