पवित्रस्य अभयारण्ये भगवतः नाम जपन्तु।
सच्चे गुरुशिक्षाद्वारा तस्य अवस्थां विस्तारं च ज्ञायते ।
नानक: भगवतः नाम जप हर, हर, हे मम मनसि; प्रभुः एकीकृतः भवन्तं स्वयमेव एकीकरोति। ||१७||३||९||
मारू, प्रथम मेहल : १.
स्वगृहे एव तिष्ठ मूढमज्ञा मनसि मम।
भगवन्तं ध्यायन्तु - स्वसत्त्वे गहने एकाग्रतां कृत्वा तं ध्यायन्तु।
लोभं परित्यज्य, अनन्तेश्वरेण सह विलीयते। एवं त्वं मोक्षद्वारं प्राप्स्यसि । ||१||
तं विस्मरसि चेत् मृत्युदूतस्य दृष्टिः गृह्णीयात् ।
शान्तिः सर्वा गता भविष्यति, त्वं दुःखं प्राप्स्यसि जगति परतः ।
गुरमुख इति भगवतः नाम जपस्व मम आत्मा; इति चिन्तनस्य परमं तत्त्वं। ||२||
हर हर हर मधुरतत्त्वं जपस्व ।
गुरमुखत्वेन भगवतः सारं पश्य गभीरम्।
दिवारात्रौ, भगवतः प्रेम्णा ओतप्रोताः तिष्ठन्तु। एतत् सर्वं जपं गहनध्यानात्मनुशासनं च सारम्। ||३||
गुरुवचनं वद, भगवतः नाम च।
सन्तसङ्घे अस्य तत्त्वस्य अन्वेषणं कुर्वन्तु।
गुरुशिक्षां अनुसरणं कुरुत - स्वस्य आत्मनः गृहं अन्वेष्य अन्वेष्टुम्, पुनः कदापि पुनर्जन्मगर्भे न प्रत्याययिष्यसि। ||४||
सत्यस्य तीर्थे स्नात्वा भगवतः महिमा स्तुतिं गायतु।
यथार्थस्य सारं चिन्तयन्तु, प्रेम्णा भगवते स्वस्य चैतन्यं केन्द्रीकुरुत ।
अन्तिमे एव क्षणे मृत्युदूतः त्वां स्पर्शं कर्तुं न शक्नोति, यदि त्वं प्रियेश्वरस्य नाम जपसि । ||५||
सच्चो गुरुः आदिभूतो महान् दाता सर्वज्ञः |
यस्य सत्यम् अन्तर्गतं भवति, सः शब्दवचने विलीयते।
यं सच्चिगुरुः संघे संयोजयति, सः मृत्युभयात् प्रबलात् मुक्तः भवति। ||६||
पञ्चधातुसंयोगात् शरीरं निर्मीयते ।
तदन्तर्गतं भगवतः मणिं विद्धि।
आत्मा भगवान्, भगवान् आत्मा; शाबादं चिन्तयन् भगवान् लभ्यते। ||७||
सत्ये सन्तोषे च तिष्ठन्तु हे विनयशीलाः दैवभ्रातरः।
करुणं दृढं धारय सच्चे गुरुस्य च अभयारण्यम्।
आत्मानं विद्धि, परमात्मानं च विद्धि; गुरुणा सह सङ्गतिं कृत्वा मुक्ताः भविष्यसि। ||८||
अविश्वासिनः निन्दकाः मिथ्यायां वञ्चने च अटन्ति।
अहोरात्रं चान्ये बहूनां निन्दन्ति ।
ध्यानस्मरणं विना आगच्छन्ति गच्छन्ति पुनर्जन्मस्य नरकगर्भे निक्षिप्ताः भवन्ति। ||९||
अविश्वासः निन्दकः मृत्युभयात् न मुक्तः भवति।
मृत्युदूतस्य गदा कदापि न हृता भवति।
तस्य कर्मणां विवरणाय धर्मस्य धर्मन्यायाधीशस्य उत्तरं दातव्यम्; अहङ्कारी जीवः असह्यं भारं वहति। ||१०||
कथयतु-गुरुं विना कः अविश्वासः निन्दकः उद्धारितः?
अहङ्कारं कुर्वन् सः भयानकविश्वसागरे पतति।
गुरुं विना कोऽपि न त्रायते; ध्यायन्तः भगवन्तं पारं नीयते । ||११||
गुरवस्य आशीर्वादं कोऽपि मेटयितुं न शक्नोति।
भगवता तान् क्षमति तान् पारं वहति।
जन्म-मरण-दुःखानि अपि न उपसर्पन्ति येषां मनः ईश्वरेण पूरितम्, अनन्तम् अनन्तम् च। ||१२||
ये गुरुं विस्मरन्ति ते पुनर्जन्मम् आगच्छन्ति गच्छन्ति च।
जायन्ते, केवलं पुनः मृत्यवे, पापं कुर्वन्ति च।
अचेतनः, मूर्खः, अविश्वासः च निन्दकः भगवन्तं न स्मरति; किन्तु यदा सः दुःखेन आहतः भवति तदा सः भगवन्तं क्रन्दति। ||१३||
सुखदुःखं च पूर्वायुषः कर्मणाम् ।
दाता, यः अस्मान् एतैः आशीर्वादं ददाति - सः एव जानाति।
अतः कम् निन्दितुं शक्नोषि मर्त्य सत्त्व | भवतः कष्टानि स्वकर्मणा एव सन्ति। ||१४||