श्री गुरु ग्रन्थ साहिबः

पुटः - 385


ਅੰਤਰਿ ਬਾਹਰਿ ਏਕੁ ਦਿਖਾਇਆ ॥੪॥੩॥੫੪॥
अंतरि बाहरि एकु दिखाइआ ॥४॥३॥५४॥

अन्तः बहिश्च तेन मे एकेश्वरः दर्शितः। ||४||३||५४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਪਾਵਤੁ ਰਲੀਆ ਜੋਬਨਿ ਬਲੀਆ ॥
पावतु रलीआ जोबनि बलीआ ॥

मर्त्यः आनन्देन, यौवनस्य ओजसे, आनन्दं लभते;

ਨਾਮ ਬਿਨਾ ਮਾਟੀ ਸੰਗਿ ਰਲੀਆ ॥੧॥
नाम बिना माटी संगि रलीआ ॥१॥

नाम विना तु रजसा सह मिश्रते। ||१||

ਕਾਨ ਕੁੰਡਲੀਆ ਬਸਤ੍ਰ ਓਢਲੀਆ ॥
कान कुंडलीआ बसत्र ओढलीआ ॥

कर्णकुण्डलं सुवस्त्रं च धारयेत्, २.

ਸੇਜ ਸੁਖਲੀਆ ਮਨਿ ਗਰਬਲੀਆ ॥੧॥ ਰਹਾਉ ॥
सेज सुखलीआ मनि गरबलीआ ॥१॥ रहाउ ॥

तथा आरामदायकं शयनं भवतु, तस्य मनः एतावत् गर्वितः भवेत्। ||१||विराम||

ਤਲੈ ਕੁੰਚਰੀਆ ਸਿਰਿ ਕਨਿਕ ਛਤਰੀਆ ॥
तलै कुंचरीआ सिरि कनिक छतरीआ ॥

तस्य आरुह्य गजाः, शिरसि सुवर्णच्छत्राणि च स्युः;

ਹਰਿ ਭਗਤਿ ਬਿਨਾ ਲੇ ਧਰਨਿ ਗਡਲੀਆ ॥੨॥
हरि भगति बिना ले धरनि गडलीआ ॥२॥

किन्तु भगवतः भक्तिपूजां विना मलस्य अधः निहितः भवति। ||२||

ਰੂਪ ਸੁੰਦਰੀਆ ਅਨਿਕ ਇਸਤਰੀਆ ॥
रूप सुंदरीआ अनिक इसतरीआ ॥

सः बहूनि स्त्रियः भोक्तुं शक्नोति, उत्तमसौन्दर्यस्य;

ਹਰਿ ਰਸ ਬਿਨੁ ਸਭਿ ਸੁਆਦ ਫਿਕਰੀਆ ॥੩॥
हरि रस बिनु सभि सुआद फिकरीआ ॥३॥

भगवतः उदात्ततत्त्वं विना तु सर्वे रसाः निरस्वादाः। ||३||

ਮਾਇਆ ਛਲੀਆ ਬਿਕਾਰ ਬਿਖਲੀਆ ॥
माइआ छलीआ बिकार बिखलीआ ॥

माया मोहितः मर्त्यः पापभ्रष्टौ नयतः |

ਸਰਣਿ ਨਾਨਕ ਪ੍ਰਭ ਪੁਰਖ ਦਇਅਲੀਆ ॥੪॥੪॥੫੫॥
सरणि नानक प्रभ पुरख दइअलीआ ॥४॥४॥५५॥

नानकः ईश्वरस्य अभयारण्यम् अन्विषति, सर्वशक्तिमान्, दयालुं प्रभुम्। ||४||४||५५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਏਕੁ ਬਗੀਚਾ ਪੇਡ ਘਨ ਕਰਿਆ ॥
एकु बगीचा पेड घन करिआ ॥

तत्र उद्यानं वर्तते, यस्मिन् एतावन्तः वनस्पतयः वर्धिताः।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਤਹਾ ਮਹਿ ਫਲਿਆ ॥੧॥
अंम्रित नामु तहा महि फलिआ ॥१॥

ते नामस्य अम्ब्रोसियलामृतं फलं धारयन्ति। ||१||

ਐਸਾ ਕਰਹੁ ਬੀਚਾਰੁ ਗਿਆਨੀ ॥
ऐसा करहु बीचारु गिआनी ॥

एतत् विचार्य धीमते ।

ਜਾ ਤੇ ਪਾਈਐ ਪਦੁ ਨਿਰਬਾਨੀ ॥
जा ते पाईऐ पदु निरबानी ॥

येन निर्वाणावस्थां प्राप्नुथ |

ਆਸਿ ਪਾਸਿ ਬਿਖੂਆ ਕੇ ਕੁੰਟਾ ਬੀਚਿ ਅੰਮ੍ਰਿਤੁ ਹੈ ਭਾਈ ਰੇ ॥੧॥ ਰਹਾਉ ॥
आसि पासि बिखूआ के कुंटा बीचि अंम्रितु है भाई रे ॥१॥ रहाउ ॥

