श्री गुरु ग्रन्थ साहिबः

पुटः - 1030


ਰਾਮ ਨਾਮੁ ਸਾਧੂ ਸਰਣਾਈ ॥
राम नामु साधू सरणाई ॥

पवित्रस्य अभयारण्ये भगवतः नाम जपन्तु।

ਸਤਿਗੁਰ ਬਚਨੀ ਗਤਿ ਮਿਤਿ ਪਾਈ ॥
सतिगुर बचनी गति मिति पाई ॥

सच्चे गुरुशिक्षाद्वारा तस्य अवस्थां विस्तारं च ज्ञायते ।

ਨਾਨਕ ਹਰਿ ਜਪਿ ਹਰਿ ਮਨ ਮੇਰੇ ਹਰਿ ਮੇਲੇ ਮੇਲਣਹਾਰਾ ਹੇ ॥੧੭॥੩॥੯॥
नानक हरि जपि हरि मन मेरे हरि मेले मेलणहारा हे ॥१७॥३॥९॥

नानक: भगवतः नाम जप हर, हर, हे मम मनसि; प्रभुः एकीकृतः भवन्तं स्वयमेव एकीकरोति। ||१७||३||९||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਘਰਿ ਰਹੁ ਰੇ ਮਨ ਮੁਗਧ ਇਆਨੇ ॥
घरि रहु रे मन मुगध इआने ॥

स्वगृहे एव तिष्ठ मूढमज्ञा मनसि मम।

ਰਾਮੁ ਜਪਹੁ ਅੰਤਰ ਗਤਿ ਧਿਆਨੇ ॥
रामु जपहु अंतर गति धिआने ॥

भगवन्तं ध्यायन्तु - स्वसत्त्वे गहने एकाग्रतां कृत्वा तं ध्यायन्तु।

ਲਾਲਚ ਛੋਡਿ ਰਚਹੁ ਅਪਰੰਪਰਿ ਇਉ ਪਾਵਹੁ ਮੁਕਤਿ ਦੁਆਰਾ ਹੇ ॥੧॥
लालच छोडि रचहु अपरंपरि इउ पावहु मुकति दुआरा हे ॥१॥

लोभं परित्यज्य, अनन्तेश्वरेण सह विलीयते। एवं त्वं मोक्षद्वारं प्राप्स्यसि । ||१||

ਜਿਸੁ ਬਿਸਰਿਐ ਜਮੁ ਜੋਹਣਿ ਲਾਗੈ ॥
जिसु बिसरिऐ जमु जोहणि लागै ॥

तं विस्मरसि चेत् मृत्युदूतस्य दृष्टिः गृह्णीयात् ।

ਸਭਿ ਸੁਖ ਜਾਹਿ ਦੁਖਾ ਫੁਨਿ ਆਗੈ ॥
सभि सुख जाहि दुखा फुनि आगै ॥

शान्तिः सर्वा गता भविष्यति, त्वं दुःखं प्राप्स्यसि जगति परतः ।

ਰਾਮ ਨਾਮੁ ਜਪਿ ਗੁਰਮੁਖਿ ਜੀਅੜੇ ਏਹੁ ਪਰਮ ਤਤੁ ਵੀਚਾਰਾ ਹੇ ॥੨॥
राम नामु जपि गुरमुखि जीअड़े एहु परम ततु वीचारा हे ॥२॥

गुरमुख इति भगवतः नाम जपस्व मम आत्मा; इति चिन्तनस्य परमं तत्त्वं। ||२||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪਹੁ ਰਸੁ ਮੀਠਾ ॥
हरि हरि नामु जपहु रसु मीठा ॥

हर हर हर मधुरतत्त्वं जपस्व ।

ਗੁਰਮੁਖਿ ਹਰਿ ਰਸੁ ਅੰਤਰਿ ਡੀਠਾ ॥
गुरमुखि हरि रसु अंतरि डीठा ॥

गुरमुखत्वेन भगवतः सारं पश्य गभीरम्।

ਅਹਿਨਿਸਿ ਰਾਮ ਰਹਹੁ ਰੰਗਿ ਰਾਤੇ ਏਹੁ ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਸਾਰਾ ਹੇ ॥੩॥
अहिनिसि राम रहहु रंगि राते एहु जपु तपु संजमु सारा हे ॥३॥

