श्री गुरु ग्रन्थ साहिबः

पुटः - 1419


ਮਾਇਆ ਮੋਹੁ ਨ ਚੁਕਈ ਮਰਿ ਜੰਮਹਿ ਵਾਰੋ ਵਾਰ ॥
माइआ मोहु न चुकई मरि जंमहि वारो वार ॥

तेषां मायासङ्गः न निवर्तते; ते म्रियन्ते, पुनर्जन्ममात्रं, पुनः पुनः।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਪਾਇਆ ਅਤਿ ਤਿਸਨਾ ਤਜਿ ਵਿਕਾਰ ॥
सतिगुरु सेवि सुखु पाइआ अति तिसना तजि विकार ॥

सच्चे गुरुं सेवन्, शान्तिः लभ्यते; तीव्रकामना भ्रष्टाचारश्च परित्यज्यते।

ਜਨਮ ਮਰਨ ਕਾ ਦੁਖੁ ਗਇਆ ਜਨ ਨਾਨਕ ਸਬਦੁ ਬੀਚਾਰਿ ॥੪੯॥
जनम मरन का दुखु गइआ जन नानक सबदु बीचारि ॥४९॥

मृत्युजन्मदुःखानि हरन्ति; सेवकः नानकः शाबादस्य वचनं चिन्तयति। ||४९||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇ ਮਨ ਹਰਿ ਦਰਗਹ ਪਾਵਹਿ ਮਾਨੁ ॥
हरि हरि नामु धिआइ मन हरि दरगह पावहि मानु ॥

हर हर हर मर्त्यं नाम ध्याय भगवतः प्राङ्गणे गौरवं प्राप्स्यसि।

ਕਿਲਵਿਖ ਪਾਪ ਸਭਿ ਕਟੀਅਹਿ ਹਉਮੈ ਚੁਕੈ ਗੁਮਾਨੁ ॥
किलविख पाप सभि कटीअहि हउमै चुकै गुमानु ॥

सर्वाणि पापानि घोराणि दोषाणि च हरन्ति, दम्भ-अहङ्कार-विमोचनं च भविष्यसि ।

ਗੁਰਮੁਖਿ ਕਮਲੁ ਵਿਗਸਿਆ ਸਭੁ ਆਤਮ ਬ੍ਰਹਮੁ ਪਛਾਨੁ ॥
गुरमुखि कमलु विगसिआ सभु आतम ब्रहमु पछानु ॥

गुरमुखस्य हृदयकमलं प्रफुल्लितं भवति, सर्वेषां आत्मानं ईश्वरं साक्षात्करोति।

ਹਰਿ ਹਰਿ ਕਿਰਪਾ ਧਾਰਿ ਪ੍ਰਭ ਜਨ ਨਾਨਕ ਜਪਿ ਹਰਿ ਨਾਮੁ ॥੫੦॥
हरि हरि किरपा धारि प्रभ जन नानक जपि हरि नामु ॥५०॥

भृत्य नानकस्य उपरि कृपां कुरु भगवन्, भगवतः नाम जपेत् । ||५०||

ਧਨਾਸਰੀ ਧਨਵੰਤੀ ਜਾਣੀਐ ਭਾਈ ਜਾਂ ਸਤਿਗੁਰ ਕੀ ਕਾਰ ਕਮਾਇ ॥
धनासरी धनवंती जाणीऐ भाई जां सतिगुर की कार कमाइ ॥

धनासरीयां आत्मावधूः सच्चिगुरुकार्यं कुर्वन्ती हे दैवभ्रातरः धनिकः इति ज्ञायते।

ਤਨੁ ਮਨੁ ਸਉਪੇ ਜੀਅ ਸਉ ਭਾਈ ਲਏ ਹੁਕਮਿ ਫਿਰਾਉ ॥
तनु मनु सउपे जीअ सउ भाई लए हुकमि फिराउ ॥

