श्री गुरु ग्रन्थ साहिबः

पुटः - 825


ਕਰਿ ਕਿਰਪਾ ਪੂਰਨ ਪ੍ਰਭ ਦਾਤੇ ਨਿਰਮਲ ਜਸੁ ਨਾਨਕ ਦਾਸ ਕਹੇ ॥੨॥੧੭॥੧੦੩॥
करि किरपा पूरन प्रभ दाते निरमल जसु नानक दास कहे ॥२॥१७॥१०३॥

दयालु भव सिद्धे देव महादाता दास नानकः तव निर्मलस्तुतिं जपेत्। ||२||१७||१०३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸੁਲਹੀ ਤੇ ਨਾਰਾਇਣ ਰਾਖੁ ॥
सुलही ते नाराइण राखु ॥

भगवान् मां सुल्हीखानात् तारितवान्।

ਸੁਲਹੀ ਕਾ ਹਾਥੁ ਕਹੀ ਨ ਪਹੁਚੈ ਸੁਲਹੀ ਹੋਇ ਮੂਆ ਨਾਪਾਕੁ ॥੧॥ ਰਹਾਉ ॥
सुलही का हाथु कही न पहुचै सुलही होइ मूआ नापाकु ॥१॥ रहाउ ॥

सम्राट् स्वस्य षड्यंत्रं न सफलम् अभवत्, सः अपमानेन मृतः । ||१||विराम||

ਕਾਢਿ ਕੁਠਾਰੁ ਖਸਮਿ ਸਿਰੁ ਕਾਟਿਆ ਖਿਨ ਮਹਿ ਹੋਇ ਗਇਆ ਹੈ ਖਾਕੁ ॥
काढि कुठारु खसमि सिरु काटिआ खिन महि होइ गइआ है खाकु ॥

प्रभुः गुरुः च स्वस्य परशुं उत्थाप्य तस्य शिरः छिनत्ति स्म; क्षणमात्रेण सः रजःरूपेण न्यूनीकृतः । ||१||

ਮੰਦਾ ਚਿਤਵਤ ਚਿਤਵਤ ਪਚਿਆ ਜਿਨਿ ਰਚਿਆ ਤਿਨਿ ਦੀਨਾ ਧਾਕੁ ॥੧॥
मंदा चितवत चितवत पचिआ जिनि रचिआ तिनि दीना धाकु ॥१॥

षड्यन्त्रं कृत्वा दुष्टं योजनां कृत्वा सः नष्टः अभवत्। यः तं सृष्टवान्, तस्मै धक्कां दत्तवान्।

ਪੁਤ੍ਰ ਮੀਤ ਧਨੁ ਕਿਛੂ ਨ ਰਹਿਓ ਸੁ ਛੋਡਿ ਗਇਆ ਸਭ ਭਾਈ ਸਾਕੁ ॥
पुत्र मीत धनु किछू न रहिओ सु छोडि गइआ सभ भाई साकु ॥

तस्य पुत्राणां मित्राणां धनानां च किमपि न अवशिष्यते; सः सर्वान् भ्रातृन् ज्ञातान् च त्यक्त्वा प्रस्थितवान्।

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਪ੍ਰਭ ਬਲਿਹਾਰੀ ਜਿਨਿ ਜਨ ਕਾ ਕੀਨੋ ਪੂਰਨ ਵਾਕੁ ॥੨॥੧੮॥੧੦੪॥
कहु नानक तिसु प्रभ बलिहारी जिनि जन का कीनो पूरन वाकु ॥२॥१८॥१०४॥

नानकः वदति अहं ईश्वरस्य यज्ञः अस्मि, यः स्वस्य दासस्य वचनं पूर्णं कृतवान्। ||२||१८||१०४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਪੂਰੇ ਗੁਰ ਕੀ ਪੂਰੀ ਸੇਵ ॥
पूरे गुर की पूरी सेव ॥

सिद्धं सिद्धगुरुसेवा।

ਆਪੇ ਆਪਿ ਵਰਤੈ ਸੁਆਮੀ ਕਾਰਜੁ ਰਾਸਿ ਕੀਆ ਗੁਰਦੇਵ ॥੧॥ ਰਹਾਉ ॥
आपे आपि वरतै सुआमी कारजु रासि कीआ गुरदेव ॥१॥ रहाउ ॥

स्वयं प्रभुः प्रभुः स्वयं सर्वव्यापी अस्ति। दिव्यगुरुणा मम सर्वाणि कार्याणि निराकृतानि। ||१||विराम||

ਆਦਿ ਮਧਿ ਪ੍ਰਭੁ ਅੰਤਿ ਸੁਆਮੀ ਅਪਨਾ ਥਾਟੁ ਬਨਾਇਓ ਆਪਿ ॥
आदि मधि प्रभु अंति सुआमी अपना थाटु बनाइओ आपि ॥

