आध्यात्मिकान्धाः नाम अपि न चिन्तयन्ति; ते सर्वे मृत्युदूतेन बद्धाः गगाः च भवन्ति।
सत्यगुरुं मिलित्वा धनं लभ्यते, हृदये भगवतः नाम चिन्तयन्। ||३||
ये नामानुरूपाः सन्ति ते निर्मलाः शुद्धाः च भवन्ति; गुरुद्वारा सहजं शान्तिं शान्तिं च प्राप्नुवन्ति।
तेषां मनः शरीरं च भगवतः प्रेमवर्णेन रञ्जितं भवति, तेषां जिह्वा तस्य उदात्ततत्त्वस्य आस्वादनं कुर्वन्ति।
नानक, स आदिमवर्णः यः भगवता प्रयुक्तः, सः कदापि न क्षीणः भविष्यति। ||४||१४||४७||
सिरी राग, तृतीय मेहल : १.
तस्य प्रसादात् गुरुमुखो भवति भक्तिपूर्वकं भगवन्तं पूजयन्। गुरुं विना भक्तिपूजा न विद्यते।
स्वयम् संयोजयति ये ते विज्ञाय शुद्धाः भवन्ति।
प्रियेश्वरः सत्यं सत्यं तस्य बनिवचनम्। शाबादस्य माध्यमेन वयं तस्य सह विलीनाः भवेम। ||१||
हे दैवभ्रातरः : येषां भक्तिः नास्ति-किमर्थं ते जगति आगन्तुमपि कष्टं कृतवन्तः?
ते सिद्धगुरुं न सेवन्ते; ते वृथा स्वप्राणान् अपव्ययन्ति। ||१||विराम||
भगवान् एव जगतः जीवनं शान्तिदाता अस्ति। स्वयं क्षमति, स्वयमेव च एकीभवति।
अतः एतेषां सर्वेषां दरिद्राणां भूतानां प्राणीनां च किम्? किं कश्चित् वक्तुं शक्नोति ?
स्वयं गुरमुखं वैभवेन आशीर्वादं ददाति। सः एव अस्मान् स्वसेवायाम् आज्ञापयति। ||२||
परिवारं पश्यन्तः जनाः भावात्मकसङ्गेन प्रलोभिताः फसन्ति च, परन्तु अन्ते तेषां सह कोऽपि न गमिष्यति ।
सच्चिगुरुं सेवन् भगवन्तं उत्कर्षनिधिं लभते। तस्य मूल्यं अनुमानितुं न शक्यते।
भगवान् ईश्वरः मम मित्रं सहचरः च अस्ति। ईश्वरः अन्ते मम सहायकः समर्थकः च भविष्यति। ||३||
भवतः चेतनचित्तस्य अन्तः किमपि वदतु, परन्तु गुरुं विना स्वार्थः न निष्कासितः।
प्रियेश्वरः दाता भक्तानां कान्ता। तस्य प्रसादात् मनसि निवसितुं आगच्छति।
हे नानक प्रसादात् प्रबुद्धजागरूकतां प्रयच्छति; भगवान् स्वयं गुरमुखं गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति। ||४||१५||४८||
सिरी राग, तृतीय मेहल : १.
धन्या माता या प्रसवम् अकरोत्; धन्यः आदरणीयः पिता सत्गुरुसेवकस्य शान्तिं लभते।
तस्य दम्भदर्पः अन्तः निर्वासितः भवति।
भगवतः द्वारे स्थित्वा विनयशीलाः सन्ताः तस्य सेवां कुर्वन्ति; ते उत्कृष्टतायाः निधिं प्राप्नुवन्ति। ||१||
गुरमुख भूत्वा मनसि भगवन्तं ध्याय ।
गुरुस्य शबादस्य वचनं मनसः अन्तः तिष्ठति, शरीरं मनः च शुद्धं भवति। ||१||विराम||
तस्य प्रसादात् सः मम गृहम् आगतः; सः एव मां मिलितुं आगतः।
गुरुस्य शब्दानां माध्यमेन तस्य स्तुतिं गायन्तः वयं सहजतया तस्य वर्णेन रञ्जिताः स्मः।
सत्यं भूत्वा वयं सत्येन सह विलीयामः; तस्य सह मिश्रिताः अवशिष्टाः वयं पुनः कदापि न विरहिष्यामः। ||२||
यत्किमपि कर्तव्यं भगवता करोति। अन्यः कोऽपि किमपि कर्तुं न शक्नोति।
एतावत्कालं यावत् तस्मात् विरक्ताः पुनः सच्चिगुरुना तस्य सह मिलिताः भवन्ति, यः तान् स्वलेखे गृह्णाति।
सः एव सर्वान् कार्येषु नियुङ्क्ते; अन्यत् किमपि कर्तुं न शक्यते। ||३||
अहङ्कारं भ्रष्टं च त्यजति यस्य मनः शरीरं च भगवतः प्रेम्णा ओतप्रोतम्।
अहर्निशं एकेश्वरनाम निर्भयं निराकारं हृदि निवसति।
हे नानक, सः अस्मान् स्वेन सह मिश्रयति, स्वस्य शब्दस्य सिद्धस्य, अनन्तस्य वचनस्य माध्यमेन। ||४||१६||४९||
सिरी राग, तृतीय मेहल : १.
जगतः प्रभुः उत्कृष्टतायाः निधिः अस्ति; तस्य सीमाः न लभ्यन्ते।
न केवलं वचनं मुखेन लभ्यते, अपितु अहङ्कारं अन्तःमूलयित्वा।