श्री गुरु ग्रन्थ साहिबः

पुटः - 214


ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮਾਤੋ ਹਰਿ ਰੰਗਿ ਮਾਤੋ ॥੧॥ ਰਹਾਉ ॥
मातो हरि रंगि मातो ॥१॥ रहाउ ॥

अहं मत्तः, भगवतः प्रेम्णा मत्तः अस्मि। ||१||विराम||

ਓੁਹੀ ਪੀਓ ਓੁਹੀ ਖੀਓ ਗੁਰਹਿ ਦੀਓ ਦਾਨੁ ਕੀਓ ॥ ਉਆਹੂ ਸਿਉ ਮਨੁ ਰਾਤੋ ॥੧॥
ओुही पीओ ओुही खीओ गुरहि दीओ दानु कीओ ॥ उआहू सिउ मनु रातो ॥१॥

अहं तत् अन्तः पिबामि - अहं तेन सह मत्तः अस्मि। गुरुणा दाने मम कृते दत्तम्। तेन मम मनः सिक्तम् अस्ति। ||१||

ਓੁਹੀ ਭਾਠੀ ਓੁਹੀ ਪੋਚਾ ਉਹੀ ਪਿਆਰੋ ਉਹੀ ਰੂਚਾ ॥ ਮਨਿ ਓਹੋ ਸੁਖੁ ਜਾਤੋ ॥੨॥
ओुही भाठी ओुही पोचा उही पिआरो उही रूचा ॥ मनि ओहो सुखु जातो ॥२॥

मम भट्टी अस्ति, शीतलीकरणस्य प्लास्टरः अस्ति। मम प्रेम एव, मम आकांक्षा अस्ति। मम मनः शान्तिः इति जानाति। ||२||

ਸਹਜ ਕੇਲ ਅਨਦ ਖੇਲ ਰਹੇ ਫੇਰ ਭਏ ਮੇਲ ॥ ਨਾਨਕ ਗੁਰ ਸਬਦਿ ਪਰਾਤੋ ॥੩॥੪॥੧੫੭॥
सहज केल अनद खेल रहे फेर भए मेल ॥ नानक गुर सबदि परातो ॥३॥४॥१५७॥

अहं सहजशान्तिं रमामि, आनन्देन च क्रीडामि; पुनर्जन्मचक्रं मम कृते समाप्तं, अहं भगवता सह विलीनः अस्मि। नानकः गुरुस्य शबदस्य वचनेन विदारितः अस्ति। ||३||४||१५७||

ਰਾਗੁ ਗੌੜੀ ਮਾਲਵਾ ਮਹਲਾ ੫ ॥
रागु गौड़ी मालवा महला ५ ॥

राग गौरी मालवा, पंचम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਨਾਮੁ ਲੇਹੁ ਮੀਤਾ ਲੇਹੁ ਆਗੈ ਬਿਖਮ ਪੰਥੁ ਭੈਆਨ ॥੧॥ ਰਹਾਉ ॥
हरि नामु लेहु मीता लेहु आगै बिखम पंथु भैआन ॥१॥ रहाउ ॥

भगवतः नाम जपत; हे मम सख्ये जपे । इतः परं मार्गः भयङ्करः विश्वासघातकः च अस्ति । ||१||विराम||

ਸੇਵਤ ਸੇਵਤ ਸਦਾ ਸੇਵਿ ਤੇਰੈ ਸੰਗਿ ਬਸਤੁ ਹੈ ਕਾਲੁ ॥
सेवत सेवत सदा सेवि तेरै संगि बसतु है कालु ॥

सेवां कुरु, सेवां कुरु, सदा भगवतः सेवां कुरु। मृत्युः भवतः शिरसि लम्बते।

ਕਰਿ ਸੇਵਾ ਤੂੰ ਸਾਧ ਕੀ ਹੋ ਕਾਟੀਐ ਜਮ ਜਾਲੁ ॥੧॥
करि सेवा तूं साध की हो काटीऐ जम जालु ॥१॥

सेवां कुरु निःस्वार्थसेवा पवित्रसन्तानां कृते मृत्युपाशः छिन्ना भविष्यति। ||१||

ਹੋਮ ਜਗ ਤੀਰਥ ਕੀਏ ਬਿਚਿ ਹਉਮੈ ਬਧੇ ਬਿਕਾਰ ॥
होम जग तीरथ कीए बिचि हउमै बधे बिकार ॥

अहंकारेण होमहवनं, यज्ञभोजनं, पवित्रतीर्थयात्राः च कर्तुं शक्नुथ, परन्तु भवतः भ्रष्टता केवलं वर्धते ।

