तेषां मायासङ्गः न निवर्तते; ते म्रियन्ते, पुनर्जन्ममात्रं, पुनः पुनः।
सच्चे गुरुं सेवन्, शान्तिः लभ्यते; तीव्रकामना भ्रष्टाचारश्च परित्यज्यते।
मृत्युजन्मदुःखानि हरन्ति; सेवकः नानकः शाबादस्य वचनं चिन्तयति। ||४९||
हर हर हर मर्त्यं नाम ध्याय भगवतः प्राङ्गणे गौरवं प्राप्स्यसि।
सर्वाणि पापानि घोराणि दोषाणि च हरन्ति, दम्भ-अहङ्कार-विमोचनं च भविष्यसि ।
गुरमुखस्य हृदयकमलं प्रफुल्लितं भवति, सर्वेषां आत्मानं ईश्वरं साक्षात्करोति।
भृत्य नानकस्य उपरि कृपां कुरु भगवन्, भगवतः नाम जपेत् । ||५०||
धनासरीयां आत्मावधूः सच्चिगुरुकार्यं कुर्वन्ती हे दैवभ्रातरः धनिकः इति ज्ञायते।
सा देहं, मनः, आत्मानं च समर्पयति, हे दैवभ्रातरः, तस्य आज्ञानुसारं च जीवति।
अहं यत्र उपविष्टुं इच्छति तत्र उपविशामि, हे दैवभ्रातरः; यत्र यत्र मां प्रेषयति तत्र अहं गच्छामि।
अन्यत् धनं तावत् महत् नास्ति हे दैवभ्रातरः; तादृशं सत्यनामस्य माहात्म्यम्।
सदा भगवतः महिमा स्तुतिं गायामि; अहं सदा सत्येन सह तिष्ठामि।
अतः तस्य गौरवपूर्णगुणसद्भावस्य वस्त्रं धारयन्तु हे दैवभ्रातरः; खादन्तु, स्वस्य मानस्य स्वादं च भोजयन्तु।
कथं तं स्तुविष्यामि दैवभ्रातरः | अहं तस्य दर्शनस्य भगवद्दर्शनस्य बलिदानम्।
महान् सच्चिद्गुरुस्य महिमामहात्म्यं हे दैवभ्रातरः; यदि सुकर्मणा धन्यः स लभ्यते।
केचन तस्य आज्ञायाः हुकमस्य अधीनतां न जानन्ति, हे दैवभ्रातरः; द्वैतप्रेमेण नष्टाः परिभ्रमन्ति।
संगते विश्रामस्थानं न प्राप्नुवन्ति हे दैवभ्रातरः; ते उपविष्टुं स्थानं न प्राप्नुवन्ति।
नानक: ते एव तस्य आज्ञां वशन्ति, हे दैवभ्रातरः, ये नाम जीवितुं पूर्वनियताः सन्ति।
अहं तेभ्यः यज्ञः अस्मि, हे दैवभ्रातरः, अहं तेषां सदा यज्ञः अस्मि। ||५१||
तानि दाढ्यानि सत्यगुरुपादं मृजन्ति।
ये स्वगुरुं निशादिनं सेवन्ते, ते आनन्देन वसन्ति रात्रौ दिवा।
सच्चे भगवतः प्राङ्गणे तेषां मुखानि सुन्दराणि दृश्यन्ते नानक। ||५२||
सत्यं मुखं सत्यं च दाढ्यम्, सत्यं वदतां सत्यं जीवन्ति।
शबदस्य सत्यं वचनं तेषां मनसि तिष्ठति; ते सच्चे गुरवे लीनाः भवन्ति।
सत्यं तेषां राजधानी, सत्यं च तेषां धनम्; ते परमपदवीं धन्याः भवन्ति।
ते सत्यं शृण्वन्ति, ते सत्यं विश्वसन्ति; ते सत्ये कार्यं कुर्वन्ति, कार्यं च कुर्वन्ति।
तेषां सच्चिदानन्दस्य प्राङ्गणे स्थानं दीयते; ते सत्येश्वरे लीना भवन्ति।
सच्चिगुरुं विना नानक सच्चे भगवान् न लभ्यते। स्वेच्छा मनमुखाः प्रयान्ति नष्टाः परिभ्रमन्तः | ||५३||
वर्षपक्षी रोदिति, "प्री-ओ! प्री-ओ! प्रियः! प्रियः!" सा निधिं, जलं प्रति प्रेम्णा अस्ति।
गुरुणा सह मिलित्वा शीतलं शान्तं जलं प्राप्यते सर्वदुःखं हरति।
मम तृष्णा शमिता, सहजं शान्तिः, शान्तिः च प्रवहति; मम आक्रोशः, दुःखस्य क्रन्दनः च अतीताः।
हे नानक गुरमुखाः शान्ताः शान्ताः च; ते नाम भगवतः नाम हृदयान्तरे निक्षिपन्ति। ||५४||
सच्चिदानन्दं वृष्टिपक्षि सच्चिदानन्दं सच्चिदं भव ।
तव वचनं स्वीकृतं अनुमोदितं च, यदि गुरमुखं वदसि।
शबदं स्मर, तव तृष्णा निवृत्ता भविष्यति; भगवतः इच्छायाः समर्पणं कुर्वन्तु।