श्री गुरु ग्रन्थ साहिबः

पुटः - 350


ਜੇ ਸਉ ਵਰ੍ਹਿਆ ਜੀਵਣ ਖਾਣੁ ॥
जे सउ वर्हिआ जीवण खाणु ॥

यदि कश्चित् वर्षशतानि जीवति भक्षयेत् ।

ਖਸਮ ਪਛਾਣੈ ਸੋ ਦਿਨੁ ਪਰਵਾਣੁ ॥੨॥
खसम पछाणै सो दिनु परवाणु ॥२॥

स एव दिवसः शुभः स्यात्, यदा सः स्वेश्वरं गुरुं च परिचिनोति। ||२||

ਦਰਸਨਿ ਦੇਖਿਐ ਦਇਆ ਨ ਹੋਇ ॥
दरसनि देखिऐ दइआ न होइ ॥

याचिकायाः दर्शनं दृष्ट्वा करुणा न प्रजायते।

ਲਏ ਦਿਤੇ ਵਿਣੁ ਰਹੈ ਨ ਕੋਇ ॥
लए दिते विणु रहै न कोइ ॥

न कश्चित् दानं ग्रहणं च विना जीवति।

ਰਾਜਾ ਨਿਆਉ ਕਰੇ ਹਥਿ ਹੋਇ ॥
राजा निआउ करे हथि होइ ॥

नृपः न्यायं करोति यदा तस्य तालुः स्निग्धः भवति।

ਕਹੈ ਖੁਦਾਇ ਨ ਮਾਨੈ ਕੋਇ ॥੩॥
कहै खुदाइ न मानै कोइ ॥३॥

ईश्वरस्य नाम्ना कोऽपि न चाल्यते। ||३||

ਮਾਣਸ ਮੂਰਤਿ ਨਾਨਕੁ ਨਾਮੁ ॥
माणस मूरति नानकु नामु ॥

हे नानक, ते मनुष्याः रूपे नाममात्रे च;

ਕਰਣੀ ਕੁਤਾ ਦਰਿ ਫੁਰਮਾਨੁ ॥
करणी कुता दरि फुरमानु ॥

कर्मणा ते श्वाः - एषः भगवतः न्यायालयस्य आज्ञा।

ਗੁਰਪਰਸਾਦਿ ਜਾਣੈ ਮਿਹਮਾਨੁ ॥
गुरपरसादि जाणै मिहमानु ॥

गुरुप्रसादेन यदि कश्चित् लोके अतिथिं पश्येत् ।

ਤਾ ਕਿਛੁ ਦਰਗਹ ਪਾਵੈ ਮਾਨੁ ॥੪॥੪॥
ता किछु दरगह पावै मानु ॥४॥४॥

ततः भगवतः प्राङ्गणे गौरवं प्राप्नोति। ||४||४||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਜੇਤਾ ਸਬਦੁ ਸੁਰਤਿ ਧੁਨਿ ਤੇਤੀ ਜੇਤਾ ਰੂਪੁ ਕਾਇਆ ਤੇਰੀ ॥
जेता सबदु सुरति धुनि तेती जेता रूपु काइआ तेरी ॥

यावद् शब्दः मनसि, तावत् तव रागः; यावद्रूपं विश्वस्य तावत् तव शरीरं भगवन् ।

ਤੂੰ ਆਪੇ ਰਸਨਾ ਆਪੇ ਬਸਨਾ ਅਵਰੁ ਨ ਦੂਜਾ ਕਹਉ ਮਾਈ ॥੧॥
तूं आपे रसना आपे बसना अवरु न दूजा कहउ माई ॥१॥

त्वमेव जिह्वा त्वमेव नासिका त्वमेव । अन्यं मा वद मातः । ||१||

ਸਾਹਿਬੁ ਮੇਰਾ ਏਕੋ ਹੈ ॥
साहिबु मेरा एको है ॥

मम प्रभुः गुरुः च एकः अस्ति;