दिवारात्रौ, भगवतः प्रेम्णा ओतप्रोताः तिष्ठन्तु। एतत् सर्वं जपं गहनध्यानात्मनुशासनं च सारम्। ||३||

ਰਾਮ ਨਾਮੁ ਗੁਰ ਬਚਨੀ ਬੋਲਹੁ ॥
राम नामु गुर बचनी बोलहु ॥

गुरुवचनं वद, भगवतः नाम च।

ਸੰਤ ਸਭਾ ਮਹਿ ਇਹੁ ਰਸੁ ਟੋਲਹੁ ॥
संत सभा महि इहु रसु टोलहु ॥

सन्तसङ्घे अस्य तत्त्वस्य अन्वेषणं कुर्वन्तु।

ਗੁਰਮਤਿ ਖੋਜਿ ਲਹਹੁ ਘਰੁ ਅਪਨਾ ਬਹੁੜਿ ਨ ਗਰਭ ਮਝਾਰਾ ਹੇ ॥੪॥
गुरमति खोजि लहहु घरु अपना बहुड़ि न गरभ मझारा हे ॥४॥

गुरुशिक्षां अनुसरणं कुरुत - स्वस्य आत्मनः गृहं अन्वेष्य अन्वेष्टुम्, पुनः कदापि पुनर्जन्मगर्भे न प्रत्याययिष्यसि। ||४||

ਸਚੁ ਤੀਰਥਿ ਨਾਵਹੁ ਹਰਿ ਗੁਣ ਗਾਵਹੁ ॥
सचु तीरथि नावहु हरि गुण गावहु ॥

सत्यस्य तीर्थे स्नात्वा भगवतः महिमा स्तुतिं गायतु।

ਤਤੁ ਵੀਚਾਰਹੁ ਹਰਿ ਲਿਵ ਲਾਵਹੁ ॥
ततु वीचारहु हरि लिव लावहु ॥

यथार्थस्य सारं चिन्तयन्तु, प्रेम्णा भगवते स्वस्य चैतन्यं केन्द्रीकुरुत ।

ਅੰਤ ਕਾਲਿ ਜਮੁ ਜੋਹਿ ਨ ਸਾਕੈ ਹਰਿ ਬੋਲਹੁ ਰਾਮੁ ਪਿਆਰਾ ਹੇ ॥੫॥
अंत कालि जमु जोहि न साकै हरि बोलहु रामु पिआरा हे ॥५॥

अन्तिमे एव क्षणे मृत्युदूतः त्वां स्पर्शं कर्तुं न शक्नोति, यदि त्वं प्रियेश्वरस्य नाम जपसि । ||५||

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਦਾਤਾ ਵਡ ਦਾਣਾ ॥
सतिगुरु पुरखु दाता वड दाणा ॥

सच्चो गुरुः आदिभूतो महान् दाता सर्वज्ञः |

ਜਿਸੁ ਅੰਤਰਿ ਸਾਚੁ ਸੁ ਸਬਦਿ ਸਮਾਣਾ ॥
जिसु अंतरि साचु सु सबदि समाणा ॥

यस्य सत्यम् अन्तर्गतं भवति, सः शब्दवचने विलीयते।

ਜਿਸ ਕਉ ਸਤਿਗੁਰੁ ਮੇਲਿ ਮਿਲਾਏ ਤਿਸੁ ਚੂਕਾ ਜਮ ਭੈ ਭਾਰਾ ਹੇ ॥੬॥
जिस कउ सतिगुरु मेलि मिलाए तिसु चूका जम भै भारा हे ॥६॥