अस्य उद्यानस्य परितः विषकुण्डाः सन्ति, परन्तु तस्य अन्तः अम्ब्रोसियामृतं हे दैवभ्रातरः । ||१||विराम||

ਸਿੰਚਨਹਾਰੇ ਏਕੈ ਮਾਲੀ ॥
सिंचनहारे एकै माली ॥

एकः एव माली अस्ति यः तस्य परिचर्या करोति।

ਖਬਰਿ ਕਰਤੁ ਹੈ ਪਾਤ ਪਤ ਡਾਲੀ ॥੨॥
खबरि करतु है पात पत डाली ॥२॥

सः प्रत्येकं पत्रं शाखां च पालयति। ||२||

ਸਗਲ ਬਨਸਪਤਿ ਆਣਿ ਜੜਾਈ ॥
सगल बनसपति आणि जड़ाई ॥

सर्वविधं वनस्पतिं आनयति तत्र रोपयति च।

ਸਗਲੀ ਫੂਲੀ ਨਿਫਲ ਨ ਕਾਈ ॥੩॥
सगली फूली निफल न काई ॥३॥

ते सर्वे फलं ददति - न कश्चित् फलहीनः। ||३||

ਅੰਮ੍ਰਿਤ ਫਲੁ ਨਾਮੁ ਜਿਨਿ ਗੁਰ ਤੇ ਪਾਇਆ ॥
अंम्रित फलु नामु जिनि गुर ते पाइआ ॥

गुरुतः नामस्य अम्ब्रोसियलफलं यः प्राप्नोति

ਨਾਨਕ ਦਾਸ ਤਰੀ ਤਿਨਿ ਮਾਇਆ ॥੪॥੫॥੫੬॥
नानक दास तरी तिनि माइआ ॥४॥५॥५६॥

- हे नानक, तादृशो भृत्यः मायासागरं लङ्घयति। ||४||५||५६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਰਾਜ ਲੀਲਾ ਤੇਰੈ ਨਾਮਿ ਬਨਾਈ ॥
राज लीला तेरै नामि बनाई ॥

राजकीयसुखानि तव नाम्ना निष्पन्नानि सन्ति।

ਜੋਗੁ ਬਨਿਆ ਤੇਰਾ ਕੀਰਤਨੁ ਗਾਈ ॥੧॥
जोगु बनिआ तेरा कीरतनु गाई ॥१॥

योगं प्राप्नोमि तव स्तुतिकीर्तनं गायन् | ||१||

ਸਰਬ ਸੁਖਾ ਬਨੇ ਤੇਰੈ ਓਲੑੈ ॥
सरब सुखा बने तेरै ओलै ॥

भवतः आश्रये सर्वाणि आरामाः प्राप्यन्ते।

ਭ੍ਰਮ ਕੇ ਪਰਦੇ ਸਤਿਗੁਰ ਖੋਲੑੇ ॥੧॥ ਰਹਾਉ ॥
भ्रम के परदे सतिगुर खोले ॥१॥ रहाउ ॥

सच्चिद्गुरुः संशयस्य पर्दा अपसारितवान्। ||१||विराम||

ਹੁਕਮੁ ਬੂਝਿ ਰੰਗ ਰਸ ਮਾਣੇ ॥
हुकमु बूझि रंग रस माणे ॥

भगवतः इच्छायाः आज्ञां अवगत्य अहं सुखेन आनन्देन च आनन्दं प्राप्नोमि।

ਸਤਿਗੁਰ ਸੇਵਾ ਮਹਾ ਨਿਰਬਾਣੇ ॥੨॥
सतिगुर सेवा महा निरबाणे ॥२॥

सच्चिगुरुं सेवन् निर्वाणं परमां लभते | ||२||

ਜਿਨਿ ਤੂੰ ਜਾਤਾ ਸੋ ਗਿਰਸਤ ਉਦਾਸੀ ਪਰਵਾਣੁ ॥
जिनि तूं जाता सो गिरसत उदासी परवाणु ॥

त्वां परिजानाति गृहस्थं संन्यस्तं च ।

ਨਾਮਿ ਰਤਾ ਸੋਈ ਨਿਰਬਾਣੁ ॥੩॥
नामि रता सोई निरबाणु ॥३॥

नाम भगवतः नामेन ओतप्तः निर्वाणे निवसति । ||३||

ਜਾ ਕਉ ਮਿਲਿਓ ਨਾਮੁ ਨਿਧਾਨਾ ॥
जा कउ मिलिओ नामु निधाना ॥

यस्य नाम निधिं लब्धम्

ਭਨਤਿ ਨਾਨਕ ਤਾ ਕਾ ਪੂਰ ਖਜਾਨਾ ॥੪॥੬॥੫੭॥
भनति नानक ता का पूर खजाना ॥४॥६॥५७॥

- प्रार्थयति नानकः, तस्य निधिगृहं अतिप्रवाहपर्यन्तं पूरितम् अस्ति। ||४||६||५७||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਤੀਰਥਿ ਜਾਉ ਤ ਹਉ ਹਉ ਕਰਤੇ ॥
तीरथि जाउ त हउ हउ करते ॥

