श्री गुरु ग्रन्थ साहिबः

पुटः - 54


ਗਣਤ ਗਣਾਵਣਿ ਆਈਆ ਸੂਹਾ ਵੇਸੁ ਵਿਕਾਰੁ ॥
गणत गणावणि आईआ सूहा वेसु विकारु ॥

परन्तु यदा तेषां लेखानिर्णयस्य समयः आगच्छति तदा तेषां रक्तवस्त्रं दूषितं भवति।

ਪਾਖੰਡਿ ਪ੍ਰੇਮੁ ਨ ਪਾਈਐ ਖੋਟਾ ਪਾਜੁ ਖੁਆਰੁ ॥੧॥
पाखंडि प्रेमु न पाईऐ खोटा पाजु खुआरु ॥१॥

तस्य प्रेम पाखण्डेन न प्राप्यते। तस्याः मिथ्याच्छादनानि केवलं विनाशं आनयन्ति। ||१||

ਹਰਿ ਜੀਉ ਇਉ ਪਿਰੁ ਰਾਵੈ ਨਾਰਿ ॥
हरि जीउ इउ पिरु रावै नारि ॥

एवं प्रियः पतिः प्रभुः स्ववधूं रमयति, रमयति च।

ਤੁਧੁ ਭਾਵਨਿ ਸੋਹਾਗਣੀ ਅਪਣੀ ਕਿਰਪਾ ਲੈਹਿ ਸਵਾਰਿ ॥੧॥ ਰਹਾਉ ॥
तुधु भावनि सोहागणी अपणी किरपा लैहि सवारि ॥१॥ रहाउ ॥

सुखी आत्मा वधूः प्रियं त्वां भगवन्; तव प्रसादेन त्वं तां शोभयसि। ||१||विराम||

ਗੁਰਸਬਦੀ ਸੀਗਾਰੀਆ ਤਨੁ ਮਨੁ ਪਿਰ ਕੈ ਪਾਸਿ ॥
गुरसबदी सीगारीआ तनु मनु पिर कै पासि ॥

सा गुरुशब्दस्य वचनेन अलङ्कृता अस्ति; तस्याः मनः शरीरं च भर्तुः भगवतः अस्ति।

ਦੁਇ ਕਰ ਜੋੜਿ ਖੜੀ ਤਕੈ ਸਚੁ ਕਹੈ ਅਰਦਾਸਿ ॥
दुइ कर जोड़ि खड़ी तकै सचु कहै अरदासि ॥

तालयोः संपीड्य स्थिता तं प्रतीक्षमाणा तस्मै सत्यं प्रार्थनां करोति।

ਲਾਲਿ ਰਤੀ ਸਚ ਭੈ ਵਸੀ ਭਾਇ ਰਤੀ ਰੰਗਿ ਰਾਸਿ ॥੨॥
लालि रती सच भै वसी भाइ रती रंगि रासि ॥२॥

प्रियेश्वरप्रेमस्य गहनकिरमिजी रञ्जिता सा सत्यस्य भये निवसति। तस्य प्रेम्णा ओतप्रोता सा तस्य प्रेमवर्णेन रञ्जिता अस्ति। ||२||

ਪ੍ਰਿਅ ਕੀ ਚੇਰੀ ਕਾਂਢੀਐ ਲਾਲੀ ਮਾਨੈ ਨਾਉ ॥
प्रिअ की चेरी कांढीऐ लाली मानै नाउ ॥

सा प्रियेश्वरस्य हस्तकन्या उच्यते; तस्य प्रियः तस्य नाम समर्पणं करोति।

ਸਾਚੀ ਪ੍ਰੀਤਿ ਨ ਤੁਟਈ ਸਾਚੇ ਮੇਲਿ ਮਿਲਾਉ ॥
साची प्रीति न तुटई साचे मेलि मिलाउ ॥

सच्चा प्रेम कदापि न भग्नं भवति; सा सत्येन सह संयोगेन एकीकृता अस्ति।

ਸਬਦਿ ਰਤੀ ਮਨੁ ਵੇਧਿਆ ਹਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਉ ॥੩॥
सबदि रती मनु वेधिआ हउ सद बलिहारै जाउ ॥३॥