सा देहं, मनः, आत्मानं च समर्पयति, हे दैवभ्रातरः, तस्य आज्ञानुसारं च जीवति।

ਜਹ ਬੈਸਾਵਹਿ ਬੈਸਹ ਭਾਈ ਜਹ ਭੇਜਹਿ ਤਹ ਜਾਉ ॥
जह बैसावहि बैसह भाई जह भेजहि तह जाउ ॥

अहं यत्र उपविष्टुं इच्छति तत्र उपविशामि, हे दैवभ्रातरः; यत्र यत्र मां प्रेषयति तत्र अहं गच्छामि।

ਏਵਡੁ ਧਨੁ ਹੋਰੁ ਕੋ ਨਹੀ ਭਾਈ ਜੇਵਡੁ ਸਚਾ ਨਾਉ ॥
एवडु धनु होरु को नही भाई जेवडु सचा नाउ ॥

अन्यत् धनं तावत् महत् नास्ति हे दैवभ्रातरः; तादृशं सत्यनामस्य माहात्म्यम्।

ਸਦਾ ਸਚੇ ਕੇ ਗੁਣ ਗਾਵਾਂ ਭਾਈ ਸਦਾ ਸਚੇ ਕੈ ਸੰਗਿ ਰਹਾਉ ॥
सदा सचे के गुण गावां भाई सदा सचे कै संगि रहाउ ॥

सदा भगवतः महिमा स्तुतिं गायामि; अहं सदा सत्येन सह तिष्ठामि।

ਪੈਨਣੁ ਗੁਣ ਚੰਗਿਆਈਆ ਭਾਈ ਆਪਣੀ ਪਤਿ ਕੇ ਸਾਦ ਆਪੇ ਖਾਇ ॥
पैनणु गुण चंगिआईआ भाई आपणी पति के साद आपे खाइ ॥

अतः तस्य गौरवपूर्णगुणसद्भावस्य वस्त्रं धारयन्तु हे दैवभ्रातरः; खादन्तु, स्वस्य मानस्य स्वादं च भोजयन्तु।

ਤਿਸ ਕਾ ਕਿਆ ਸਾਲਾਹੀਐ ਭਾਈ ਦਰਸਨ ਕਉ ਬਲਿ ਜਾਇ ॥
तिस का किआ सालाहीऐ भाई दरसन कउ बलि जाइ ॥

कथं तं स्तुविष्यामि दैवभ्रातरः | अहं तस्य दर्शनस्य भगवद्दर्शनस्य बलिदानम्।

ਸਤਿਗੁਰ ਵਿਚਿ ਵਡੀਆ ਵਡਿਆਈਆ ਭਾਈ ਕਰਮਿ ਮਿਲੈ ਤਾਂ ਪਾਇ ॥
सतिगुर विचि वडीआ वडिआईआ भाई करमि मिलै तां पाइ ॥

महान् सच्चिद्गुरुस्य महिमामहात्म्यं हे दैवभ्रातरः; यदि सुकर्मणा धन्यः स लभ्यते।

ਇਕਿ ਹੁਕਮੁ ਮੰਨਿ ਨ ਜਾਣਨੀ ਭਾਈ ਦੂਜੈ ਭਾਇ ਫਿਰਾਇ ॥
इकि हुकमु मंनि न जाणनी भाई दूजै भाइ फिराइ ॥

केचन तस्य आज्ञायाः हुकमस्य अधीनतां न जानन्ति, हे दैवभ्रातरः; द्वैतप्रेमेण नष्टाः परिभ्रमन्ति।

ਸੰਗਤਿ ਢੋਈ ਨਾ ਮਿਲੈ ਭਾਈ ਬੈਸਣਿ ਮਿਲੈ ਨ ਥਾਉ ॥
संगति ढोई ना मिलै भाई बैसणि मिलै न थाउ ॥

संगते विश्रामस्थानं न प्राप्नुवन्ति हे दैवभ्रातरः; ते उपविष्टुं स्थानं न प्राप्नुवन्ति।

