श्री गुरु ग्रन्थ साहिबः

पुटः - 32


ਅੰਧੀ ਨਾਮੁ ਨ ਚੇਤਈ ਸਭ ਬਾਧੀ ਜਮਕਾਲਿ ॥
अंधी नामु न चेतई सभ बाधी जमकालि ॥

आध्यात्मिकान्धाः नाम अपि न चिन्तयन्ति; ते सर्वे मृत्युदूतेन बद्धाः गगाः च भवन्ति।

ਸਤਗੁਰਿ ਮਿਲਿਐ ਧਨੁ ਪਾਇਆ ਹਰਿ ਨਾਮਾ ਰਿਦੈ ਸਮਾਲਿ ॥੩॥
सतगुरि मिलिऐ धनु पाइआ हरि नामा रिदै समालि ॥३॥

सत्यगुरुं मिलित्वा धनं लभ्यते, हृदये भगवतः नाम चिन्तयन्। ||३||

ਨਾਮਿ ਰਤੇ ਸੇ ਨਿਰਮਲੇ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਇ ॥
नामि रते से निरमले गुर कै सहजि सुभाइ ॥

ये नामानुरूपाः सन्ति ते निर्मलाः शुद्धाः च भवन्ति; गुरुद्वारा सहजं शान्तिं शान्तिं च प्राप्नुवन्ति।

ਮਨੁ ਤਨੁ ਰਾਤਾ ਰੰਗ ਸਿਉ ਰਸਨਾ ਰਸਨ ਰਸਾਇ ॥
मनु तनु राता रंग सिउ रसना रसन रसाइ ॥

तेषां मनः शरीरं च भगवतः प्रेमवर्णेन रञ्जितं भवति, तेषां जिह्वा तस्य उदात्ततत्त्वस्य आस्वादनं कुर्वन्ति।

ਨਾਨਕ ਰੰਗੁ ਨ ਉਤਰੈ ਜੋ ਹਰਿ ਧੁਰਿ ਛੋਡਿਆ ਲਾਇ ॥੪॥੧੪॥੪੭॥
नानक रंगु न उतरै जो हरि धुरि छोडिआ लाइ ॥४॥१४॥४७॥

नानक, स आदिमवर्णः यः भगवता प्रयुक्तः, सः कदापि न क्षीणः भविष्यति। ||४||१४||४७||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਕ੍ਰਿਪਾ ਕਰੇ ਭਗਤਿ ਕੀਜੈ ਬਿਨੁ ਗੁਰ ਭਗਤਿ ਨ ਹੋਈ ॥
गुरमुखि क्रिपा करे भगति कीजै बिनु गुर भगति न होई ॥

तस्य प्रसादात् गुरुमुखो भवति भक्तिपूर्वकं भगवन्तं पूजयन्। गुरुं विना भक्तिपूजा न विद्यते।

ਆਪੈ ਆਪੁ ਮਿਲਾਏ ਬੂਝੈ ਤਾ ਨਿਰਮਲੁ ਹੋਵੈ ਸੋਈ ॥
आपै आपु मिलाए बूझै ता निरमलु होवै सोई ॥

स्वयम् संयोजयति ये ते विज्ञाय शुद्धाः भवन्ति।

ਹਰਿ ਜੀਉ ਸਾਚਾ ਸਾਚੀ ਬਾਣੀ ਸਬਦਿ ਮਿਲਾਵਾ ਹੋਈ ॥੧॥
हरि जीउ साचा साची बाणी सबदि मिलावा होई ॥१॥

प्रियेश्वरः सत्यं सत्यं तस्य बनिवचनम्। शाबादस्य माध्यमेन वयं तस्य सह विलीनाः भवेम। ||१||

ਭਾਈ ਰੇ ਭਗਤਿਹੀਣੁ ਕਾਹੇ ਜਗਿ ਆਇਆ ॥
भाई रे भगतिहीणु काहे जगि आइआ ॥

हे दैवभ्रातरः : येषां भक्तिः नास्ति-किमर्थं ते जगति आगन्तुमपि कष्टं कृतवन्तः?

ਪੂਰੇ ਗੁਰ ਕੀ ਸੇਵ ਨ ਕੀਨੀ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥੧॥ ਰਹਾਉ ॥
पूरे गुर की सेव न कीनी बिरथा जनमु गवाइआ ॥१॥ रहाउ ॥

ते सिद्धगुरुं न सेवन्ते; ते वृथा स्वप्राणान् अपव्ययन्ति। ||१||विराम||

ਆਪੇ ਜਗਜੀਵਨੁ ਸੁਖਦਾਤਾ ਆਪੇ ਬਖਸਿ ਮਿਲਾਏ ॥
आपे जगजीवनु सुखदाता आपे बखसि मिलाए ॥

भगवान् एव जगतः जीवनं शान्तिदाता अस्ति। स्वयं क्षमति, स्वयमेव च एकीभवति।

ਜੀਅ ਜੰਤ ਏ ਕਿਆ ਵੇਚਾਰੇ ਕਿਆ ਕੋ ਆਖਿ ਸੁਣਾਏ ॥
जीअ जंत ए किआ वेचारे किआ को आखि सुणाए ॥

अतः एतेषां सर्वेषां दरिद्राणां भूतानां प्राणीनां च किम्? किं कश्चित् वक्तुं शक्नोति ?