ਨਰਕੁ ਸੁਰਗੁ ਦੁਇ ਭੁੰਚਨਾ ਹੋਇ ਬਹੁਰਿ ਬਹੁਰਿ ਅਵਤਾਰ ॥੨॥
नरकु सुरगु दुइ भुंचना होइ बहुरि बहुरि अवतार ॥२॥

स्वर्गनरकवशोऽसि पुनर्जन्म च पुनः पुनः । ||२||

ਸਿਵ ਪੁਰੀ ਬ੍ਰਹਮ ਇੰਦ੍ਰ ਪੁਰੀ ਨਿਹਚਲੁ ਕੋ ਥਾਉ ਨਾਹਿ ॥
सिव पुरी ब्रहम इंद्र पुरी निहचलु को थाउ नाहि ॥

शिवक्षेत्रं ब्रह्मेन्द्रक्षेत्रं तथा - न स्थानं कुत्रापि स्थायित्वम्।

ਬਿਨੁ ਹਰਿ ਸੇਵਾ ਸੁਖੁ ਨਹੀ ਹੋ ਸਾਕਤ ਆਵਹਿ ਜਾਹਿ ॥੩॥
बिनु हरि सेवा सुखु नही हो साकत आवहि जाहि ॥३॥

भगवतः सेवां विना शान्तिः सर्वथा नास्ति । अविश्वासः निन्दकः पुनर्जन्मनि आगच्छति गच्छति च। ||३||

ਜੈਸੋ ਗੁਰਿ ਉਪਦੇਸਿਆ ਮੈ ਤੈਸੋ ਕਹਿਆ ਪੁਕਾਰਿ ॥
जैसो गुरि उपदेसिआ मै तैसो कहिआ पुकारि ॥

यथा गुरुणा उपदिष्टं तथा मया उक्तम्।

ਨਾਨਕੁ ਕਹੈ ਸੁਨਿ ਰੇ ਮਨਾ ਕਰਿ ਕੀਰਤਨੁ ਹੋਇ ਉਧਾਰੁ ॥੪॥੧॥੧੫੮॥
नानकु कहै सुनि रे मना करि कीरतनु होइ उधारु ॥४॥१॥१५८॥

कथयति नानक, शृणुत जनाः- भगवतः स्तुतिकीर्तनं गायन्तु, तदा भवन्तः मोक्षं प्राप्नुयुः। ||४||१||१५८||

ਰਾਗੁ ਗਉੜੀ ਮਾਲਾ ਮਹਲਾ ੫ ॥
रागु गउड़ी माला महला ५ ॥

राग गौरी माला, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਾਇਓ ਬਾਲ ਬੁਧਿ ਸੁਖੁ ਰੇ ॥
पाइओ बाल बुधि सुखु रे ॥

बालस्य निर्दोषं मनः दत्त्वा मया शान्तिः प्राप्ता।

ਹਰਖ ਸੋਗ ਹਾਨਿ ਮਿਰਤੁ ਦੂਖ ਸੁਖ ਚਿਤਿ ਸਮਸਰਿ ਗੁਰ ਮਿਲੇ ॥੧॥ ਰਹਾਉ ॥
हरख सोग हानि मिरतु दूख सुख चिति समसरि गुर मिले ॥१॥ रहाउ ॥

आनन्दः शोकः, लाभहानिः, जन्ममरणं, दुःखं च सुखं च - ते सर्वे मम चैतन्यस्य समानाः, यतः अहं गुरुं मिलितवान्। ||१||विराम||

ਜਉ ਲਉ ਹਉ ਕਿਛੁ ਸੋਚਉ ਚਿਤਵਉ ਤਉ ਲਉ ਦੁਖਨੁ ਭਰੇ ॥
जउ लउ हउ किछु सोचउ चितवउ तउ लउ दुखनु भरे ॥

यावत् अहं योजनां कृतवान्, योजनां च कृतवान् तावत् अहं कुण्ठितः आसीत् ।

ਜਉ ਕ੍ਰਿਪਾਲੁ ਗੁਰੁ ਪੂਰਾ ਭੇਟਿਆ ਤਉ ਆਨਦ ਸਹਜੇ ॥੧॥
जउ क्रिपालु गुरु पूरा भेटिआ तउ आनद सहजे ॥१॥

