गौरी, कबीर जी : १.
यस्य भगवतः गुरुत्वं भवति, हे दैवभ्रातरः
- असंख्यमुक्तिः तस्य द्वारे ठोकन्ति। ||१||
यदि इदानीं वदामि मम विश्वासः त्वयि एव भगवन् ।
तर्हि अन्यस्य कस्यचित् प्रति मम किं दायित्वम् अस्ति? ||१||विराम||
त्रैलोक्यस्य भारं वहति;
किमर्थं त्वामपि न पोषयेत्? ||२||
कथयति कबीरः चिन्तनद्वारा मया एषा एकः अवगमनः प्राप्तः।
यदि माता स्वसन्ततिं विषं करोति किं कुर्याद् कश्चित् । ||३||२२||
गौरी, कबीर जी : १.
सत्यं विना कथं स्त्री सत्या सती - विधवा भर्तुः अन्त्येष्टिचितायां आत्मानं दहति?
पण्डित हे धर्मविद् एतद् पश्य हृदयान्तरे चिन्तय । ||१||
प्रेमं विना कथं स्नेहः वर्धते ।
यावद् भोगे आसक्तिः भवति तावत् आध्यात्मिकः प्रेम न भवितुम् अर्हति । ||१||विराम||
यः स्वात्मना राज्ञी माया सत्यं मन्यते ।
स्वप्नेऽपि भगवन्तं न मिलति। ||२||
शरीरं मनः धनं गृहं च आत्मनः समर्पयति
- सा सत्यात्मवधूः इति कबीरः वदति। ||३||२३||
गौरी, कबीर जी : १.
सर्वं जगत् भ्रष्टाचारेण लीनम् अस्ति।
एतेन भ्रष्टाचारेण सम्पूर्णाः परिवाराः डुबन्ति। ||१||
किमर्थं त्वया नौका विध्वस्तं कृत्वा निमज्जितवती ।
त्वं भगवता सह भग्नः, भ्रष्टतायाः सह हस्तं संयोजितवान्। ||१||विराम||
प्रचण्डाग्नौ ज्वलन्ति दूताः मानवाः च।
समीपं जलं तु न पिबति पशवः ||२||
नित्यचिन्तनेन चैतन्येन च जलं निर्गम्यते।
तत् जलं निर्मलं शुद्धं च इति कबीरः । ||३||२४||
गौरी, कबीर जी : १.
तत्कुलं यस्य पुत्रस्य आध्यात्मिकं प्रज्ञा चिन्तनं वा नास्ति
- तस्य माता केवलं विधवा किमर्थं न अभवत् ? ||१||
भगवतः भक्तिपूजां न कृतवान् स पुरुषः |
- एतादृशः पापः जन्मसमये किमर्थं न मृतः ? ||१||विराम||
एतावन्तः गर्भाः गर्भपातेन एव समाप्ताः - एषः किमर्थं मुक्तः ?
सः विकृतः अङ्गविच्छेदितः इव लोके जीवनं यापयति। ||२||
कथयति कबीरः नाम विना भगवतः नाम,
सुन्दराः सुन्दराः च जनाः केवलं कुरूपाः कुब्जाः एव सन्ति। ||३||२५||
गौरी, कबीर जी : १.
तेषां विनयशीलानाम् अहं सदा यज्ञः अस्मि
ये स्वेश्वरस्य गुरुस्य च नाम गृह्णन्ति। ||१||
शुद्धेश्वरस्य महिमा स्तुतिं ये गायन्ति ते शुद्धाः।
ते मम दैवभ्रातरः, मम हृदयस्य एतावन्तः प्रियाः। ||१||विराम||
अहं तेषां पादाम्बुजानां रजः |
यस्य हृदयं सर्वव्यापीं भगवता पूरितम्। ||२||
अहं जन्मतः बुनकरः, धैर्यवान् च मनः।
शनैः शनैः निरन्तरं कबीरः ईश्वरस्य महिमाम् जपति। ||३||२६||
गौरी, कबीर जी : १.
दशमद्वारस्य आकाशात् मम भट्ट्याः आस्वादितं अमृतं अधः स्रवति।
अस्मिन् अत्यन्तं उदात्ततत्त्वे सङ्गृहीतं मम शरीरं दारुं कृत्वा । ||१||
स एव सहजशान्तिशान्तिमत्त उच्यते,
यो भगवतः तत्त्वस्य रसे पिबति, आध्यात्मिकं प्रज्ञां चिन्तयन्। ||१||विराम||
सहजं शान्तिः एव तस्य सेवां कर्तुं आगच्छति बार-दासी।
अहं आनन्देन मम रात्रौ दिवसान् च यापयामि। ||२||
चेतनध्यानद्वारा अहं मम चैतन्यं निर्मलेश्वरेण सह सम्बद्धवान् ।
कथयति कबीरः, तदा अहं निर्भयं प्रभुं प्राप्तवान्। ||३||२७||
गौरी, कबीर जी : १.
मनसः स्वाभाविकः प्रवृत्तिः मनः अनुसरणं भवति।