So speaks KALL: फलप्रदं यस्य जीवनं गुरु अमरदासेन सह मिलति, ईश्वरस्य प्रकाशेन दीप्तम्। ||८||
तस्य दक्षिणहस्ते पद्मस्य चिह्नम् अस्ति; सिद्धयः अलौकिकाः आध्यात्मिकशक्तयः तस्य आज्ञां प्रतीक्षन्ते।
तस्य वामे लौकिकशक्तयः त्रिलोकमोहकाः ।
अवाच्यः प्रभुः हृदये तिष्ठति; स एव एतत् आनन्दं जानाति।
गुरु अमर दास भगवत्प्रेम ओतप्रोत भक्तिवचनमुच्चारयति।
तस्य ललाटे भगवतः दयायाः यथार्थचिह्नम् अस्ति; संपीडिताञ्जलिः कल्लः तं ध्यायति।
यस्य गुरुणा प्रमाणितसत्यगुरुना सह मिलति, तस्य सर्वकामाः सिद्धाः भवन्ति। ||९||
गुरु अमरदासस्य मार्गे ये पादाः चरन्ति ते परं फलप्रदाः।
गुरु अमर दासस्य चरणस्पर्शकाः हस्ताः परं फलप्रदाः।
गुरु अमर दास स्तुतिमुच्चारयति या जिह्वा परं फलप्रदम्।
परं फलदाः चक्षुः ये पश्यन्ति गुरु अमर दासः।
गुरु अमरदासस्तुतिं शृण्वन्ति कर्णाः परं फलदाः |
फलप्रदं हृदयं यस्मिन् जगत्पिता गुरु अमर दासः स्वयं वसति।
फलयुक्तं शिरः इति गुरु अमरदासस्य समक्षं सदा नमति जालापः। ||१||१०||
न ते दुःखं न क्षुधां प्राप्नुवन्ति, न च ते दरिद्राः इति वक्तुं शक्यन्ते।
न शोचन्ते, तेषां सीमाः न लभ्यन्ते।
अन्यस्य न सेवन्ते शतसहस्राणां तु दानं ददति ।
ते सुन्दरेषु कालीनेषु उपविशन्ति; ते इच्छानुसारं स्थापयन्ति विस्थापयन्ति च।
ते लोके शान्तिं लभन्ते, शत्रुमध्ये निर्भयेन जीवन्ति च।
फलदाः समृद्धाः च इति जालपः । गुरु अमर दास तेषु प्रसन्नः भवति। ||२||११||
एकस्य भगवतः विषये पठसि, तं मनसि निक्षिपसि; त्वं एकमेव भगवन्तं साक्षात्करोषि।
नेत्रेण वचनेन च त्वं एकेश्वरे निवससि; अन्यं विश्रामस्थानं न जानासि ।
एकेश्वरं स्वप्नतः जानासि, जागृते च एकेश्वरम्। त्वं एकस्मिन् लीनः असि।
एकसप्ततिवर्षे त्वं अविनाशिनं प्रति गन्तुं प्रवृत्तः ।
एकेश्वरः शतसहस्ररूपधरः न दृश्यते । एक एव सः वर्णयितुं शक्यते।
तथा वदति जालापः- हे गुरु अमर दास, त्वं एकेश्वरं स्पृहयसि, एकेश्वरे एव विश्वासं करोषि। ||३||१२||
या बोधः जय दावः गृहीतवान्, या बोधः नाम दयवः व्याप्तः,
या अवगमनं त्रिलोचनस्य चेतने आसीत्, भक्तेन कबीरेण च ज्ञाता,
येन रुक्माङ्गदः सततं भगवन्तं ध्यायन् दैवभ्रातरः।
यत् अम्ब्रेकं प्रह्लादं च विश्वेश्वरस्य अभयारण्यम् अन्वेष्टुं नीतवान्, येन च तान् मोक्षं प्राप्तवान्
वदति JALL यत् उदात्तबोधेन भवन्तं लोभं, क्रोधं, कामं च त्यक्त्वा मार्गं ज्ञातुं च नीतवान्।
गुरु अमर दासः भगवतः स्वभक्तः; तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मुक्तः भवति। ||४||१३||
गुरु अमर दास से मिलकर पृथिवी पाप से शुद्ध होता है।
सिद्धाः साधकाः च गुरु अमरदास इत्यनेन सह मिलितुं आकांक्षन्ति।
गुरु अमर दास इत्यनेन सह मिलित्वा मर्त्यः भगवन्तं ध्यायति, तस्य यात्रायाः अन्त्यं भवति।
गुरु अमर दास इत्यनेन सह मिलित्वा निर्भयः भगवान् प्राप्यते, पुनर्जन्मचक्रस्य च समाप्तिः भवति।