- तस्य नाम सत्यं राम दासः भगवतः सेवकः।
सः भगवतः परमात्मनः दर्शनं प्राप्तुं आगच्छति।
स्वं भगवतः दासानां दासत्वं मत्वा लभते ।
सः भगवन्तं नित्यं वर्तमानं, समीपस्थं जानाति।
एतादृशः सेवकः भगवतः प्राङ्गणे सम्मानितः भवति।
भृत्ये स्वयं दयां दर्शयति ।
तादृशः सेवकः सर्वं अवगच्छति।
सर्वेषां मध्ये तस्य आत्मा असक्तः अस्ति।
एवंविधो नानक भगवतः सेवकस्य | ||६||
यः स्वात्मना ईश्वरस्य इच्छां प्रेम करोति,
जीवन मुक्त इति कथ्यते - जीविते एव मुक्तः।
यथा आनन्दः, तथैव तस्य शोकः।
स नित्यानन्दे अस्ति, ईश्वराद् विरक्तः नास्ति।
यथा सुवर्णं तथा तस्य रजः।
अम्ब्रोसियमामृतं यथा तस्य कटुविषम्।
यथा मानः, अपमानः अपि।
यथा याचकः तथा राजा।
यत्किमपि ईश्वरः निरूपयति, तत् तस्य मार्गः एव।
जीवनमुक्त इति ख्यातः स जीवः नानक। ||७||
सर्वाणि स्थानानि परमेश्वरस्य सन्ति।
येषु गृहेषु स्थाप्यन्ते तदनुसारेण तस्य प्राणिनां नाम ।
स एव कर्ता निमित्तकारणः।
यत् किमपि ईश्वरं प्रीणयति, तत् अन्ते भवति।
स्वयं सर्वव्यापी, अनन्ततरङ्गैः।
परमेश्वरस्य लीलाक्रीडा न ज्ञातुं शक्यते।
यथा बोधो दीयते तथा प्रबुद्धो भवति।
परमेश्वरः प्रजापतिः सनातनः शाश्वतः |
सदा नित्यं नित्यं स दयालुः।
तं स्मृत्वा ध्याने स्मृत्वा नानक आनन्देन धन्यः। ||८||९||
सलोक् : १.
अनेके जनाः भगवन्तं स्तुवन्ति। तस्य अन्त्यः सीमा वा नास्ति।
नानक सृष्टिं देवः सृष्टिं बहुविधं विविधजातीयं च। ||१||
अष्टपदीः १.
अनेकाः कोटिः तस्य भक्ताः सन्ति।
अनेकाः कोटिजनाः धर्मं लौकिकं च कुर्वन्ति ।
अनेकाः कोटिजनाः पुण्यतीर्थेषु निवासिनः भवन्ति ।
बहवो कोटिजनाः प्रान्तरे संन्यस्ताः इव भ्रमन्ति।
अनेकाः कोटिजनाः वेदं शृण्वन्ति।
अनेकाः कोटिजनाः तपः पश्चात्तापिनः भवन्ति।
अनेकाः कोटिजनाः स्वात्मनाभ्यन्तरे ध्यानं निक्षिपन्ति।
अनेकाः कोटिः कवयः काव्यद्वारा तस्य चिन्तनं कुर्वन्ति।
तस्य नित्यं नवं नाम बहु कोटिजनाः ध्यायन्ति।
प्रजापतिस्य सीमां न लभते नानक । ||१||
अनेकाः कोटिजनाः स्वार्थिनः भवन्ति।
अनेकाः कोटिजनाः अज्ञानेन अन्धाः भवन्ति।
अनेकाः कोटिः पाषाणहृदयः कृपणाः सन्ति।
अनेकाः कोटिजनाः हृदयहीनाः शुष्कशुष्कात्मनाः |
अनेकाः कोटिः परेषां धनं हरन्ति।
अनेके कोटिजनाः अन्येषां निन्दां कुर्वन्ति।
मायायां बहवः कोटिजनाः संघर्षं कुर्वन्ति।
अनेकाः कोटिजनाः विदेशेषु भ्रमन्ति ।
येन ईश्वरः तान् सङ्गच्छति - तेन सह ते नियोजिताः भवन्ति।
स्वसृष्टेः कार्याणि प्रजापतिरेव जानाति नानक। ||२||
अनेकाः कोटिः सिद्धाः ब्रह्मचारिणः योगिनः |
अनेकाः कोटिः राजानः लौकिकसुखं भुञ्जते |
अनेककोटिः पक्षिणः सर्पाः च निर्मिताः ।
अनेकाः कोटिः पाषाणवृक्षाः निर्मिताः सन्ति ।
बहवो कोटिः वाताः जलाः अग्नयः च |
अनेकाः कोटिः विश्वस्य देशाः क्षेत्राणि च सन्ति ।
चन्द्रसूर्यनक्षत्राणि च बहूनि कोटिः ।