यं सच्चिगुरुः संघे संयोजयति, सः मृत्युभयात् प्रबलात् मुक्तः भवति। ||६||

ਪੰਚ ਤਤੁ ਮਿਲਿ ਕਾਇਆ ਕੀਨੀ ॥
पंच ततु मिलि काइआ कीनी ॥

पञ्चधातुसंयोगात् शरीरं निर्मीयते ।

ਤਿਸ ਮਹਿ ਰਾਮ ਰਤਨੁ ਲੈ ਚੀਨੀ ॥
तिस महि राम रतनु लै चीनी ॥

तदन्तर्गतं भगवतः मणिं विद्धि।

ਆਤਮ ਰਾਮੁ ਰਾਮੁ ਹੈ ਆਤਮ ਹਰਿ ਪਾਈਐ ਸਬਦਿ ਵੀਚਾਰਾ ਹੇ ॥੭॥
आतम रामु रामु है आतम हरि पाईऐ सबदि वीचारा हे ॥७॥

आत्मा भगवान्, भगवान् आत्मा; शाबादं चिन्तयन् भगवान् लभ्यते। ||७||

ਸਤ ਸੰਤੋਖਿ ਰਹਹੁ ਜਨ ਭਾਈ ॥
सत संतोखि रहहु जन भाई ॥

सत्ये सन्तोषे च तिष्ठन्तु हे विनयशीलाः दैवभ्रातरः।

ਖਿਮਾ ਗਹਹੁ ਸਤਿਗੁਰ ਸਰਣਾਈ ॥
खिमा गहहु सतिगुर सरणाई ॥

करुणं दृढं धारय सच्चे गुरुस्य च अभयारण्यम्।

ਆਤਮੁ ਚੀਨਿ ਪਰਾਤਮੁ ਚੀਨਹੁ ਗੁਰ ਸੰਗਤਿ ਇਹੁ ਨਿਸਤਾਰਾ ਹੇ ॥੮॥
आतमु चीनि परातमु चीनहु गुर संगति इहु निसतारा हे ॥८॥

आत्मानं विद्धि, परमात्मानं च विद्धि; गुरुणा सह सङ्गतिं कृत्वा मुक्ताः भविष्यसि। ||८||

ਸਾਕਤ ਕੂੜ ਕਪਟ ਮਹਿ ਟੇਕਾ ॥
साकत कूड़ कपट महि टेका ॥

अविश्वासिनः निन्दकाः मिथ्यायां वञ्चने च अटन्ति।

ਅਹਿਨਿਸਿ ਨਿੰਦਾ ਕਰਹਿ ਅਨੇਕਾ ॥
अहिनिसि निंदा करहि अनेका ॥

अहोरात्रं चान्ये बहूनां निन्दन्ति ।

ਬਿਨੁ ਸਿਮਰਨ ਆਵਹਿ ਫੁਨਿ ਜਾਵਹਿ ਗ੍ਰਭ ਜੋਨੀ ਨਰਕ ਮਝਾਰਾ ਹੇ ॥੯॥
बिनु सिमरन आवहि फुनि जावहि ग्रभ जोनी नरक मझारा हे ॥९॥

ध्यानस्मरणं विना आगच्छन्ति गच्छन्ति पुनर्जन्मस्य नरकगर्भे निक्षिप्ताः भवन्ति। ||९||

ਸਾਕਤ ਜਮ ਕੀ ਕਾਣਿ ਨ ਚੂਕੈ ॥
साकत जम की काणि न चूकै ॥

अविश्वासः निन्दकः मृत्युभयात् न मुक्तः भवति।

ਜਮ ਕਾ ਡੰਡੁ ਨ ਕਬਹੂ ਮੂਕੈ ॥
जम का डंडु न कबहू मूकै ॥

मृत्युदूतस्य गदा कदापि न हृता भवति।

ਬਾਕੀ ਧਰਮ ਰਾਇ ਕੀ ਲੀਜੈ ਸਿਰਿ ਅਫਰਿਓ ਭਾਰੁ ਅਫਾਰਾ ਹੇ ॥੧੦॥
बाकी धरम राइ की लीजै सिरि अफरिओ भारु अफारा हे ॥१०॥

तस्य कर्मणां विवरणाय धर्मस्य धर्मन्यायाधीशस्य उत्तरं दातव्यम्; अहङ्कारी जीवः असह्यं भारं वहति। ||१०||

ਬਿਨੁ ਗੁਰ ਸਾਕਤੁ ਕਹਹੁ ਕੋ ਤਰਿਆ ॥
बिनु गुर साकतु कहहु को तरिआ ॥

कथयतु-गुरुं विना कः अविश्वासः निन्दकः उद्धारितः?