शबादस्य वचनस्य अनुकूला तस्याः मनः विद्धं भवति। अहं तस्मै सदा यज्ञः अस्मि। ||३||

ਸਾ ਧਨ ਰੰਡ ਨ ਬੈਸਈ ਜੇ ਸਤਿਗੁਰ ਮਾਹਿ ਸਮਾਇ ॥
सा धन रंड न बैसई जे सतिगुर माहि समाइ ॥

सा वधूः सच्चिगुरुमग्नः कदापि विधवा न भविष्यति।

ਪਿਰੁ ਰੀਸਾਲੂ ਨਉਤਨੋ ਸਾਚਉ ਮਰੈ ਨ ਜਾਇ ॥
पिरु रीसालू नउतनो साचउ मरै न जाइ ॥

तस्याः पतिः प्रभुः सुन्दरः अस्ति; तस्य शरीरं सदा नवीनं नवीनं च अस्ति। सत्यः न म्रियते, न च गमिष्यति।

ਨਿਤ ਰਵੈ ਸੋਹਾਗਣੀ ਸਾਚੀ ਨਦਰਿ ਰਜਾਇ ॥੪॥
नित रवै सोहागणी साची नदरि रजाइ ॥४॥

सः निरन्तरं स्वस्य सुखी आत्मा-वधूम् उपभोगयति; सः तस्याः उपरि स्वस्य सत्यस्य कृपालुं दृष्टिपातं क्षिपति, सा च तस्य इच्छायां तिष्ठति। ||४||

ਸਾਚੁ ਧੜੀ ਧਨ ਮਾਡੀਐ ਕਾਪੜੁ ਪ੍ਰੇਮ ਸੀਗਾਰੁ ॥
साचु धड़ी धन माडीऐ कापड़ु प्रेम सीगारु ॥

वधूः सत्येन केशान् वेष्टयति; तस्याः वस्त्राणि तस्य प्रेम्णा अलङ्कृतानि सन्ति।

ਚੰਦਨੁ ਚੀਤਿ ਵਸਾਇਆ ਮੰਦਰੁ ਦਸਵਾ ਦੁਆਰੁ ॥
चंदनु चीति वसाइआ मंदरु दसवा दुआरु ॥

चन्दनसार इव तस्याः चैतन्यं व्याप्नोति, दशमद्वारस्य मन्दिरं च उद्घाटितम् अस्ति।

ਦੀਪਕੁ ਸਬਦਿ ਵਿਗਾਸਿਆ ਰਾਮ ਨਾਮੁ ਉਰ ਹਾਰੁ ॥੫॥
दीपकु सबदि विगासिआ राम नामु उर हारु ॥५॥

शबददीपः प्रज्वलितः, भगवतः नाम तस्याः हारः। ||५||

ਨਾਰੀ ਅੰਦਰਿ ਸੋਹਣੀ ਮਸਤਕਿ ਮਣੀ ਪਿਆਰੁ ॥
नारी अंदरि सोहणी मसतकि मणी पिआरु ॥

सा स्त्रीषु सुन्दरतमः अस्ति; ललाटे सा भगवतः प्रेमरत्नं धारयति।

ਸੋਭਾ ਸੁਰਤਿ ਸੁਹਾਵਣੀ ਸਾਚੈ ਪ੍ਰੇਮਿ ਅਪਾਰ ॥
सोभा सुरति सुहावणी साचै प्रेमि अपार ॥

तस्याः महिमा तस्याः प्रज्ञा च भव्यः अस्ति; अनन्तेश्वरे तस्याः प्रेम सत्यम् अस्ति।

ਬਿਨੁ ਪਿਰ ਪੁਰਖੁ ਨ ਜਾਣਈ ਸਾਚੇ ਗੁਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥੬॥
बिनु पिर पुरखु न जाणई साचे गुर कै हेति पिआरि ॥६॥

