अन्तः बहिश्च तेन मे एकेश्वरः दर्शितः। ||४||३||५४||
आसा, पञ्चम मेहलः १.
मर्त्यः आनन्देन, यौवनस्य ओजसे, आनन्दं लभते;
नाम विना तु रजसा सह मिश्रते। ||१||
कर्णकुण्डलं सुवस्त्रं च धारयेत्, २.
तथा आरामदायकं शयनं भवतु, तस्य मनः एतावत् गर्वितः भवेत्। ||१||विराम||
तस्य आरुह्य गजाः, शिरसि सुवर्णच्छत्राणि च स्युः;
किन्तु भगवतः भक्तिपूजां विना मलस्य अधः निहितः भवति। ||२||
सः बहूनि स्त्रियः भोक्तुं शक्नोति, उत्तमसौन्दर्यस्य;
भगवतः उदात्ततत्त्वं विना तु सर्वे रसाः निरस्वादाः। ||३||
माया मोहितः मर्त्यः पापभ्रष्टौ नयतः |
नानकः ईश्वरस्य अभयारण्यम् अन्विषति, सर्वशक्तिमान्, दयालुं प्रभुम्। ||४||४||५५||
आसा, पञ्चम मेहलः १.
तत्र उद्यानं वर्तते, यस्मिन् एतावन्तः वनस्पतयः वर्धिताः।
ते नामस्य अम्ब्रोसियलामृतं फलं धारयन्ति। ||१||
एतत् विचार्य धीमते ।
येन निर्वाणावस्थां प्राप्नुथ |
अस्य उद्यानस्य परितः विषकुण्डाः सन्ति, परन्तु तस्य अन्तः अम्ब्रोसियामृतं हे दैवभ्रातरः । ||१||विराम||
एकः एव माली अस्ति यः तस्य परिचर्या करोति।
सः प्रत्येकं पत्रं शाखां च पालयति। ||२||
सर्वविधं वनस्पतिं आनयति तत्र रोपयति च।
ते सर्वे फलं ददति - न कश्चित् फलहीनः। ||३||
गुरुतः नामस्य अम्ब्रोसियलफलं यः प्राप्नोति
- हे नानक, तादृशो भृत्यः मायासागरं लङ्घयति। ||४||५||५६||
आसा, पञ्चम मेहलः १.
राजकीयसुखानि तव नाम्ना निष्पन्नानि सन्ति।
योगं प्राप्नोमि तव स्तुतिकीर्तनं गायन् | ||१||
भवतः आश्रये सर्वाणि आरामाः प्राप्यन्ते।
सच्चिद्गुरुः संशयस्य पर्दा अपसारितवान्। ||१||विराम||
भगवतः इच्छायाः आज्ञां अवगत्य अहं सुखेन आनन्देन च आनन्दं प्राप्नोमि।
सच्चिगुरुं सेवन् निर्वाणं परमां लभते | ||२||
त्वां परिजानाति गृहस्थं संन्यस्तं च ।
नाम भगवतः नामेन ओतप्तः निर्वाणे निवसति । ||३||
यस्य नाम निधिं लब्धम्
- प्रार्थयति नानकः, तस्य निधिगृहं अतिप्रवाहपर्यन्तं पूरितम् अस्ति। ||४||६||५७||
आसा, पञ्चम मेहलः १.
पुण्यतीर्थयात्रायां पश्यामि मर्त्यान् अहङ्कारं कुर्वन्तः ।
पण्डितान् पृच्छामि चेत् माया कलङ्कितान् पश्यामि | ||१||
तत् स्थानं दर्शय मे सखि ।
यत्र भगवतः स्तुतिकीर्तनं सदा गाय्यते। ||१||विराम||
शास्त्राणि वेदाः च पापं गुणं च वदन्ति;
मर्त्यजनाः स्वर्गे नरके च पुनर्जन्म प्राप्नुवन्ति इति वदन्ति, पुनः पुनः। ||२||
गृहस्थस्य जीवने चिन्ता, संन्यस्तस्य जीवने अहङ्कारः ।
धर्मानुष्ठानं कुर्वन् आत्मा उलझति। ||३||
ईश्वरस्य प्रसादेन मनः वशं भवति;
नानक गुरमुख मायासागरं तरति | ||४||
साध-संगते पवित्र-सङ्घः भगवतः स्तुति-कीर्तनं गायन्ति।
इदं स्थानं गुरुद्वारा लभ्यते। ||१||द्वितीय विराम||७||५८||
आसा, पञ्चम मेहलः १.
मम गृहे अन्तः शान्तिः अस्ति, बहिः शान्तिः अपि अस्ति ।
ध्याने भगवन्तं स्मृत्वा सर्वाणि वेदनाः मेट्यन्ते। ||१||
तत्र सर्वथा शान्तिः, यदा त्वं मम मनसि आगच्छसि।