दिव्यसत्यगुरुं मिलित्वा नादस्य ध्वनिप्रवाहे विलीयते। ||१||विराम||
यत्र चञ्चलं श्वेतप्रकाशं दृश्यते,
तत्र शबदस्य अप्रहृतः शब्दप्रवाहः प्रतिध्वन्यते।
एकस्य प्रकाशः प्रकाशे विलीयते;
गुरुप्रसादेन अहम् एतत् जानामि। ||२||
रत्नानि हृदिपद्मनिधिकक्षे सन्ति।
विद्युत् इव स्फुरन्ति, स्फुरन्ति च।
भगवता समीपे समीपे अस्ति, न दूरे।
सः मम आत्मानं सर्वथा व्याप्तः व्याप्तः च अस्ति। ||३||
यत्र ज्योतिः अमृतस्य सूर्यस्य प्रकाशते, .
ज्वलन्तदीपप्रकाशः तुच्छः इव दृश्यते।
गुरुप्रसादेन अहं जानामि एतत्।
सेवकः नाम दवः आकाशेश्वरे लीनः भवति। ||४||१||
चतुर्थं गृहं सोरत्'हः .
पार्श्वे स्थिता महिला नाम दैवं पृष्टवती यत् भवतः गृहं केन निर्मितम्?
अहं तस्मै द्विगुणं वेतनं दास्यामि। ब्रूहि को तव काष्ठकारः?" ||१||
न शक्नोमिदं भगिन्यं काष्ठकारं ते ददातुम् ।
पश्य मम काष्ठकारः सर्वत्र व्याप्तः अस्ति।
मम काष्ठकारः जीवनस्य निःश्वासस्य आश्रयः अस्ति। ||१||विराम||
अयं काष्ठकारः प्रेमस्य वेतनं याचते, यदि कश्चन इच्छति यत् सः स्वगृहं निर्मातुम्।
यदा सर्वैः जनैः ज्ञातिभिः सह सम्बन्धं भङ्गयति तदा काष्ठकारः स्वेच्छया आगच्छति । ||२||
सर्वत्र समाहितं तादृशं काष्ठकारं वक्तुं न शक्नोमि ।
मूकः अत्यन्तं उदात्तं अम्ब्रोसियलमृतं स्वादु करोति, परन्तु यदि भवन्तः तस्य वर्णनं कर्तुं पृच्छन्ति तर्हि सः न शक्नोति। ||३||
अस्य काष्ठकारस्य गुणान् शृणु भगिनी; सागरान् निवारयित्वा, ध्रू ध्रुवतारकत्वेन स्थापितवान्।
नाम दयवस्य भगवान् गुरुः सीतां पुनः आनयत्, श्रीलङ्कां च भाभीखाने दत्तवान्। ||४||२||
सोरत्'ह, तृतीय सदन : १.
चर्महीनः ढोलः वादयति।
वर्षाऋतुं विना मेघाः मेघाः कम्पन्ते।
मेघान् विना वर्षा पतति, .
यदि वास्तविकतायाः सारं चिन्तयति। ||१||
मया मम प्रियेश्वरः मिलितः।
तेन सह मिलित्वा मम शरीरं सुन्दरं उदात्तं च भवति। ||१||विराम||
दार्शनिकशिलां स्पृशन् अहं सुवर्णरूपेण परिणतः अस्मि।
मया मुखे मनसि च रत्नानि सूत्रितानि।
अहं तं स्वस्य इव प्रेम करोमि, मम संशयः च निवृत्तः ।
गुरुमार्गदर्शनार्थी मम मनः सन्तुष्टम्। ||२||
जलं कलशस्य अन्तः समाहितं भवति;
अहं जानामि यत् एकेश्वरः सर्वेषु समाहितः अस्ति।
शिष्यस्य मनः गुरुं प्रति श्रद्धा भवति।
सेवकः नाम दवः यथार्थस्य सारं अवगच्छति। ||३||३||
राग सोरत'ह, भक्त रवि दास जी का वचन:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहङ्कारे यदाहं तदा त्वं मया सह न असि । इदानीं त्वं मया सह अहङ्कारः मम अन्तः नास्ति ।
वायुः विशाले समुद्रे महतीः तरङ्गाः उत्थापयति, परन्तु ते जले जलं एव सन्ति । ||१||
तादृशमायायां किं वदामि भगवन् ।
वस्तुनि यथा दृश्यन्ते तथा न सन्ति। ||१||विराम||
यथा नृपः सिंहासने सुप्तः स्वप्नति याचक इति ।
तस्य राज्यं अक्षतं, तस्मात् विरक्तं तु दुःखेन दुःखं प्राप्नोति। एतादृशी मम स्वस्य स्थितिः। ||२||