पुण्यतीर्थयात्रायां पश्यामि मर्त्यान् अहङ्कारं कुर्वन्तः ।

ਪੰਡਿਤ ਪੂਛਉ ਤ ਮਾਇਆ ਰਾਤੇ ॥੧॥
पंडित पूछउ त माइआ राते ॥१॥

पण्डितान् पृच्छामि चेत् माया कलङ्कितान् पश्यामि | ||१||

ਸੋ ਅਸਥਾਨੁ ਬਤਾਵਹੁ ਮੀਤਾ ॥
सो असथानु बतावहु मीता ॥

तत् स्थानं दर्शय मे सखि ।

ਜਾ ਕੈ ਹਰਿ ਹਰਿ ਕੀਰਤਨੁ ਨੀਤਾ ॥੧॥ ਰਹਾਉ ॥
जा कै हरि हरि कीरतनु नीता ॥१॥ रहाउ ॥

यत्र भगवतः स्तुतिकीर्तनं सदा गाय्यते। ||१||विराम||

ਸਾਸਤ੍ਰ ਬੇਦ ਪਾਪ ਪੁੰਨ ਵੀਚਾਰ ॥
सासत्र बेद पाप पुंन वीचार ॥

शास्त्राणि वेदाः च पापं गुणं च वदन्ति;

ਨਰਕਿ ਸੁਰਗਿ ਫਿਰਿ ਫਿਰਿ ਅਉਤਾਰ ॥੨॥
नरकि सुरगि फिरि फिरि अउतार ॥२॥

मर्त्यजनाः स्वर्गे नरके च पुनर्जन्म प्राप्नुवन्ति इति वदन्ति, पुनः पुनः। ||२||

ਗਿਰਸਤ ਮਹਿ ਚਿੰਤ ਉਦਾਸ ਅਹੰਕਾਰ ॥
गिरसत महि चिंत उदास अहंकार ॥

गृहस्थस्य जीवने चिन्ता, संन्यस्तस्य जीवने अहङ्कारः ।

ਕਰਮ ਕਰਤ ਜੀਅ ਕਉ ਜੰਜਾਰ ॥੩॥
करम करत जीअ कउ जंजार ॥३॥

धर्मानुष्ठानं कुर्वन् आत्मा उलझति। ||३||

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਮਨੁ ਵਸਿ ਆਇਆ ॥
प्रभ किरपा ते मनु वसि आइआ ॥

ईश्वरस्य प्रसादेन मनः वशं भवति;

ਨਾਨਕ ਗੁਰਮੁਖਿ ਤਰੀ ਤਿਨਿ ਮਾਇਆ ॥੪॥
नानक गुरमुखि तरी तिनि माइआ ॥४॥

नानक गुरमुख मायासागरं तरति | ||४||

ਸਾਧਸੰਗਿ ਹਰਿ ਕੀਰਤਨੁ ਗਾਈਐ ॥
साधसंगि हरि कीरतनु गाईऐ ॥

साध-संगते पवित्र-सङ्घः भगवतः स्तुति-कीर्तनं गायन्ति।

ਇਹੁ ਅਸਥਾਨੁ ਗੁਰੂ ਤੇ ਪਾਈਐ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੭॥੫੮॥
इहु असथानु गुरू ते पाईऐ ॥१॥ रहाउ दूजा ॥७॥५८॥

इदं स्थानं गुरुद्वारा लभ्यते। ||१||द्वितीय विराम||७||५८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਘਰ ਮਹਿ ਸੂਖ ਬਾਹਰਿ ਫੁਨਿ ਸੂਖਾ ॥
घर महि सूख बाहरि फुनि सूखा ॥

मम गृहे अन्तः शान्तिः अस्ति, बहिः शान्तिः अपि अस्ति ।

ਹਰਿ ਸਿਮਰਤ ਸਗਲ ਬਿਨਾਸੇ ਦੂਖਾ ॥੧॥
हरि सिमरत सगल बिनासे दूखा ॥१॥

ध्याने भगवन्तं स्मृत्वा सर्वाणि वेदनाः मेट्यन्ते। ||१||

ਸਗਲ ਸੂਖ ਜਾਂ ਤੂੰ ਚਿਤਿ ਆਂਵੈਂ ॥
सगल सूख जां तूं चिति आंवैं ॥

तत्र सर्वथा शान्तिः, यदा त्वं मम मनसि आगच्छसि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430