ਗੁਰਮੁਖਿ ਆਪੇ ਦੇਇ ਵਡਾਈ ਆਪੇ ਸੇਵ ਕਰਾਏ ॥੨॥
गुरमुखि आपे देइ वडाई आपे सेव कराए ॥२॥

स्वयं गुरमुखं वैभवेन आशीर्वादं ददाति। सः एव अस्मान् स्वसेवायाम् आज्ञापयति। ||२||

ਦੇਖਿ ਕੁਟੰਬੁ ਮੋਹਿ ਲੋਭਾਣਾ ਚਲਦਿਆ ਨਾਲਿ ਨ ਜਾਈ ॥
देखि कुटंबु मोहि लोभाणा चलदिआ नालि न जाई ॥

परिवारं पश्यन्तः जनाः भावात्मकसङ्गेन प्रलोभिताः फसन्ति च, परन्तु अन्ते तेषां सह कोऽपि न गमिष्यति ।

ਸਤਗੁਰੁ ਸੇਵਿ ਗੁਣ ਨਿਧਾਨੁ ਪਾਇਆ ਤਿਸ ਦੀ ਕੀਮ ਨ ਪਾਈ ॥
सतगुरु सेवि गुण निधानु पाइआ तिस दी कीम न पाई ॥

सच्चिगुरुं सेवन् भगवन्तं उत्कर्षनिधिं लभते। तस्य मूल्यं अनुमानितुं न शक्यते।

ਹਰਿ ਪ੍ਰਭੁ ਸਖਾ ਮੀਤੁ ਪ੍ਰਭੁ ਮੇਰਾ ਅੰਤੇ ਹੋਇ ਸਖਾਈ ॥੩॥
हरि प्रभु सखा मीतु प्रभु मेरा अंते होइ सखाई ॥३॥

भगवान् ईश्वरः मम मित्रं सहचरः च अस्ति। ईश्वरः अन्ते मम सहायकः समर्थकः च भविष्यति। ||३||

ਆਪਣੈ ਮਨਿ ਚਿਤਿ ਕਹੈ ਕਹਾਏ ਬਿਨੁ ਗੁਰ ਆਪੁ ਨ ਜਾਈ ॥
आपणै मनि चिति कहै कहाए बिनु गुर आपु न जाई ॥

भवतः चेतनचित्तस्य अन्तः किमपि वदतु, परन्तु गुरुं विना स्वार्थः न निष्कासितः।

ਹਰਿ ਜੀਉ ਦਾਤਾ ਭਗਤਿ ਵਛਲੁ ਹੈ ਕਰਿ ਕਿਰਪਾ ਮੰਨਿ ਵਸਾਈ ॥
हरि जीउ दाता भगति वछलु है करि किरपा मंनि वसाई ॥

प्रियेश्वरः दाता भक्तानां कान्ता। तस्य प्रसादात् मनसि निवसितुं आगच्छति।

ਨਾਨਕ ਸੋਭਾ ਸੁਰਤਿ ਦੇਇ ਪ੍ਰਭੁ ਆਪੇ ਗੁਰਮੁਖਿ ਦੇ ਵਡਿਆਈ ॥੪॥੧੫॥੪੮॥
नानक सोभा सुरति देइ प्रभु आपे गुरमुखि दे वडिआई ॥४॥१५॥४८॥

हे नानक प्रसादात् प्रबुद्धजागरूकतां प्रयच्छति; भगवान् स्वयं गुरमुखं गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति। ||४||१५||४८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਧਨੁ ਜਨਨੀ ਜਿਨਿ ਜਾਇਆ ਧੰਨੁ ਪਿਤਾ ਪਰਧਾਨੁ ॥
धनु जननी जिनि जाइआ धंनु पिता परधानु ॥

धन्या माता या प्रसवम् अकरोत्; धन्यः आदरणीयः पिता सत्गुरुसेवकस्य शान्तिं लभते।

ਸਤਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਪਾਇਆ ਵਿਚਹੁ ਗਇਆ ਗੁਮਾਨੁ ॥
सतगुरु सेवि सुखु पाइआ विचहु गइआ गुमानु ॥

तस्य दम्भदर्पः अन्तः निर्वासितः भवति।

ਦਰਿ ਸੇਵਨਿ ਸੰਤ ਜਨ ਖੜੇ ਪਾਇਨਿ ਗੁਣੀ ਨਿਧਾਨੁ ॥੧॥
दरि सेवनि संत जन खड़े पाइनि गुणी निधानु ॥१॥

भगवतः द्वारे स्थित्वा विनयशीलाः सन्ताः तस्य सेवां कुर्वन्ति; ते उत्कृष्टतायाः निधिं प्राप्नुवन्ति। ||१||