ਏਕੋ ਹੈ ਭਾਈ ਏਕੋ ਹੈ ॥੧॥ ਰਹਾਉ ॥
एको है भाई एको है ॥१॥ रहाउ ॥

स एव एकमात्रः; हे दैवभ्रातरः स एव एकः। ||१||विराम||

ਆਪੇ ਮਾਰੇ ਆਪੇ ਛੋਡੈ ਆਪੇ ਲੇਵੈ ਦੇਇ ॥
आपे मारे आपे छोडै आपे लेवै देइ ॥

स्वयं हन्ति, स्वयं च मोचयति; स्वयं ददाति गृह्णाति च।

ਆਪੇ ਵੇਖੈ ਆਪੇ ਵਿਗਸੈ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥੨॥
आपे वेखै आपे विगसै आपे नदरि करेइ ॥२॥

स्वयं पश्यति, स्वयं च आनन्दयति; स्वयं प्रसादकटाक्षं प्रयच्छति। ||२||

ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੋ ਕਰਿ ਰਹਿਆ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਈ ॥
जो किछु करणा सो करि रहिआ अवरु न करणा जाई ॥

यत्किमपि कर्त्तव्यं तदेव करोति । अन्यः कोऽपि किमपि कर्तुं न शक्नोति।

ਜੈਸਾ ਵਰਤੈ ਤੈਸੋ ਕਹੀਐ ਸਭ ਤੇਰੀ ਵਡਿਆਈ ॥੩॥
जैसा वरतै तैसो कहीऐ सभ तेरी वडिआई ॥३॥

यथा सः स्वं प्रक्षेपयति तथा वयं तस्य वर्णनं कुर्मः; एतत् सर्वं तव महिमामहात्म्यं भगवन्। ||३||

ਕਲਿ ਕਲਵਾਲੀ ਮਾਇਆ ਮਦੁ ਮੀਠਾ ਮਨੁ ਮਤਵਾਲਾ ਪੀਵਤੁ ਰਹੈ ॥
कलि कलवाली माइआ मदु मीठा मनु मतवाला पीवतु रहै ॥

कलियुगस्य कृष्णयुगं मद्यस्य पुटम् अस्ति; माया मधुरं मद्यं मत्तं मनः तत् पिबति एव ।

ਆਪੇ ਰੂਪ ਕਰੇ ਬਹੁ ਭਾਂਤੀਂ ਨਾਨਕੁ ਬਪੁੜਾ ਏਵ ਕਹੈ ॥੪॥੫॥
आपे रूप करे बहु भांतीं नानकु बपुड़ा एव कहै ॥४॥५॥

सः एव सर्वविधरूपं धारयति; एवं दरिद्रः नानकः वदति। ||४||५||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਵਾਜਾ ਮਤਿ ਪਖਾਵਜੁ ਭਾਉ ॥
वाजा मति पखावजु भाउ ॥

बुद्धिं वाद्यं कुरु, डमरीं च प्रेम करोतु;

ਹੋਇ ਅਨੰਦੁ ਸਦਾ ਮਨਿ ਚਾਉ ॥
होइ अनंदु सदा मनि चाउ ॥

एवं ते मनसि आनन्दः स्थायिसुखश्च भविष्यति।

ਏਹਾ ਭਗਤਿ ਏਹੋ ਤਪ ਤਾਉ ॥
एहा भगति एहो तप ताउ ॥

इयं भक्तिपूजा, एषा च तपस्याभ्यासः।

ਇਤੁ ਰੰਗਿ ਨਾਚਹੁ ਰਖਿ ਰਖਿ ਪਾਉ ॥੧॥
इतु रंगि नाचहु रखि रखि पाउ ॥१॥

अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||१||

ਪੂਰੇ ਤਾਲ ਜਾਣੈ ਸਾਲਾਹ ॥
पूरे ताल जाणै सालाह ॥

सम्यक् ताडनं भगवतः स्तुतिं विद्धि;

