श्री गुरु ग्रन्थ साहिबः

पुटः - 1043


ਮੋਹ ਪਸਾਰ ਨਹੀ ਸੰਗਿ ਬੇਲੀ ਬਿਨੁ ਹਰਿ ਗੁਰ ਕਿਨਿ ਸੁਖੁ ਪਾਇਆ ॥੪॥
मोह पसार नही संगि बेली बिनु हरि गुर किनि सुखु पाइआ ॥४॥

अस्मिन् प्रेम-आसक्ति-लोके अन्यस्य कस्यचित् मित्रं, सहचरः वा नास्ति; भगवन्तं विना गुरुं विना केन कदापि शान्तिः प्राप्ता? ||४||

ਜਿਸ ਕਉ ਨਦਰਿ ਕਰੇ ਗੁਰੁ ਪੂਰਾ ॥
जिस कउ नदरि करे गुरु पूरा ॥

यस्मै सिद्धगुरुः प्रसादं प्रयच्छति ।

ਸਬਦਿ ਮਿਲਾਏ ਗੁਰਮਤਿ ਸੂਰਾ ॥
सबदि मिलाए गुरमति सूरा ॥

शबादस्य वचने विलीनं भवति, वीरस्य, वीरस्य गुरुस्य शिक्षायाः माध्यमेन।

ਨਾਨਕ ਗੁਰ ਕੇ ਚਰਨ ਸਰੇਵਹੁ ਜਿਨਿ ਭੂਲਾ ਮਾਰਗਿ ਪਾਇਆ ॥੫॥
नानक गुर के चरन सरेवहु जिनि भूला मारगि पाइआ ॥५॥

हे नानक निवसन् गुरुचरणयोः सेवां कुरु; पथिं प्रति चरन्तं स्थापयति। ||५||

ਸੰਤ ਜਨਾਂ ਹਰਿ ਧਨੁ ਜਸੁ ਪਿਆਰਾ ॥
संत जनां हरि धनु जसु पिआरा ॥

भगवतः स्तुतिधनं विनयसन्तानाम् अतीव प्रियम् अस्ति।

ਗੁਰਮਤਿ ਪਾਇਆ ਨਾਮੁ ਤੁਮਾਰਾ ॥
गुरमति पाइआ नामु तुमारा ॥

गुरुशिक्षया मया तव नाम लब्धं भगवन् |

ਜਾਚਿਕੁ ਸੇਵ ਕਰੇ ਦਰਿ ਹਰਿ ਕੈ ਹਰਿ ਦਰਗਹ ਜਸੁ ਗਾਇਆ ॥੬॥
जाचिकु सेव करे दरि हरि कै हरि दरगह जसु गाइआ ॥६॥

याचकः भगवतः द्वारे सेवते, भगवतः प्राङ्गणे च तस्य स्तुतिं गायति। ||६||

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਮਹਲਿ ਬੁਲਾਏ ॥
सतिगुरु मिलै त महलि बुलाए ॥

यदा सत्यगुरुं मिलति तदा सः भगवतः सान्निध्यस्य भवने आहूयते।

ਸਾਚੀ ਦਰਗਹ ਗਤਿ ਪਤਿ ਪਾਏ ॥
साची दरगह गति पति पाए ॥

सत्यन्यायालये सः मोक्षेण, गौरवेण च धन्यः भवति।

ਸਾਕਤ ਠਉਰ ਨਾਹੀ ਹਰਿ ਮੰਦਰ ਜਨਮ ਮਰੈ ਦੁਖੁ ਪਾਇਆ ॥੭॥
साकत ठउर नाही हरि मंदर जनम मरै दुखु पाइआ ॥७॥

अविश्वासस्य निन्दकस्य भगवतः प्रासादे विश्रामस्थानं नास्ति; जन्ममृत्युदुःखान् भुङ्क्ते। ||७||

ਸੇਵਹੁ ਸਤਿਗੁਰ ਸਮੁੰਦੁ ਅਥਾਹਾ ॥
सेवहु सतिगुर समुंदु अथाहा ॥

अतः सत्यगुरुं अगाहं सागरं सेवस्व,

ਪਾਵਹੁ ਨਾਮੁ ਰਤਨੁ ਧਨੁ ਲਾਹਾ ॥
पावहु नामु रतनु धनु लाहा ॥

लाभं च धनं नाम रत्नं प्राप्स्यसि।

ਬਿਖਿਆ ਮਲੁ ਜਾਇ ਅੰਮ੍ਰਿਤ ਸਰਿ ਨਾਵਹੁ ਗੁਰ ਸਰ ਸੰਤੋਖੁ ਪਾਇਆ ॥੮॥
बिखिआ मलु जाइ अंम्रित सरि नावहु गुर सर संतोखु पाइआ ॥८॥

भ्रष्टाचारस्य मलिनता प्रक्षाल्यते, अम्ब्रोसियल अमृतस्य कुण्डे स्नानेन। गुरुकुण्डे सन्तोषो लभ्यते। ||८||

