अस्मिन् प्रेम-आसक्ति-लोके अन्यस्य कस्यचित् मित्रं, सहचरः वा नास्ति; भगवन्तं विना गुरुं विना केन कदापि शान्तिः प्राप्ता? ||४||
यस्मै सिद्धगुरुः प्रसादं प्रयच्छति ।
शबादस्य वचने विलीनं भवति, वीरस्य, वीरस्य गुरुस्य शिक्षायाः माध्यमेन।
हे नानक निवसन् गुरुचरणयोः सेवां कुरु; पथिं प्रति चरन्तं स्थापयति। ||५||
भगवतः स्तुतिधनं विनयसन्तानाम् अतीव प्रियम् अस्ति।
गुरुशिक्षया मया तव नाम लब्धं भगवन् |
याचकः भगवतः द्वारे सेवते, भगवतः प्राङ्गणे च तस्य स्तुतिं गायति। ||६||
यदा सत्यगुरुं मिलति तदा सः भगवतः सान्निध्यस्य भवने आहूयते।
सत्यन्यायालये सः मोक्षेण, गौरवेण च धन्यः भवति।
अविश्वासस्य निन्दकस्य भगवतः प्रासादे विश्रामस्थानं नास्ति; जन्ममृत्युदुःखान् भुङ्क्ते। ||७||
अतः सत्यगुरुं अगाहं सागरं सेवस्व,
लाभं च धनं नाम रत्नं प्राप्स्यसि।
भ्रष्टाचारस्य मलिनता प्रक्षाल्यते, अम्ब्रोसियल अमृतस्य कुण्डे स्नानेन। गुरुकुण्डे सन्तोषो लभ्यते। ||८||
अतः निःसंकोच गुरु की सेवा करें।
आशामध्ये च आशाया अचलः तिष्ठतु।
निन्दनीयदुःखनिर्मूलनं सेवस्व, पुनः कदापि रोगेन पीडितः न भविष्यसि। ||९||
सच्चिदानन्दप्रियं यस्तु महिमामहात्म्येन धन्यः ।
कः अन्यः तस्मै किमपि पाठयितुं शक्नोति ?
भगवान् गुरुश्चैकरूपे व्याप्तौ। हे नानक भगवान् गुरुं प्रेम करोति। ||१०||
केचित् शास्त्राणि, वेदपुराणानि च पठन्ति।
केचन उपविश्य शृण्वन्ति, अन्येभ्यः पठन्ति च।
गुरुकठोरद्वाराणि कथं उद्घाट्यन्ते इति ब्रूहि । सत्यगुरुं विना यथार्थतत्त्वं न साक्षात्कृतम्। ||११||
केचन रजः सङ्गृह्य भस्मना शरीरं लेपयन्ति;
किन्तु तेषां गहने क्रोधस्य अहङ्कारस्य च बहिष्कृताः सन्ति।
पाखण्डं कृत्वा योगः न लभ्यते; सत्यगुरुं विना अदृष्टः प्रभुः न लभ्यते। ||१२||
केचन तीर्थयात्रायाः पवित्रतीर्थानां दर्शनं, उपवासं, वने निवासं च कर्तुं प्रतिज्ञां कुर्वन्ति ।
केचित् सतीत्वं दानं स्वानुशासनं च आचरन्ति, आध्यात्मिकं प्रज्ञां वदन्ति च।
परन्तु भगवतः नाम विना कथं कोऽपि शान्तिं प्राप्नुयात्। सत्यगुरुं विना संशयः न निवर्तते। ||१३||
आन्तरिकशुद्धिविधयः, कुण्डलिनीं दशमद्वारपर्यन्तं उत्थापयितुं ऊर्जां प्रवाहयन्ति,
निःश्वासः, निःश्वासः, मनःबलेन च निःश्वासं धारणं च -
शून्यपाखण्डाभ्यासैः भगवति धर्मप्रेम न जायते। गुरुशब्दवचनद्वारा एव उदात्तं, परमं तत्त्वं प्राप्यते। ||१४||
भगवतः सृजनशक्तिं दृष्ट्वा मम मनः तृप्तं तिष्ठति।
गुरुस्य शबादस्य माध्यमेन मया अवगतम् यत् सर्वं ईश्वरः एव।
सर्वेषु भगवान् परमात्मा नानक। अदृष्टेश्वरदर्शनार्थं गुरुः सत्यगुरुः प्रेरितवान्। ||१५||५||२२||
मारू, सोलहय, तृतीय मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आज्ञा हुकमेण सः अप्रयत्नेन विश्वं सृष्टवान् ।
सृष्टिं सृजन् स्वमाहात्म्यं पश्यति।
सः स्वयमेव कार्यं करोति, सर्वान् च कार्यं कर्तुं प्रेरयति; स्वेच्छया सः सर्वान् व्याप्य व्याप्नोति। ||१||
मय-माया-प्रेम-सक्ति-अन्धकारे जगत् |
कथं दुर्लभः स गुरमुखः यः चिन्तयति, अवगच्छति च।
स एव लभते भगवन्तं यस्मै प्रसादं प्रयच्छति। सः एव स्वसङ्घे एकीभवति। ||२||