यदि कश्चित् वर्षशतानि जीवति भक्षयेत् ।
स एव दिवसः शुभः स्यात्, यदा सः स्वेश्वरं गुरुं च परिचिनोति। ||२||
याचिकायाः दर्शनं दृष्ट्वा करुणा न प्रजायते।
न कश्चित् दानं ग्रहणं च विना जीवति।
नृपः न्यायं करोति यदा तस्य तालुः स्निग्धः भवति।
ईश्वरस्य नाम्ना कोऽपि न चाल्यते। ||३||
हे नानक, ते मनुष्याः रूपे नाममात्रे च;
कर्मणा ते श्वाः - एषः भगवतः न्यायालयस्य आज्ञा।
गुरुप्रसादेन यदि कश्चित् लोके अतिथिं पश्येत् ।
ततः भगवतः प्राङ्गणे गौरवं प्राप्नोति। ||४||४||
आसा, प्रथम मेहल : १.
यावद् शब्दः मनसि, तावत् तव रागः; यावद्रूपं विश्वस्य तावत् तव शरीरं भगवन् ।
त्वमेव जिह्वा त्वमेव नासिका त्वमेव । अन्यं मा वद मातः । ||१||
मम प्रभुः गुरुः च एकः अस्ति;
स एव एकमात्रः; हे दैवभ्रातरः स एव एकः। ||१||विराम||
स्वयं हन्ति, स्वयं च मोचयति; स्वयं ददाति गृह्णाति च।
स्वयं पश्यति, स्वयं च आनन्दयति; स्वयं प्रसादकटाक्षं प्रयच्छति। ||२||
यत्किमपि कर्त्तव्यं तदेव करोति । अन्यः कोऽपि किमपि कर्तुं न शक्नोति।
यथा सः स्वं प्रक्षेपयति तथा वयं तस्य वर्णनं कुर्मः; एतत् सर्वं तव महिमामहात्म्यं भगवन्। ||३||
कलियुगस्य कृष्णयुगं मद्यस्य पुटम् अस्ति; माया मधुरं मद्यं मत्तं मनः तत् पिबति एव ।
सः एव सर्वविधरूपं धारयति; एवं दरिद्रः नानकः वदति। ||४||५||
आसा, प्रथम मेहल : १.
बुद्धिं वाद्यं कुरु, डमरीं च प्रेम करोतु;
एवं ते मनसि आनन्दः स्थायिसुखश्च भविष्यति।
इयं भक्तिपूजा, एषा च तपस्याभ्यासः।
अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||१||
सम्यक् ताडनं भगवतः स्तुतिं विद्धि;
अन्ये नृत्याः मनसि क्षणिकं सुखं एव उत्पादयन्ति। ||१||विराम||
सत्यस्य सन्तोषस्य च झङ्कारद्वयं वादयन्तु।
भवतः नूपुरघण्टाः भगवतः स्थायिदृष्टिः भवतु।
भवतः सामञ्जस्यं सङ्गीतं च द्वैतस्य निराकरणं भवतु।
अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||२||
हृदयस्य मनसः च अन्तः ईश्वरस्य भयं भवतः भ्रमणनृत्यं भवतु,
उपविष्टः वा स्थितः वा भवतु।
रजसि परिभ्रमणं शरीरं भस्ममात्रमिति ज्ञातव्यम् ।
अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||३||
शिष्याणां, शिक्षाप्रेमीनां छात्राणां सङ्गतिं धारयन्तु।
गुरमुखत्वेन सत्यनाम शृणुत।
नानक जपे, पुनः पुनः।
अतः अस्मिन् प्रेम्णि नृत्यं कुर्वन्तु, पादैः ताडनं च धारयन्तु। ||४||६||
आसा, प्रथम मेहल : १.
सः वायुं सृष्टवान्, सः च सर्वं जगत् समर्थयति; सः जलं अग्निं च एकत्र बद्धवान्।
अन्धः दशशिरः रावणः शिरः छिन्नवान्, किन्तु तस्य वधेन किं महत्त्वं प्राप्तम्? ||१||
तव कानि महिमाः जपितुं शक्यन्ते ?
त्वं सर्वत्र सर्वथा व्याप्तः असि; त्वं सर्वान् प्रेम्णा पोषयसि च। ||१||विराम||
त्वया सर्वाणि भूतानि सृष्टानि, त्वं च हस्ते जगत् धारयसि; कृष्णा इव कृष्णस्य नासिकायां वलयम् स्थापनं किं महत्त्वम्?
त्वं कस्य पतिः ? का तव भार्या ? त्वं सूक्ष्मतया प्रसारितः सर्वेषु व्याप्तः। ||२||
ब्रह्मा आशिषप्रदः पद्मकाण्डं बन्धुभिः सह विश्वस्य व्याप्तिम् अन्वेष्टुं प्रविशत्।
अग्रे गत्वा सः तस्य सीमां न प्राप्नोत्; कंसं नृपं हत्वा किं महिमा लब्धम्? ||३||
क्षीराब्धिमथनेन रत्नानि उत्पन्नानि नीतानि च । अन्ये देवाः उद्घोषितवन्तः वयमेव एतत् कृतवन्तः!