प्रियेश्वरात् परं सा न पुरुषं जानाति। सा सत्यगुरुं प्रति प्रेम संवर्धयति। ||६||

ਨਿਸਿ ਅੰਧਿਆਰੀ ਸੁਤੀਏ ਕਿਉ ਪਿਰ ਬਿਨੁ ਰੈਣਿ ਵਿਹਾਇ ॥
निसि अंधिआरी सुतीए किउ पिर बिनु रैणि विहाइ ॥

रात्रौ अन्धकारे सुप्ता कथं भर्तारं विना जीवनरात्रिं यास्यति।

ਅੰਕੁ ਜਲਉ ਤਨੁ ਜਾਲੀਅਉ ਮਨੁ ਧਨੁ ਜਲਿ ਬਲਿ ਜਾਇ ॥
अंकु जलउ तनु जालीअउ मनु धनु जलि बलि जाइ ॥

अङ्गानि दहन्ति देहं दहन्ति मनः धनं तथैव च ।

ਜਾ ਧਨ ਕੰਤਿ ਨ ਰਾਵੀਆ ਤਾ ਬਿਰਥਾ ਜੋਬਨੁ ਜਾਇ ॥੭॥
जा धन कंति न रावीआ ता बिरथा जोबनु जाइ ॥७॥

यदा पतिः वधूं न भुङ्क्ते तदा तस्याः यौवनं वृथा गच्छति । ||७||

ਸੇਜੈ ਕੰਤ ਮਹੇਲੜੀ ਸੂਤੀ ਬੂਝ ਨ ਪਾਇ ॥
सेजै कंत महेलड़ी सूती बूझ न पाइ ॥

पतिः शय्यायाम् अस्ति, वधूः तु सुप्तः अस्ति, अतः सा तं न जानाति।

ਹਉ ਸੁਤੀ ਪਿਰੁ ਜਾਗਣਾ ਕਿਸ ਕਉ ਪੂਛਉ ਜਾਇ ॥
हउ सुती पिरु जागणा किस कउ पूछउ जाइ ॥

सुप्तस्य मम पतिः प्रभुः जागरितः अस्ति। उपदेशार्थं कुत्र गन्तुं शक्नोमि ?

ਸਤਿਗੁਰਿ ਮੇਲੀ ਭੈ ਵਸੀ ਨਾਨਕ ਪ੍ਰੇਮੁ ਸਖਾਇ ॥੮॥੨॥
सतिगुरि मेली भै वसी नानक प्रेमु सखाइ ॥८॥२॥

सत्यगुरुः मां तस्य मिलनार्थं नेतवान्, अधुना अहं ईश्वरभयेन वसति। हे नानक, तस्य प्रेम्णः सदा मया सह वर्तते। ||८||२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਆਪੇ ਗੁਣ ਆਪੇ ਕਥੈ ਆਪੇ ਸੁਣਿ ਵੀਚਾਰੁ ॥
आपे गुण आपे कथै आपे सुणि वीचारु ॥

हे भगवन् त्वं स्वकीयं महिमा स्तुतिः । त्वं स्वयमेव वदसि; त्वं स्वयं शृणोषि चिन्तयसि च ।

ਆਪੇ ਰਤਨੁ ਪਰਖਿ ਤੂੰ ਆਪੇ ਮੋਲੁ ਅਪਾਰੁ ॥
आपे रतनु परखि तूं आपे मोलु अपारु ॥

त्वमेव रत्नं त्वमेव मूल्याङ्कनकर्ता । त्वं स्वयमेव अनन्तमूल्यः असि।

ਸਾਚਉ ਮਾਨੁ ਮਹਤੁ ਤੂੰ ਆਪੇ ਦੇਵਣਹਾਰੁ ॥੧॥
साचउ मानु महतु तूं आपे देवणहारु ॥१॥

सच्चे भगवन् त्वं मानं महिमा च असि; त्वमेव दाता । ||१||

ਹਰਿ ਜੀਉ ਤੂੰ ਕਰਤਾ ਕਰਤਾਰੁ ॥
हरि जीउ तूं करता करतारु ॥

प्रजापतिः कारणं च प्रिये भगवन् ।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖੁ ਤੂੰ ਹਰਿ ਨਾਮੁ ਮਿਲੈ ਆਚਾਰੁ ॥੧॥ ਰਹਾਉ ॥
जिउ भावै तिउ राखु तूं हरि नामु मिलै आचारु ॥१॥ रहाउ ॥