ਨਾਨਕ ਹੁਕਮੁ ਤਿਨਾ ਮਨਾਇਸੀ ਭਾਈ ਜਿਨਾ ਧੁਰੇ ਕਮਾਇਆ ਨਾਉ ॥
नानक हुकमु तिना मनाइसी भाई जिना धुरे कमाइआ नाउ ॥

नानक: ते एव तस्य आज्ञां वशन्ति, हे दैवभ्रातरः, ये नाम जीवितुं पूर्वनियताः सन्ति।

ਤਿਨੑ ਵਿਟਹੁ ਹਉ ਵਾਰਿਆ ਭਾਈ ਤਿਨ ਕਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਉ ॥੫੧॥
तिन विटहु हउ वारिआ भाई तिन कउ सद बलिहारै जाउ ॥५१॥

अहं तेभ्यः यज्ञः अस्मि, हे दैवभ्रातरः, अहं तेषां सदा यज्ञः अस्मि। ||५१||

ਸੇ ਦਾੜੀਆਂ ਸਚੀਆ ਜਿ ਗੁਰ ਚਰਨੀ ਲਗੰਨਿੑ ॥
से दाड़ीआं सचीआ जि गुर चरनी लगंनि ॥

तानि दाढ्यानि सत्यगुरुपादं मृजन्ति।

ਅਨਦਿਨੁ ਸੇਵਨਿ ਗੁਰੁ ਆਪਣਾ ਅਨਦਿਨੁ ਅਨਦਿ ਰਹੰਨਿੑ ॥
अनदिनु सेवनि गुरु आपणा अनदिनु अनदि रहंनि ॥

ये स्वगुरुं निशादिनं सेवन्ते, ते आनन्देन वसन्ति रात्रौ दिवा।

ਨਾਨਕ ਸੇ ਮੁਹ ਸੋਹਣੇ ਸਚੈ ਦਰਿ ਦਿਸੰਨਿੑ ॥੫੨॥
नानक से मुह सोहणे सचै दरि दिसंनि ॥५२॥

सच्चे भगवतः प्राङ्गणे तेषां मुखानि सुन्दराणि दृश्यन्ते नानक। ||५२||

ਮੁਖ ਸਚੇ ਸਚੁ ਦਾੜੀਆ ਸਚੁ ਬੋਲਹਿ ਸਚੁ ਕਮਾਹਿ ॥
मुख सचे सचु दाड़ीआ सचु बोलहि सचु कमाहि ॥

सत्यं मुखं सत्यं च दाढ्यम्, सत्यं वदतां सत्यं जीवन्ति।

ਸਚਾ ਸਬਦੁ ਮਨਿ ਵਸਿਆ ਸਤਿਗੁਰ ਮਾਂਹਿ ਸਮਾਂਹਿ ॥
सचा सबदु मनि वसिआ सतिगुर मांहि समांहि ॥

शबदस्य सत्यं वचनं तेषां मनसि तिष्ठति; ते सच्चे गुरवे लीनाः भवन्ति।

ਸਚੀ ਰਾਸੀ ਸਚੁ ਧਨੁ ਉਤਮ ਪਦਵੀ ਪਾਂਹਿ ॥
सची रासी सचु धनु उतम पदवी पांहि ॥

सत्यं तेषां राजधानी, सत्यं च तेषां धनम्; ते परमपदवीं धन्याः भवन्ति।

ਸਚੁ ਸੁਣਹਿ ਸਚੁ ਮੰਨਿ ਲੈਨਿ ਸਚੀ ਕਾਰ ਕਮਾਹਿ ॥
सचु सुणहि सचु मंनि लैनि सची कार कमाहि ॥

ते सत्यं शृण्वन्ति, ते सत्यं विश्वसन्ति; ते सत्ये कार्यं कुर्वन्ति, कार्यं च कुर्वन्ति।