आदौ मध्ये अन्ते च ईश्वरः अस्माकं एकमात्रः प्रभुः गुरुः च अस्ति। सः एव स्वस्य सृष्टेः स्वरूपं कृतवान् ।

ਅਪਨੇ ਸੇਵਕ ਕੀ ਆਪੇ ਰਾਖੈ ਪ੍ਰਭ ਮੇਰੇ ਕੋ ਵਡ ਪਰਤਾਪੁ ॥੧॥
अपने सेवक की आपे राखै प्रभ मेरे को वड परतापु ॥१॥

सः एव स्वसेवकं तारयति। मम ईश्वरस्य गौरवपूर्णं भव्यं महत् अस्ति! ||१||

ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਸਤਿਗੁਰ ਵਸਿ ਕੀਨੑੇ ਜਿਨਿ ਸਗਲੇ ਜੰਤ ॥
पारब्रहम परमेसुर सतिगुर वसि कीने जिनि सगले जंत ॥

परमेश्वरः परमेश्वरः सच्चः गुरुः; सर्वाणि भूतानि तस्य सामर्थ्ये सन्ति।

ਚਰਨ ਕਮਲ ਨਾਨਕ ਸਰਣਾਈ ਰਾਮ ਨਾਮ ਜਪਿ ਨਿਰਮਲ ਮੰਤ ॥੨॥੧੯॥੧੦੫॥
चरन कमल नानक सरणाई राम नाम जपि निरमल मंत ॥२॥१९॥१०५॥

नानकः भगवतः नाम निर्मलमन्त्रस्य जपं कुर्वन् स्वपादकमलस्य अभयारण्यम् अन्वेषयति। ||२||१९||१०५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਤਾਪ ਪਾਪ ਤੇ ਰਾਖੇ ਆਪ ॥
ताप पाप ते राखे आप ॥

स्वयं मां दुःखपापात् रक्षति।

ਸੀਤਲ ਭਏ ਗੁਰ ਚਰਨੀ ਲਾਗੇ ਰਾਮ ਨਾਮ ਹਿਰਦੇ ਮਹਿ ਜਾਪ ॥੧॥ ਰਹਾਉ ॥
सीतल भए गुर चरनी लागे राम नाम हिरदे महि जाप ॥१॥ रहाउ ॥

गुरुचरणयोः पतन् अहं शीतलः शान्तः च अस्मि; अहं हृदयान्तरं भगवतः नाम ध्यायामि। ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਹਸਤ ਪ੍ਰਭਿ ਦੀਨੇ ਜਗਤ ਉਧਾਰ ਨਵ ਖੰਡ ਪ੍ਰਤਾਪ ॥
करि किरपा हसत प्रभि दीने जगत उधार नव खंड प्रताप ॥

कृपां दत्त्वा ईश्वरः हस्तान् प्रसारितवान्। सः जगतः मुक्तिदाता अस्ति; तस्य गौरवपूर्णा तेजः नवमहाद्वीपेषु व्याप्तः अस्ति।

ਦੁਖ ਬਿਨਸੇ ਸੁਖ ਅਨਦ ਪ੍ਰਵੇਸਾ ਤ੍ਰਿਸਨ ਬੁਝੀ ਮਨ ਤਨ ਸਚੁ ਧ੍ਰਾਪ ॥੧॥
दुख बिनसे सुख अनद प्रवेसा त्रिसन बुझी मन तन सचु ध्राप ॥१॥

मम वेदना निवृत्ता, शान्तिः सुखं च आगतं; मम कामः शम्यते, मम मनः शरीरं च सत्यं तृप्तं भवति। ||१||

ਅਨਾਥ ਕੋ ਨਾਥੁ ਸਰਣਿ ਸਮਰਥਾ ਸਗਲ ਸ੍ਰਿਸਟਿ ਕੋ ਮਾਈ ਬਾਪੁ ॥
अनाथ को नाथु सरणि समरथा सगल स्रिसटि को माई बापु ॥

स स्वामिनः स्वामी, अभयारण्यदानाय सर्वशक्तिमान्। सः समस्तस्य जगतः माता पिता च अस्ति।

ਭਗਤਿ ਵਛਲ ਭੈ ਭੰਜਨ ਸੁਆਮੀ ਗੁਣ ਗਾਵਤ ਨਾਨਕ ਆਲਾਪ ॥੨॥੨੦॥੧੦੬॥
भगति वछल भै भंजन सुआमी गुण गावत नानक आलाप ॥२॥२०॥१०६॥

स भक्तानां कान्ता भयनाशकः; नानकः स्वस्य भगवतः गुरुस्य च गौरवं स्तुतिं गायति, जपति च। ||२||२०||१०६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਜਿਸ ਤੇ ਉਪਜਿਆ ਤਿਸਹਿ ਪਛਾਨੁ ॥
जिस ते उपजिआ तिसहि पछानु ॥