ਸਤਿਗੁਰ ਸੇਵਹੁ ਸੰਕ ਨ ਕੀਜੈ ॥
सतिगुर सेवहु संक न कीजै ॥

अतः निःसंकोच गुरु की सेवा करें।

ਆਸਾ ਮਾਹਿ ਨਿਰਾਸੁ ਰਹੀਜੈ ॥
आसा माहि निरासु रहीजै ॥

आशामध्ये च आशाया अचलः तिष्ठतु।

ਸੰਸਾ ਦੂਖ ਬਿਨਾਸਨੁ ਸੇਵਹੁ ਫਿਰਿ ਬਾਹੁੜਿ ਰੋਗੁ ਨ ਲਾਇਆ ॥੯॥
संसा दूख बिनासनु सेवहु फिरि बाहुड़ि रोगु न लाइआ ॥९॥

निन्दनीयदुःखनिर्मूलनं सेवस्व, पुनः कदापि रोगेन पीडितः न भविष्यसि। ||९||

ਸਾਚੇ ਭਾਵੈ ਤਿਸੁ ਵਡੀਆਏ ॥
साचे भावै तिसु वडीआए ॥

सच्चिदानन्दप्रियं यस्तु महिमामहात्म्येन धन्यः ।

ਕਉਨੁ ਸੁ ਦੂਜਾ ਤਿਸੁ ਸਮਝਾਏ ॥
कउनु सु दूजा तिसु समझाए ॥

कः अन्यः तस्मै किमपि पाठयितुं शक्नोति ?

ਹਰਿ ਗੁਰ ਮੂਰਤਿ ਏਕਾ ਵਰਤੈ ਨਾਨਕ ਹਰਿ ਗੁਰ ਭਾਇਆ ॥੧੦॥
हरि गुर मूरति एका वरतै नानक हरि गुर भाइआ ॥१०॥

भगवान् गुरुश्चैकरूपे व्याप्तौ। हे नानक भगवान् गुरुं प्रेम करोति। ||१०||

ਵਾਚਹਿ ਪੁਸਤਕ ਵੇਦ ਪੁਰਾਨਾਂ ॥
वाचहि पुसतक वेद पुरानां ॥

केचित् शास्त्राणि, वेदपुराणानि च पठन्ति।

ਇਕ ਬਹਿ ਸੁਨਹਿ ਸੁਨਾਵਹਿ ਕਾਨਾਂ ॥
इक बहि सुनहि सुनावहि कानां ॥

केचन उपविश्य शृण्वन्ति, अन्येभ्यः पठन्ति च।

ਅਜਗਰ ਕਪਟੁ ਕਹਹੁ ਕਿਉ ਖੁਲੑੈ ਬਿਨੁ ਸਤਿਗੁਰ ਤਤੁ ਨ ਪਾਇਆ ॥੧੧॥
अजगर कपटु कहहु किउ खुलै बिनु सतिगुर ततु न पाइआ ॥११॥

गुरुकठोरद्वाराणि कथं उद्घाट्यन्ते इति ब्रूहि । सत्यगुरुं विना यथार्थतत्त्वं न साक्षात्कृतम्। ||११||

ਕਰਹਿ ਬਿਭੂਤਿ ਲਗਾਵਹਿ ਭਸਮੈ ॥
करहि बिभूति लगावहि भसमै ॥

केचन रजः सङ्गृह्य भस्मना शरीरं लेपयन्ति;

ਅੰਤਰਿ ਕ੍ਰੋਧੁ ਚੰਡਾਲੁ ਸੁ ਹਉਮੈ ॥
अंतरि क्रोधु चंडालु सु हउमै ॥

किन्तु तेषां गहने क्रोधस्य अहङ्कारस्य च बहिष्कृताः सन्ति।

ਪਾਖੰਡ ਕੀਨੇ ਜੋਗੁ ਨ ਪਾਈਐ ਬਿਨੁ ਸਤਿਗੁਰ ਅਲਖੁ ਨ ਪਾਇਆ ॥੧੨॥
पाखंड कीने जोगु न पाईऐ बिनु सतिगुर अलखु न पाइआ ॥१२॥

पाखण्डं कृत्वा योगः न लभ्यते; सत्यगुरुं विना अदृष्टः प्रभुः न लभ्यते। ||१२||

ਤੀਰਥ ਵਰਤ ਨੇਮ ਕਰਹਿ ਉਦਿਆਨਾ ॥
तीरथ वरत नेम करहि उदिआना ॥

केचन तीर्थयात्रायाः पवित्रतीर्थानां दर्शनं, उपवासं, वने निवासं च कर्तुं प्रतिज्ञां कुर्वन्ति ।

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਕਥਹਿ ਗਿਆਨਾ ॥
जतु सतु संजमु कथहि गिआना ॥