यदि भवतः इच्छा अस्ति तर्हि मां त्राहि रक्षतु; भगवतः नाम जीवनशैल्यां आशीर्वादं ददातु। ||१||विराम||

ਆਪੇ ਹੀਰਾ ਨਿਰਮਲਾ ਆਪੇ ਰੰਗੁ ਮਜੀਠ​ ॥
आपे हीरा निरमला आपे रंगु मजीठ ॥

त्वमेव निर्दोषं हीरकं; त्वं स्वयं गहनः किरमिजी वर्णः असि।

ਆਪੇ ਮੋਤੀ ਊਜਲੋ ਆਪੇ ਭਗਤ ਬਸੀਠੁ ॥
आपे मोती ऊजलो आपे भगत बसीठु ॥

त्वमेव सम्यक् मौक्तिकम्; त्वमेव भक्तः पुरोहितः च ।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਲਾਹਣਾ ਘਟਿ ਘਟਿ ਡੀਠੁ ਅਡੀਠੁ ॥੨॥
गुर कै सबदि सलाहणा घटि घटि डीठु अडीठु ॥२॥

गुरुस्य शबदस्य वचनेन, त्वं स्तुतः असि। प्रत्येकं हृदये अदृष्टं दृश्यते। ||२||

ਆਪੇ ਸਾਗਰੁ ਬੋਹਿਥਾ ਆਪੇ ਪਾਰੁ ਅਪਾਰੁ ॥
आपे सागरु बोहिथा आपे पारु अपारु ॥

त्वं स्वयं समुद्रः नौका च । त्वमेव एतत् तीरं, परं च ।

ਸਾਚੀ ਵਾਟ ਸੁਜਾਣੁ ਤੂੰ ਸਬਦਿ ਲਘਾਵਣਹਾਰੁ ॥
साची वाट सुजाणु तूं सबदि लघावणहारु ॥

हे सर्वविद् भगवन् सत्यमार्गोऽसि । अस्मान् पारं कर्तुं शबादः नाविगेटरः अस्ति।

ਨਿਡਰਿਆ ਡਰੁ ਜਾਣੀਐ ਬਾਝੁ ਗੁਰੂ ਗੁਬਾਰੁ ॥੩॥
निडरिआ डरु जाणीऐ बाझु गुरू गुबारु ॥३॥

यः ईश्वरं न बिभेति सः भयेन जीविष्यति; गुरुं विना केवलं पिच अन्धकारः एव भवति। ||३||

ਅਸਥਿਰੁ ਕਰਤਾ ਦੇਖੀਐ ਹੋਰੁ ਕੇਤੀ ਆਵੈ ਜਾਇ ॥
असथिरु करता देखीऐ होरु केती आवै जाइ ॥

प्रजापतिः एव नित्यः दृश्यते; अन्ये सर्वे आगच्छन्ति गच्छन्ति च।

ਆਪੇ ਨਿਰਮਲੁ ਏਕੁ ਤੂੰ ਹੋਰ ਬੰਧੀ ਧੰਧੈ ਪਾਇ ॥
आपे निरमलु एकु तूं होर बंधी धंधै पाइ ॥

केवलं त्वमेव भगवन् निर्मलः शुद्धः। अन्ये सर्वे लौकिककार्येषु बद्धाः सन्ति।

ਗੁਰਿ ਰਾਖੇ ਸੇ ਉਬਰੇ ਸਾਚੇ ਸਿਉ ਲਿਵ ਲਾਇ ॥੪॥
गुरि राखे से उबरे साचे सिउ लिव लाइ ॥४॥

ये गुरुणा रक्षिताः त्राता भवन्ति। ते सच्चिदानन्देन सह प्रेम्णा अनुकूलाः भवन्ति। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430