ਸਚੀ ਦਰਗਹ ਬੈਸਣਾ ਸਚੇ ਮਾਹਿ ਸਮਾਹਿ ॥
सची दरगह बैसणा सचे माहि समाहि ॥

तेषां सच्चिदानन्दस्य प्राङ्गणे स्थानं दीयते; ते सत्येश्वरे लीना भवन्ति।

ਨਾਨਕ ਵਿਣੁ ਸਤਿਗੁਰ ਸਚੁ ਨ ਪਾਈਐ ਮਨਮੁਖ ਭੂਲੇ ਜਾਂਹਿ ॥੫੩॥
नानक विणु सतिगुर सचु न पाईऐ मनमुख भूले जांहि ॥५३॥

सच्चिगुरुं विना नानक सच्चे भगवान् न लभ्यते। स्वेच्छा मनमुखाः प्रयान्ति नष्टाः परिभ्रमन्तः | ||५३||

ਬਾਬੀਹਾ ਪ੍ਰਿਉ ਪ੍ਰਿਉ ਕਰੇ ਜਲਨਿਧਿ ਪ੍ਰੇਮ ਪਿਆਰਿ ॥
बाबीहा प्रिउ प्रिउ करे जलनिधि प्रेम पिआरि ॥

वर्षपक्षी रोदिति, "प्री-ओ! प्री-ओ! प्रियः! प्रियः!" सा निधिं, जलं प्रति प्रेम्णा अस्ति।

ਗੁਰ ਮਿਲੇ ਸੀਤਲ ਜਲੁ ਪਾਇਆ ਸਭਿ ਦੂਖ ਨਿਵਾਰਣਹਾਰੁ ॥
गुर मिले सीतल जलु पाइआ सभि दूख निवारणहारु ॥

गुरुणा सह मिलित्वा शीतलं शान्तं जलं प्राप्यते सर्वदुःखं हरति।

ਤਿਸ ਚੁਕੈ ਸਹਜੁ ਊਪਜੈ ਚੁਕੈ ਕੂਕ ਪੁਕਾਰ ॥
तिस चुकै सहजु ऊपजै चुकै कूक पुकार ॥

मम तृष्णा शमिता, सहजं शान्तिः, शान्तिः च प्रवहति; मम आक्रोशः, दुःखस्य क्रन्दनः च अतीताः।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਾਂਤਿ ਹੋਇ ਨਾਮੁ ਰਖਹੁ ਉਰਿ ਧਾਰਿ ॥੫੪॥
नानक गुरमुखि सांति होइ नामु रखहु उरि धारि ॥५४॥

हे नानक गुरमुखाः शान्ताः शान्ताः च; ते नाम भगवतः नाम हृदयान्तरे निक्षिपन्ति। ||५४||

ਬਾਬੀਹਾ ਤੂੰ ਸਚੁ ਚਉ ਸਚੇ ਸਉ ਲਿਵ ਲਾਇ ॥
बाबीहा तूं सचु चउ सचे सउ लिव लाइ ॥

सच्चिदानन्दं वृष्टिपक्षि सच्चिदानन्दं सच्चिदं भव ।

ਬੋਲਿਆ ਤੇਰਾ ਥਾਇ ਪਵੈ ਗੁਰਮੁਖਿ ਹੋਇ ਅਲਾਇ ॥
बोलिआ तेरा थाइ पवै गुरमुखि होइ अलाइ ॥

तव वचनं स्वीकृतं अनुमोदितं च, यदि गुरमुखं वदसि।

ਸਬਦੁ ਚੀਨਿ ਤਿਖ ਉਤਰੈ ਮੰਨਿ ਲੈ ਰਜਾਇ ॥
सबदु चीनि तिख उतरै मंनि लै रजाइ ॥

शबदं स्मर, तव तृष्णा निवृत्ता भविष्यति; भगवतः इच्छायाः समर्पणं कुर्वन्तु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430