ਹੋਰੁ ਨਚਣਾ ਖੁਸੀਆ ਮਨ ਮਾਹ ॥੧॥ ਰਹਾਉ ॥
होरु नचणा खुसीआ मन माह ॥१॥ रहाउ ॥

अन्ये नृत्याः मनसि क्षणिकं सुखं एव उत्पादयन्ति। ||१||विराम||

ਸਤੁ ਸੰਤੋਖੁ ਵਜਹਿ ਦੁਇ ਤਾਲ ॥
सतु संतोखु वजहि दुइ ताल ॥

सत्यस्य सन्तोषस्य च झङ्कारद्वयं वादयन्तु।

ਪੈਰੀ ਵਾਜਾ ਸਦਾ ਨਿਹਾਲ ॥
पैरी वाजा सदा निहाल ॥

भवतः नूपुरघण्टाः भगवतः स्थायिदृष्टिः भवतु।

ਰਾਗੁ ਨਾਦੁ ਨਹੀ ਦੂਜਾ ਭਾਉ ॥
रागु नादु नही दूजा भाउ ॥

भवतः सामञ्जस्यं सङ्गीतं च द्वैतस्य निराकरणं भवतु।

ਇਤੁ ਰੰਗਿ ਨਾਚਹੁ ਰਖਿ ਰਖਿ ਪਾਉ ॥੨॥
इतु रंगि नाचहु रखि रखि पाउ ॥२॥

अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||२||

ਭਉ ਫੇਰੀ ਹੋਵੈ ਮਨ ਚੀਤਿ ॥
भउ फेरी होवै मन चीति ॥

हृदयस्य मनसः च अन्तः ईश्वरस्य भयं भवतः भ्रमणनृत्यं भवतु,

ਬਹਦਿਆ ਉਠਦਿਆ ਨੀਤਾ ਨੀਤਿ ॥
बहदिआ उठदिआ नीता नीति ॥

उपविष्टः वा स्थितः वा भवतु।

ਲੇਟਣਿ ਲੇਟਿ ਜਾਣੈ ਤਨੁ ਸੁਆਹੁ ॥
लेटणि लेटि जाणै तनु सुआहु ॥

रजसि परिभ्रमणं शरीरं भस्ममात्रमिति ज्ञातव्यम् ।

ਇਤੁ ਰੰਗਿ ਨਾਚਹੁ ਰਖਿ ਰਖਿ ਪਾਉ ॥੩॥
इतु रंगि नाचहु रखि रखि पाउ ॥३॥

अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||३||

ਸਿਖ ਸਭਾ ਦੀਖਿਆ ਕਾ ਭਾਉ ॥
सिख सभा दीखिआ का भाउ ॥

शिष्याणां, शिक्षाप्रेमीनां छात्राणां सङ्गतिं धारयन्तु।

ਗੁਰਮੁਖਿ ਸੁਣਣਾ ਸਾਚਾ ਨਾਉ ॥
गुरमुखि सुणणा साचा नाउ ॥

गुरमुखत्वेन सत्यनाम शृणुत।

ਨਾਨਕ ਆਖਣੁ ਵੇਰਾ ਵੇਰ ॥
नानक आखणु वेरा वेर ॥

नानक जपे, पुनः पुनः।

ਇਤੁ ਰੰਗਿ ਨਾਚਹੁ ਰਖਿ ਰਖਿ ਪੈਰ ॥੪॥੬॥
इतु रंगि नाचहु रखि रखि पैर ॥४॥६॥

अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||४||६||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਪਉਣੁ ਉਪਾਇ ਧਰੀ ਸਭ ਧਰਤੀ ਜਲ ਅਗਨੀ ਕਾ ਬੰਧੁ ਕੀਆ ॥
पउणु उपाइ धरी सभ धरती जल अगनी का बंधु कीआ ॥