केचित् सतीत्वं दानं स्वानुशासनं च आचरन्ति, आध्यात्मिकं प्रज्ञां वदन्ति च।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਕਿਉ ਸੁਖੁ ਪਾਈਐ ਬਿਨੁ ਸਤਿਗੁਰ ਭਰਮੁ ਨ ਜਾਇਆ ॥੧੩॥
राम नाम बिनु किउ सुखु पाईऐ बिनु सतिगुर भरमु न जाइआ ॥१३॥

परन्तु भगवतः नाम विना कथं कोऽपि शान्तिं प्राप्नुयात्। सत्यगुरुं विना संशयः न निवर्तते। ||१३||

ਨਿਉਲੀ ਕਰਮ ਭੁਇਅੰਗਮ ਭਾਠੀ ॥
निउली करम भुइअंगम भाठी ॥

आन्तरिकशुद्धिविधयः, कुण्डलिनीं दशमद्वारपर्यन्तं उत्थापयितुं ऊर्जां प्रवाहयन्ति,

ਰੇਚਕ ਕੁੰਭਕ ਪੂਰਕ ਮਨ ਹਾਠੀ ॥
रेचक कुंभक पूरक मन हाठी ॥

निःश्वासः, निःश्वासः, मनःबलेन च निःश्वासं धारणं च -

ਪਾਖੰਡ ਧਰਮੁ ਪ੍ਰੀਤਿ ਨਹੀ ਹਰਿ ਸਉ ਗੁਰਸਬਦ ਮਹਾ ਰਸੁ ਪਾਇਆ ॥੧੪॥
पाखंड धरमु प्रीति नही हरि सउ गुरसबद महा रसु पाइआ ॥१४॥

शून्यपाखण्डाभ्यासैः भगवति धर्मप्रेम न जायते। गुरुशब्दवचनद्वारा एव उदात्तं, परमं तत्त्वं प्राप्यते। ||१४||

ਕੁਦਰਤਿ ਦੇਖਿ ਰਹੇ ਮਨੁ ਮਾਨਿਆ ॥
कुदरति देखि रहे मनु मानिआ ॥

भगवतः सृजनशक्तिं दृष्ट्वा मम मनः तृप्तं तिष्ठति।

ਗੁਰਸਬਦੀ ਸਭੁ ਬ੍ਰਹਮੁ ਪਛਾਨਿਆ ॥
गुरसबदी सभु ब्रहमु पछानिआ ॥

गुरुस्य शबादस्य माध्यमेन मया अवगतम् यत् सर्वं ईश्वरः एव।

ਨਾਨਕ ਆਤਮ ਰਾਮੁ ਸਬਾਇਆ ਗੁਰ ਸਤਿਗੁਰ ਅਲਖੁ ਲਖਾਇਆ ॥੧੫॥੫॥੨੨॥
नानक आतम रामु सबाइआ गुर सतिगुर अलखु लखाइआ ॥१५॥५॥२२॥

सर्वेषु भगवान् परमात्मा नानक। अदृष्टेश्वरदर्शनार्थं गुरुः सत्यगुरुः प्रेरितवान्। ||१५||५||२२||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੩ ॥
मारू सोलहे महला ३ ॥

मारू, सोलहय, तृतीय मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹੁਕਮੀ ਸਹਜੇ ਸ੍ਰਿਸਟਿ ਉਪਾਈ ॥
हुकमी सहजे स्रिसटि उपाई ॥

आज्ञा हुकमेण सः अप्रयत्नेन विश्वं सृष्टवान् ।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਅਪਣੀ ਵਡਿਆਈ ॥
करि करि वेखै अपणी वडिआई ॥

सृष्टिं सृजन् स्वमाहात्म्यं पश्यति।

ਆਪੇ ਕਰੇ ਕਰਾਏ ਆਪੇ ਹੁਕਮੇ ਰਹਿਆ ਸਮਾਈ ਹੇ ॥੧॥
आपे करे कराए आपे हुकमे रहिआ समाई हे ॥१॥

सः स्वयमेव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; स्वेच्छया सः सर्वान् व्याप्य व्याप्नोति। ||१||

ਮਾਇਆ ਮੋਹੁ ਜਗਤੁ ਗੁਬਾਰਾ ॥
माइआ मोहु जगतु गुबारा ॥

मय-माया-प्रेम-सक्ति-अन्धकारे जगत् |

ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋ ਵੀਚਾਰਾ ॥
गुरमुखि बूझै को वीचारा ॥

कथं दुर्लभः स गुरमुखः यः चिन्तयति, अवगच्छति च।

ਆਪੇ ਨਦਰਿ ਕਰੇ ਸੋ ਪਾਏ ਆਪੇ ਮੇਲਿ ਮਿਲਾਈ ਹੇ ॥੨॥
आपे नदरि करे सो पाए आपे मेलि मिलाई हे ॥२॥

स एव लभते भगवन्तं यस्मै प्रसादं प्रयच्छति। सः एव स्वसङ्घे एकीभवति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430