ਹਉਮੈ ਕਰਤਾ ਭਵਜਲਿ ਪਰਿਆ ॥
हउमै करता भवजलि परिआ ॥

अहङ्कारं कुर्वन् सः भयानकविश्वसागरे पतति।

ਬਿਨੁ ਗੁਰ ਪਾਰੁ ਨ ਪਾਵੈ ਕੋਈ ਹਰਿ ਜਪੀਐ ਪਾਰਿ ਉਤਾਰਾ ਹੇ ॥੧੧॥
बिनु गुर पारु न पावै कोई हरि जपीऐ पारि उतारा हे ॥११॥

गुरुं विना कोऽपि न त्रायते; ध्यायन्तः भगवन्तं पारं नीयते । ||११||

ਗੁਰ ਕੀ ਦਾਤਿ ਨ ਮੇਟੈ ਕੋਈ ॥
गुर की दाति न मेटै कोई ॥

गुरवस्य आशीर्वादं कोऽपि मेटयितुं न शक्नोति।

ਜਿਸੁ ਬਖਸੇ ਤਿਸੁ ਤਾਰੇ ਸੋਈ ॥
जिसु बखसे तिसु तारे सोई ॥

भगवता तान् क्षमति तान् पारं वहति।

ਜਨਮ ਮਰਣ ਦੁਖੁ ਨੇੜਿ ਨ ਆਵੈ ਮਨਿ ਸੋ ਪ੍ਰਭੁ ਅਪਰ ਅਪਾਰਾ ਹੇ ॥੧੨॥
जनम मरण दुखु नेड़ि न आवै मनि सो प्रभु अपर अपारा हे ॥१२॥

जन्म-मरण-दुःखानि अपि न उपसर्पन्ति येषां मनः ईश्वरेण पूरितम्, अनन्तम् अनन्तम् च। ||१२||

ਗੁਰ ਤੇ ਭੂਲੇ ਆਵਹੁ ਜਾਵਹੁ ॥
गुर ते भूले आवहु जावहु ॥

ये गुरुं विस्मरन्ति ते पुनर्जन्मम् आगच्छन्ति गच्छन्ति च।

ਜਨਮਿ ਮਰਹੁ ਫੁਨਿ ਪਾਪ ਕਮਾਵਹੁ ॥
जनमि मरहु फुनि पाप कमावहु ॥

जायन्ते, केवलं पुनः मृत्यवे, पापं कुर्वन्ति च।

ਸਾਕਤ ਮੂੜ ਅਚੇਤ ਨ ਚੇਤਹਿ ਦੁਖੁ ਲਾਗੈ ਤਾ ਰਾਮੁ ਪੁਕਾਰਾ ਹੇ ॥੧੩॥
साकत मूड़ अचेत न चेतहि दुखु लागै ता रामु पुकारा हे ॥१३॥

अचेतनः, मूर्खः, अविश्वासः च निन्दकः भगवन्तं न स्मरति; किन्तु यदा सः दुःखेन आहतः भवति तदा सः भगवन्तं क्रन्दति। ||१३||

ਸੁਖੁ ਦੁਖੁ ਪੁਰਬ ਜਨਮ ਕੇ ਕੀਏ ॥
सुखु दुखु पुरब जनम के कीए ॥

सुखदुःखं च पूर्वायुषः कर्मणाम् ।

ਸੋ ਜਾਣੈ ਜਿਨਿ ਦਾਤੈ ਦੀਏ ॥
सो जाणै जिनि दातै दीए ॥

दाता, यः अस्मान् एतैः आशीर्वादं ददाति - सः एव जानाति।

ਕਿਸ ਕਉ ਦੋਸੁ ਦੇਹਿ ਤੂ ਪ੍ਰਾਣੀ ਸਹੁ ਅਪਣਾ ਕੀਆ ਕਰਾਰਾ ਹੇ ॥੧੪॥
किस कउ दोसु देहि तू प्राणी सहु अपणा कीआ करारा हे ॥१४॥

अतः कम् निन्दितुं शक्नोषि मर्त्य सत्त्व | भवतः कष्टानि स्वकर्मणा एव सन्ति। ||१४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430