सः वायुं सृष्टवान्, सः च सर्वं जगत् समर्थयति; सः जलं अग्निं च एकत्र बद्धवान्।

ਅੰਧੁਲੈ ਦਹਸਿਰਿ ਮੂੰਡੁ ਕਟਾਇਆ ਰਾਵਣੁ ਮਾਰਿ ਕਿਆ ਵਡਾ ਭਇਆ ॥੧॥
अंधुलै दहसिरि मूंडु कटाइआ रावणु मारि किआ वडा भइआ ॥१॥

अन्धः दशशिरः रावणः शिरः छिन्नवान्, किन्तु तस्य वधेन किं महत्त्वं प्राप्तम्? ||१||

ਕਿਆ ਉਪਮਾ ਤੇਰੀ ਆਖੀ ਜਾਇ ॥
किआ उपमा तेरी आखी जाइ ॥

तव कानि महिमाः जपितुं शक्यन्ते ?

ਤੂੰ ਸਰਬੇ ਪੂਰਿ ਰਹਿਆ ਲਿਵ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
तूं सरबे पूरि रहिआ लिव लाइ ॥१॥ रहाउ ॥

त्वं सर्वत्र सर्वथा व्याप्तः असि; त्वं सर्वान् प्रेम्णा पोषयसि च। ||१||विराम||

ਜੀਅ ਉਪਾਇ ਜੁਗਤਿ ਹਥਿ ਕੀਨੀ ਕਾਲੀ ਨਥਿ ਕਿਆ ਵਡਾ ਭਇਆ ॥
जीअ उपाइ जुगति हथि कीनी काली नथि किआ वडा भइआ ॥

त्वया सर्वाणि भूतानि सृष्टानि, त्वं च हस्ते जगत् धारयसि; कृष्णा इव कृष्णस्य नासिकायां वलयम् स्थापनं किं महत्त्वम्?

ਕਿਸੁ ਤੂੰ ਪੁਰਖੁ ਜੋਰੂ ਕਉਣ ਕਹੀਐ ਸਰਬ ਨਿਰੰਤਰਿ ਰਵਿ ਰਹਿਆ ॥੨॥
किसु तूं पुरखु जोरू कउण कहीऐ सरब निरंतरि रवि रहिआ ॥२॥

त्वं कस्य पतिः ? का तव भार्या ? त्वं सूक्ष्मतया प्रसारितः सर्वेषु व्याप्तः। ||२||

ਨਾਲਿ ਕੁਟੰਬੁ ਸਾਥਿ ਵਰਦਾਤਾ ਬ੍ਰਹਮਾ ਭਾਲਣ ਸ੍ਰਿਸਟਿ ਗਇਆ ॥
नालि कुटंबु साथि वरदाता ब्रहमा भालण स्रिसटि गइआ ॥

ब्रह्मा आशिषप्रदः पद्मकाण्डं बन्धुभिः सह विश्वस्य व्याप्तिम् अन्वेष्टुं प्रविशत्।

ਆਗੈ ਅੰਤੁ ਨ ਪਾਇਓ ਤਾ ਕਾ ਕੰਸੁ ਛੇਦਿ ਕਿਆ ਵਡਾ ਭਇਆ ॥੩॥
आगै अंतु न पाइओ ता का कंसु छेदि किआ वडा भइआ ॥३॥

अग्रे गत्वा सः तस्य सीमां न प्राप्नोत्; कंसं नृपं हत्वा किं महिमा लब्धम्? ||३||

ਰਤਨ ਉਪਾਇ ਧਰੇ ਖੀਰੁ ਮਥਿਆ ਹੋਰਿ ਭਖਲਾਏ ਜਿ ਅਸੀ ਕੀਆ ॥
रतन उपाइ धरे खीरु मथिआ होरि भखलाए जि असी कीआ ॥

क्षीराब्धिमथनेन रत्नानि उत्पन्नानि नीतानि च । अन्ये देवाः उद्घोषितवन्तः वयमेव एतत् कृतवन्तः!


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430