गौरी, पञ्चम मेहलः १.
अहं मत्तः, भगवतः प्रेम्णा मत्तः अस्मि। ||१||विराम||
अहं तत् अन्तः पिबामि - अहं तेन सह मत्तः अस्मि। गुरुणा दाने मम कृते दत्तम्। तेन मम मनः सिक्तम् अस्ति। ||१||
मम भट्टी अस्ति, शीतलीकरणस्य प्लास्टरः अस्ति। मम प्रेम एव, मम आकांक्षा अस्ति। मम मनः शान्तिः इति जानाति। ||२||
अहं सहजशान्तिं रमामि, आनन्देन च क्रीडामि; पुनर्जन्मचक्रं मम कृते समाप्तं, अहं भगवता सह विलीनः अस्मि। नानकः गुरुस्य शबदस्य वचनेन विदारितः अस्ति। ||३||४||१५७||
राग गौरी मालवा, पंचम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवतः नाम जपत; हे मम सख्ये जपे । इतः परं मार्गः भयङ्करः विश्वासघातकः च अस्ति । ||१||विराम||
सेवां कुरु, सेवां कुरु, सदा भगवतः सेवां कुरु। मृत्युः भवतः शिरसि लम्बते।
सेवां कुरु निःस्वार्थसेवा पवित्रसन्तानां कृते मृत्युपाशः छिन्ना भविष्यति। ||१||
अहंकारेण होमहवनं, यज्ञभोजनं, पवित्रतीर्थयात्राः च कर्तुं शक्नुथ, परन्तु भवतः भ्रष्टता केवलं वर्धते ।
स्वर्गनरकवशोऽसि पुनर्जन्म च पुनः पुनः । ||२||
शिवक्षेत्रं ब्रह्मेन्द्रक्षेत्रं तथा - न स्थानं कुत्रापि स्थायित्वम्।
भगवतः सेवां विना शान्तिः सर्वथा नास्ति । अविश्वासः निन्दकः पुनर्जन्मनि आगच्छति गच्छति च। ||३||
यथा गुरुणा उपदिष्टं तथा मया उक्तम्।
कथयति नानक, शृणुत जनाः- भगवतः स्तुतिकीर्तनं गायन्तु, तदा भवन्तः मोक्षं प्राप्नुयुः। ||४||१||१५८||
राग गौरी माला, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
बालस्य निर्दोषं मनः दत्त्वा मया शान्तिः प्राप्ता।
आनन्दः शोकः, लाभहानिः, जन्ममरणं, दुःखं च सुखं च - ते सर्वे मम चैतन्यस्य समानाः, यतः अहं गुरुं मिलितवान्। ||१||विराम||
यावत् अहं योजनां कृतवान्, योजनां च कृतवान् तावत् अहं कुण्ठितः आसीत् ।
यदा अहं दयालुः सिद्धगुरुं मिलितवान् तदा मया एतावत् सुलभतया आनन्दः प्राप्तः। ||१||
यथा यथा अधिकानि चतुराः युक्तयः प्रयतन्ते स्म तथा तथा अधिकानि बन्धनानि अहं काठीयुक्ताः अभवम्।
यदा पवित्रः मम ललाटे स्वहस्तं स्थापयति स्म तदा अहं मुक्तः अभवम्। ||२||
यावत् अहं "मम, मम!", तावत् अहं दुष्टतायाः, भ्रष्टतायाः च परितः आसम्।
परन्तु यदा अहं मम मनः, शरीरं, बुद्धिः च मम भगवते, गुरुं च समर्पितवान्, तदा अहं शान्तिपूर्वकं निद्रां कर्तुं आरब्धवान्। ||३||
यावत् अहं भारं वहन् गच्छामि तावत् अहं दण्डं दापयन् एव आसम् ।
परन्तु अहं तत् पुटं क्षिप्तवान्, यदा अहं सिद्धगुरुं मिलितवान्; हे नानक तदा अहं निर्भयः अभवम्। ||४||१||१५९||
गौरी माला, पञ्चम मेहलः १.
अहं मम कामान् त्यक्तवान्; मया तान् परित्यागः कृतः।
मया तान् परित्यागः कृतः; गुरुं मिलित्वा अहं तान् परित्यागं कृतवान्।
विश्वेश्वरस्य इच्छायाः समर्पणात् आरभ्य सर्वाणि शान्तिः, आनन्दः, सुखानि, सुखानि च आगतानि। ||१||विराम||