ਮੇਰੇ ਮਨ ਗੁਰ ਮੁਖਿ ਧਿਆਇ ਹਰਿ ਸੋਇ ॥
मेरे मन गुर मुखि धिआइ हरि सोइ ॥

गुरमुख भूत्वा मनसि भगवन्तं ध्याय ।

ਗੁਰ ਕਾ ਸਬਦੁ ਮਨਿ ਵਸੈ ਮਨੁ ਤਨੁ ਨਿਰਮਲੁ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
गुर का सबदु मनि वसै मनु तनु निरमलु होइ ॥१॥ रहाउ ॥

गुरुस्य शबादस्य वचनं मनसः अन्तः तिष्ठति, शरीरं मनः च शुद्धं भवति। ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਘਰਿ ਆਇਆ ਆਪੇ ਮਿਲਿਆ ਆਇ ॥
करि किरपा घरि आइआ आपे मिलिआ आइ ॥

तस्य प्रसादात् सः मम गृहम् आगतः; सः एव मां मिलितुं आगतः।

ਗੁਰਸਬਦੀ ਸਾਲਾਹੀਐ ਰੰਗੇ ਸਹਜਿ ਸੁਭਾਇ ॥
गुरसबदी सालाहीऐ रंगे सहजि सुभाइ ॥

गुरुस्य शब्दानां माध्यमेन तस्य स्तुतिं गायन्तः वयं सहजतया तस्य वर्णेन रञ्जिताः स्मः।

ਸਚੈ ਸਚਿ ਸਮਾਇਆ ਮਿਲਿ ਰਹੈ ਨ ਵਿਛੁੜਿ ਜਾਇ ॥੨॥
सचै सचि समाइआ मिलि रहै न विछुड़ि जाइ ॥२॥

सत्यं भूत्वा वयं सत्येन सह विलीयामः; तस्य सह मिश्रिताः अवशिष्टाः वयं पुनः कदापि न विरहिष्यामः। ||२||

ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੁ ਕਰਿ ਰਹਿਆ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਇ ॥
जो किछु करणा सु करि रहिआ अवरु न करणा जाइ ॥

यत्किमपि कर्तव्यं भगवता करोति। अन्यः कोऽपि किमपि कर्तुं न शक्नोति।

ਚਿਰੀ ਵਿਛੁੰਨੇ ਮੇਲਿਅਨੁ ਸਤਗੁਰ ਪੰਨੈ ਪਾਇ ॥
चिरी विछुंने मेलिअनु सतगुर पंनै पाइ ॥

एतावत्कालं यावत् तस्मात् विरक्ताः पुनः सच्चिगुरुना तस्य सह मिलिताः भवन्ति, यः तान् स्वलेखे गृह्णाति।

ਆਪੇ ਕਾਰ ਕਰਾਇਸੀ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਇ ॥੩॥
आपे कार कराइसी अवरु न करणा जाइ ॥३॥

सः एव सर्वान् कार्येषु नियुङ्क्ते; अन्यत् किमपि कर्तुं न शक्यते। ||३||

ਮਨੁ ਤਨੁ ਰਤਾ ਰੰਗ ਸਿਉ ਹਉਮੈ ਤਜਿ ਵਿਕਾਰ ॥
मनु तनु रता रंग सिउ हउमै तजि विकार ॥

अहङ्कारं भ्रष्टं च त्यजति यस्य मनः शरीरं च भगवतः प्रेम्णा ओतप्रोतम्।

ਅਹਿਨਿਸਿ ਹਿਰਦੈ ਰਵਿ ਰਹੈ ਨਿਰਭਉ ਨਾਮੁ ਨਿਰੰਕਾਰ ॥
अहिनिसि हिरदै रवि रहै निरभउ नामु निरंकार ॥

अहर्निशं एकेश्वरनाम निर्भयं निराकारं हृदि निवसति।

ਨਾਨਕ ਆਪਿ ਮਿਲਾਇਅਨੁ ਪੂਰੈ ਸਬਦਿ ਅਪਾਰ ॥੪॥੧੬॥੪੯॥
नानक आपि मिलाइअनु पूरै सबदि अपार ॥४॥१६॥४९॥

हे नानक, सः अस्मान् स्वेन सह मिश्रयति, स्वस्य शब्दस्य सिद्धस्य, अनन्तस्य वचनस्य माध्यमेन। ||४||१६||४९||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਗੋਵਿਦੁ ਗੁਣੀ ਨਿਧਾਨੁ ਹੈ ਅੰਤੁ ਨ ਪਾਇਆ ਜਾਇ ॥
गोविदु गुणी निधानु है अंतु न पाइआ जाइ ॥

जगतः प्रभुः उत्कृष्टतायाः निधिः अस्ति; तस्य सीमाः न लभ्यन्ते।

ਕਥਨੀ ਬਦਨੀ ਨ ਪਾਈਐ ਹਉਮੈ ਵਿਚਹੁ ਜਾਇ ॥
कथनी बदनी न पाईऐ हउमै विचहु जाइ ॥

न केवलं वचनं मुखेन लभ्यते, अपितु अहङ्कारं अन्तःमूलयित्वा।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430