यदा अहं दयालुः सिद्धगुरुं मिलितवान् तदा मया एतावत् सुलभतया आनन्दः प्राप्तः। ||१||

ਜੇਤੀ ਸਿਆਨਪ ਕਰਮ ਹਉ ਕੀਏ ਤੇਤੇ ਬੰਧ ਪਰੇ ॥
जेती सिआनप करम हउ कीए तेते बंध परे ॥

यथा यथा अधिकानि चतुराः युक्तयः प्रयतन्ते स्म तथा तथा अधिकानि बन्धनानि अहं काठीयुक्ताः अभवम्।

ਜਉ ਸਾਧੂ ਕਰੁ ਮਸਤਕਿ ਧਰਿਓ ਤਬ ਹਮ ਮੁਕਤ ਭਏ ॥੨॥
जउ साधू करु मसतकि धरिओ तब हम मुकत भए ॥२॥

यदा पवित्रः मम ललाटे स्वहस्तं स्थापयति स्म तदा अहं मुक्तः अभवम्। ||२||

ਜਉ ਲਉ ਮੇਰੋ ਮੇਰੋ ਕਰਤੋ ਤਉ ਲਉ ਬਿਖੁ ਘੇਰੇ ॥
जउ लउ मेरो मेरो करतो तउ लउ बिखु घेरे ॥

यावत् अहं "मम, मम!", तावत् अहं दुष्टतायाः, भ्रष्टतायाः च परितः आसम्।

ਮਨੁ ਤਨੁ ਬੁਧਿ ਅਰਪੀ ਠਾਕੁਰ ਕਉ ਤਬ ਹਮ ਸਹਜਿ ਸੋਏ ॥੩॥
मनु तनु बुधि अरपी ठाकुर कउ तब हम सहजि सोए ॥३॥

परन्तु यदा अहं मम मनः, शरीरं, बुद्धिः च मम भगवते, गुरुं च समर्पितवान्, तदा अहं शान्तिपूर्वकं निद्रां कर्तुं आरब्धवान्। ||३||

ਜਉ ਲਉ ਪੋਟ ਉਠਾਈ ਚਲਿਅਉ ਤਉ ਲਉ ਡਾਨ ਭਰੇ ॥
जउ लउ पोट उठाई चलिअउ तउ लउ डान भरे ॥

यावत् अहं भारं वहन् गच्छामि तावत् अहं दण्डं दापयन् एव आसम् ।

ਪੋਟ ਡਾਰਿ ਗੁਰੁ ਪੂਰਾ ਮਿਲਿਆ ਤਉ ਨਾਨਕ ਨਿਰਭਏ ॥੪॥੧॥੧੫੯॥
पोट डारि गुरु पूरा मिलिआ तउ नानक निरभए ॥४॥१॥१५९॥

परन्तु अहं तत् पुटं क्षिप्तवान्, यदा अहं सिद्धगुरुं मिलितवान्; हे नानक तदा अहं निर्भयः अभवम्। ||४||१||१५९||

ਗਉੜੀ ਮਾਲਾ ਮਹਲਾ ੫ ॥
गउड़ी माला महला ५ ॥

गौरी माला, पञ्चम मेहलः १.

ਭਾਵਨੁ ਤਿਆਗਿਓ ਰੀ ਤਿਆਗਿਓ ॥
भावनु तिआगिओ री तिआगिओ ॥

अहं मम कामान् त्यक्तवान्; मया तान् परित्यागः कृतः।

ਤਿਆਗਿਓ ਮੈ ਗੁਰ ਮਿਲਿ ਤਿਆਗਿਓ ॥
तिआगिओ मै गुर मिलि तिआगिओ ॥

मया तान् परित्यागः कृतः; गुरुं मिलित्वा अहं तान् परित्यागं कृतवान्।

ਸਰਬ ਸੁਖ ਆਨੰਦ ਮੰਗਲ ਰਸ ਮਾਨਿ ਗੋਬਿੰਦੈ ਆਗਿਓ ॥੧॥ ਰਹਾਉ ॥
सरब सुख आनंद मंगल रस मानि गोबिंदै आगिओ ॥१॥ रहाउ ॥

विश्वेश्वरस्य इच्छायाः समर्पणात् आरभ्य सर्वाणि शान्तिः, आनन्दः, सुखानि, सुखानि च आगतानि। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430