गौरी, पञ्चम मेहलः १.
त्वं सर्वशक्तिमान् त्वं मम प्रभुः स्वामी च।
सर्वं भवतः एव आगच्छति; त्वं अन्तःज्ञः हृदयानां अन्वेषकः असि। ||१||
सिद्धः परमेश्वरः स्वस्य विनयशीलस्य सेवकस्य आश्रयः अस्ति।
तव अभयारण्ये कोटिजनाः उद्धारिताः भवन्ति। ||१||विराम||
यावन्तः प्राणिनः सन्ति - ते सर्वे तव।
त्वत्प्रसादात् सर्वविधाः आरामाः प्राप्यन्ते । ||२||
यत्किमपि भवति, तत् सर्वं भवतः इच्छानुसारम्।
भगवतः आज्ञायाः हुकमं विद्यते, सच्चे भगवते लीनः भवति। ||३||
कृपया स्वकृपां देवं प्रयच्छ, एतत् दानं च प्रयच्छ
नानकस्य उपरि, यत् सः नामनिधिं ध्यास्यति। ||४||६६||१३५||
गौरी, पञ्चम मेहलः १.
महता सौभाग्येन तस्य दर्शनस्य भगवता दर्शनं लभ्यते,
भगवन्नाम्नि प्रेम्णा लीनाभिः | ||१||
येषां मनसा भगवता पूरितानि, .
स्वप्नेषु अपि दुःखं न प्राप्नुत। ||१||विराम||
तस्य विनयभृत्यानां मनसि निहिताः सर्वे निधयः ।
तेषां सङ्गमे पापदोषाः दुःखानि च अपहृतानि भवन्ति। ||२||
भगवतः विनयसेवकानां महिमाः वर्णयितुं न शक्यन्ते।
तस्मिन् लीनाः तिष्ठन्ति परमेश्वरस्य सेवकाः। ||३||
ईश्वरः स्वकृपां प्रयच्छ, मम प्रार्थनां शृणु च।
दासपादरजसा नानकं कुरु । ||४||६७||१३६||
गौरी, पञ्चम मेहलः १.
ध्याने भगवन्तं स्मरन् तव दुर्भाग्यं हरिष्यते।
सर्वः आनन्दः च युष्माकं मनसि स्थास्यति। ||१||
एकनाम ध्याय मम मनसि।
केवलं तव आत्मनः उपयोगी भविष्यति। ||१||विराम||
रात्रौ दिवा च, अनन्तेश्वरस्य महिमा स्तुतिं गायतु,
सिद्ध गुरु के शुद्ध मन्त्र के माध्यम से। ||२||
अन्यप्रयत्नान् त्यक्त्वा एकस्य भगवतः समर्थने विश्वासं स्थापयतु।
अस्य महत्तमस्य निधिस्य अम्ब्रोसियलसारस्य स्वादनं कुरुत। ||३||
ते एव द्रोहं लोकाब्धिं लङ्घयन्ति,
यस्य उपरि भगवता प्रसादकटाक्षं निक्षिपति नानक। ||४||६८||१३७||
गौरी, पञ्चम मेहलः १.
ईश्वरस्य पादकमलं मया हृदये निहितम्।
सिद्धं सत्यगुरुं मिलित्वा अहं मुक्तः अस्मि। ||१||
विश्वेश्वरस्य महिमा स्तुतिं गायन्तु मम दैवभ्रातरः।
पवित्रसन्तैः सह मिलित्वा भगवतः नाम ध्यायन्तु। ||१||विराम||
एतावता दुष्प्राप्यमानुषशरीरं मोच्यते
यदा सच्चिगुरुतः नामध्वजं लभते | ||२||
भगवतः स्मरणेन ध्यात्वा सिद्धिस्थितिः प्रपद्यते।
साधसंगते पवित्रसङ्घः भयं संशयं च प्रस्थानं करोति। ||३||
यत्र यत्र पश्यामि तत्र पश्यामि भगवन्तं व्याप्तम् ।
दास नानकः भगवतः अभयारण्ये प्रविष्टः अस्ति। ||४||६९||१३८||
गौरी, पञ्चम मेहलः १.
गुरुदर्शनस्य धन्यदृष्टेः बलिदानोऽस्मि।
सच्चे गुरुनाम जपन् ध्यायन् जीवामि। ||१||
हे परमेश्वर देव सिद्ध दिव्य गुरु
अनुग्रहं कुरु मां त्वत्सेवायाम् । ||१||विराम||
तस्य पादकमलं हृदये निक्षिपामि।
मनः शरीरं धनं च गुरवे प्राणश्वासस्य आश्रयं समर्पयामि। ||२||
मम जीवनं समृद्धं, फलप्रदं, अनुमोदितं च अस्ति;
अहं जानामि यत् गुरुः परमेश्वरः मम समीपे अस्ति। ||३||
महाभाग्येन मया सन्तपादरजः प्राप्तः ।
हे नानक, गुरुं मिलित्वा, अहं भगवतः प्रेम्णा पतितः। ||४||७०||१३९||