ध्यात्वा ध्यायन् सृष्टिकर्ता भगवन्तं दैवस्थापकं स्मरणं कृत्वा अहं सिद्धः अस्मि। ||३||
पवित्रसङ्गे साधसंगते नानकः भगवतः प्रेम्णः आनन्दं लभते।
सः गृहं प्रत्यागतः, सिद्धगुरुना सह। ||४||१२||१७||
बिलावल, पंचम मेहलः १.
सर्वे निधयः सिद्धदिव्यगुरुतः आगच्छन्ति। ||१||विराम||
हर हर हर नाम जपन् पुरुषः जीवति।
अविश्वासः निन्दकः लज्जया दुःखेन च म्रियते। ||१||
भगवतः नाम मम रक्षकः अभवत्।
कृपणः, अविश्वासः निन्दकः केवलं व्यर्थप्रयत्नाः एव करोति। ||२||
निन्दां प्रसारयन् बहवः नष्टाः अभवन्।
तेषां कण्ठशिरःपादौ मृत्युपाशैः बद्धाः। ||३||
वदति नानक, विनयभक्ताः नाम भगवतः नाम जपन्ति।
मृत्युदूतः तान् अपि न उपसृत्य गच्छति। ||४||१३||१८||
राग बिलावल, पंचम मेहल, चतुर्थ गृह, धो-पढ़ाय:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
किं धन्यं दैवं मम ईश्वरं मिलितुं नेष्यति?
प्रत्येकं क्षणं क्षणं च, अहं भगवन्तं निरन्तरं ध्यायामि। ||१||
अहं ईश्वरस्य चरणकमलं सततं ध्यायामि।
का प्रज्ञा मम प्रियं प्राप्तुं नेष्यति। ||१||विराम||
कृपां कुरु मे तादृशी दयायाः देव।
यत् नानकः त्वां कदापि, कदापि न विस्मरतु। ||२||१||१९||
बिलावल, पंचम मेहलः १.
हृदयान्तर्गतं ध्यायामि ईश्वरस्य पादकमलम् |
रोगः गतः, मया च सर्वथा शान्तिः प्राप्ता। ||१||
गुरुः मम दुःखानि उपशमयत्, दानेन च मां आशीर्वादं दत्तवान्।
जन्म फलं कृतं मम जीवनं अनुमोदितम् । ||१||विराम||
ईश्वरस्य वचनस्य अम्ब्रोसियल बानी अवाच्यभाषणम् अस्ति।
नानकः वदति, आध्यात्मिकबुद्धयः ईश्वरस्य ध्यानं कृत्वा जीवन्ति। ||२||२||२०||
बिलावल, पंचम मेहलः १.
गुरुः सिद्धः सत्यः गुरुः शान्तिं शान्तिं च मम आशीर्वादं दत्तवान्।
शान्तिः आनन्दः च प्रवहति, अप्रहृतध्वनिप्रवाहस्य रहस्यपूर्णाः तुरहीः स्पन्दन्ते । ||१||विराम||
क्लेशाः पापाः क्लेशाः च निवृत्ताः।
ध्याने भगवन्तं स्मृत्वा सर्वाणि पापदोषाः मेटिताः। ||१||
संयुज्य रम्यात्मवधूः उत्सवं कुरु प्रमोदय च |
गुरु नानक ने मम मानं रक्षितम्। ||२||३||२१||
बिलावल, पंचम मेहलः १.
सङ्गमद्येन लौकिकं वञ्चनप्रेमेण बन्धनबद्धः वन्यः घृणितः।
दिने दिने तस्य जीवनं भ्रमति; पापभ्रष्टाचारं कुर्वन् मृत्युपाशेन फसति। ||१||
अहं तव अभयारण्यम् अन्वेषयामि देव, नम्राणां दयालुः।
अहं घोरं, विश्वासघातकं, विशालं विश्व-सागरं, साध-संगतस्य, पवित्रस्य कम्पनीयाः रजः, अतिक्रान्तवान्। ||१||विराम||
हे देव शान्तिदा सर्वशक्तिमान् भगवन् गुरो मम आत्मा शरीरं सर्वं धनं तव।
कृपया मम संशयबन्धनानि भङ्गय, परमेश्वर, सदा नानकस्य दयालुः। ||२||४||२२||
बिलावल, पंचम मेहलः १.
सर्वेभ्यः परमेश्वरेण आनन्दः प्राप्तः; सः स्वस्य प्राकृतिकमार्गस्य पुष्टिं कृतवान् अस्ति।
सः विनयशीलानाम्, पवित्राणां च दयालुः अभवत्, मम सर्वे बन्धुजनाः आनन्देन प्रफुल्लिताः भवन्ति। ||१||
सत्यगुरुः एव मम कार्याणां समाधानं कृतवान्।