परन्तु यदा तेषां लेखानिर्णयस्य समयः आगच्छति तदा तेषां रक्तवस्त्रं दूषितं भवति।
तस्य प्रेम पाखण्डेन न प्राप्यते। तस्याः मिथ्याच्छादनानि केवलं विनाशं आनयन्ति। ||१||
एवं प्रियः पतिः प्रभुः स्ववधूं रमयति, रमयति च।
सुखी आत्मा वधूः प्रियं त्वां भगवन्; तव प्रसादेन त्वं तां शोभयसि। ||१||विराम||
सा गुरुशब्दस्य वचनेन अलङ्कृता अस्ति; तस्याः मनः शरीरं च भर्तुः भगवतः अस्ति।
तालयोः संपीड्य स्थिता तं प्रतीक्षमाणा तस्मै सत्यं प्रार्थनां करोति।
प्रियेश्वरप्रेमस्य गहनकिरमिजी रञ्जिता सा सत्यस्य भये निवसति। तस्य प्रेम्णा ओतप्रोता सा तस्य प्रेमवर्णेन रञ्जिता अस्ति। ||२||
सा प्रियेश्वरस्य हस्तकन्या उच्यते; तस्य प्रियः तस्य नाम समर्पणं करोति।
सच्चा प्रेम कदापि न भग्नं भवति; सा सत्येन सह संयोगेन एकीकृता अस्ति।
शबादस्य वचनस्य अनुकूला तस्याः मनः विद्धं भवति। अहं तस्मै सदा यज्ञः अस्मि। ||३||
सा वधूः सच्चिगुरुमग्नः कदापि विधवा न भविष्यति।
तस्याः पतिः प्रभुः सुन्दरः अस्ति; तस्य शरीरं सदा नवीनं नवीनं च अस्ति। सत्यः न म्रियते, न च गमिष्यति।
सः निरन्तरं स्वस्य सुखी आत्मा-वधूम् उपभोगयति; सः तस्याः उपरि स्वस्य सत्यस्य कृपालुं दृष्टिपातं क्षिपति, सा च तस्य इच्छायां तिष्ठति। ||४||
वधूः सत्येन केशान् वेष्टयति; तस्याः वस्त्राणि तस्य प्रेम्णा अलङ्कृतानि सन्ति।
चन्दनसार इव तस्याः चैतन्यं व्याप्नोति, दशमद्वारस्य मन्दिरं च उद्घाटितम् अस्ति।
शबददीपः प्रज्वलितः, भगवतः नाम तस्याः हारः। ||५||
सा स्त्रीषु सुन्दरतमः अस्ति; ललाटे सा भगवतः प्रेमरत्नं धारयति।
तस्याः महिमा तस्याः प्रज्ञा च भव्यः अस्ति; अनन्तेश्वरे तस्याः प्रेम सत्यम् अस्ति।
प्रियेश्वरात् परं सा न पुरुषं जानाति। सा सत्यगुरुं प्रति प्रेम संवर्धयति। ||६||
रात्रौ अन्धकारे सुप्ता कथं भर्तारं विना जीवनरात्रिं यास्यति।
अङ्गानि दहन्ति देहं दहन्ति मनः धनं तथैव च ।
यदा पतिः वधूं न भुङ्क्ते तदा तस्याः यौवनं वृथा गच्छति । ||७||
पतिः शय्यायाम् अस्ति, वधूः तु सुप्तः अस्ति, अतः सा तं न जानाति।
सुप्तस्य मम पतिः प्रभुः जागरितः अस्ति। उपदेशार्थं कुत्र गन्तुं शक्नोमि ?
सत्यगुरुः मां तस्य मिलनार्थं नेतवान्, अधुना अहं ईश्वरभयेन वसति। हे नानक, तस्य प्रेम्णः सदा मया सह वर्तते। ||८||२||
सिरी राग, प्रथम मेहल : १.
हे भगवन् त्वं स्वकीयं महिमा स्तुतिः । त्वं स्वयमेव वदसि; त्वं स्वयं शृणोषि चिन्तयसि च ।
त्वमेव रत्नं त्वमेव मूल्याङ्कनकर्ता । त्वं स्वयमेव अनन्तमूल्यः असि।
सच्चे भगवन् त्वं मानं महिमा च असि; त्वमेव दाता । ||१||
प्रजापतिः कारणं च प्रिये भगवन् ।
यदि भवतः इच्छा अस्ति तर्हि मां त्राहि रक्षतु; भगवतः नाम जीवनशैल्यां आशीर्वादं ददातु। ||१||विराम||
त्वमेव निर्दोषं हीरकं; त्वं स्वयं गहनः किरमिजी वर्णः असि।
त्वमेव सम्यक् मौक्तिकम्; त्वमेव भक्तः पुरोहितः च ।
गुरुस्य शबदस्य वचनेन, त्वं स्तुतः असि। प्रत्येकं हृदये अदृष्टं दृश्यते। ||२||
त्वं स्वयं समुद्रः नौका च । त्वमेव एतत् तीरं, परं च ।
हे सर्वविद् भगवन् सत्यमार्गोऽसि । अस्मान् पारं कर्तुं शबादः नाविगेटरः अस्ति।
यः ईश्वरं न बिभेति सः भयेन जीविष्यति; गुरुं विना केवलं पिच अन्धकारः एव भवति। ||३||
प्रजापतिः एव नित्यः दृश्यते; अन्ये सर्वे आगच्छन्ति गच्छन्ति च।
केवलं त्वमेव भगवन् निर्मलः शुद्धः। अन्ये सर्वे लौकिककार्येषु बद्धाः सन्ति।
ये गुरुणा रक्षिताः त्राता भवन्ति। ते सच्चिदानन्देन सह प्रेम्णा अनुकूलाः भवन्ति। ||४||