यस्मात् त्वं उत्पद्यमानं तं स्वीकुरु ।

ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਧਿਆਇਆ ਕੁਸਲ ਖੇਮ ਹੋਏ ਕਲਿਆਨ ॥੧॥ ਰਹਾਉ ॥
पारब्रहमु परमेसरु धिआइआ कुसल खेम होए कलिआन ॥१॥ रहाउ ॥

परमेश्वरं परमेश्वरं ध्यात्वा शान्तिं सुखं मोक्षं च मया लब्धम्। ||१||विराम||

ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਓ ਬਡ ਭਾਗੀ ਅੰਤਰਜਾਮੀ ਸੁਘੜੁ ਸੁਜਾਨੁ ॥
गुरु पूरा भेटिओ बड भागी अंतरजामी सुघड़ु सुजानु ॥

अहं सिद्धगुरुं, महता सौभाग्येन मिलितवान्, तथा च ज्ञानी सर्वज्ञः प्रभुः, अन्तःज्ञः, हृदयानाम् अन्वेषकः, अवाप्तवान्।

ਹਾਥ ਦੇਇ ਰਾਖੇ ਕਰਿ ਅਪਨੇ ਬਡ ਸਮਰਥੁ ਨਿਮਾਣਿਆ ਕੋ ਮਾਨੁ ॥੧॥
हाथ देइ राखे करि अपने बड समरथु निमाणिआ को मानु ॥१॥

सः मम हस्तं दत्तवान्, मां स्वस्य कृत्वा, सः मां तारितवान्; सः सर्वथा सर्वशक्तिमान्, अनादरस्य गौरवम्। ||१||

ਭ੍ਰਮ ਭੈ ਬਿਨਸਿ ਗਏ ਖਿਨ ਭੀਤਰਿ ਅੰਧਕਾਰ ਪ੍ਰਗਟੇ ਚਾਨਾਣੁ ॥
भ्रम भै बिनसि गए खिन भीतरि अंधकार प्रगटे चानाणु ॥

संशयः भयं च क्षणमात्रेण निरस्तं, अन्धकारे च दिव्यं ज्योतिः प्रकाशते।

ਸਾਸਿ ਸਾਸਿ ਆਰਾਧੈ ਨਾਨਕੁ ਸਦਾ ਸਦਾ ਜਾਈਐ ਕੁਰਬਾਣੁ ॥੨॥੨੧॥੧੦੭॥
सासि सासि आराधै नानकु सदा सदा जाईऐ कुरबाणु ॥२॥२१॥१०७॥

एकैकं निःश्वासेन नानकः भगवन्तं पूजयति, पूजयति च; नित्यं नित्यं तस्य यज्ञोऽस्मि । ||२||२१||१०७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਦੋਵੈ ਥਾਵ ਰਖੇ ਗੁਰ ਸੂਰੇ ॥
दोवै थाव रखे गुर सूरे ॥

इह परं च मां रक्षति महाबलः |

ਹਲਤ ਪਲਤ ਪਾਰਬ੍ਰਹਮਿ ਸਵਾਰੇ ਕਾਰਜ ਹੋਏ ਸਗਲੇ ਪੂਰੇ ॥੧॥ ਰਹਾਉ ॥
हलत पलत पारब्रहमि सवारे कारज होए सगले पूरे ॥१॥ रहाउ ॥

ईश्वरः मम कृते इदं जगत् परं च अलङ्कृतवान्, मम सर्वे कार्याणि सम्यक् निराकृतानि सन्ति। ||१||विराम||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਤ ਸੁਖ ਸਹਜੇ ਮਜਨੁ ਹੋਵਤ ਸਾਧੂ ਧੂਰੇ ॥
हरि हरि नामु जपत सुख सहजे मजनु होवत साधू धूरे ॥

हर हर हर नाम जपन् शान्तिं शान्तिं च मया पवित्रस्य चरणरजः स्नात्वा।

ਆਵਣ ਜਾਣ ਰਹੇ ਥਿਤਿ ਪਾਈ ਜਨਮ ਮਰਣ ਕੇ ਮਿਟੇ ਬਿਸੂਰੇ ॥੧॥
आवण जाण रहे थिति पाई जनम मरण के मिटे बिसूरे ॥१॥

आगमनं गमनं च निवृत्तम्, अहं च स्थिरतां प्राप्तवान्; जन्ममरणवेदनाः निर्मूलिताः भवन्ति। ||१||

ਭ੍ਰਮ ਭੈ ਤਰੇ ਛੁਟੇ ਭੈ ਜਮ ਕੇ ਘਟਿ ਘਟਿ ਏਕੁ ਰਹਿਆ ਭਰਪੂਰੇ ॥
भ्रम भै तरे छुटे भै जम के घटि घटि एकु रहिआ भरपूरे ॥

संशयभयसागरं लङ्घयामि, मृत्युभयं च गता; एकः भगवान् एकैकं हृदये व्याप्तः व्याप्तः च अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430