श्री गुरु ग्रन्थ साहिबः

पुटः - 812


ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸ੍ਰਵਨੀ ਸੁਨਉ ਹਰਿ ਹਰਿ ਹਰੇ ਠਾਕੁਰ ਜਸੁ ਗਾਵਉ ॥
स्रवनी सुनउ हरि हरि हरे ठाकुर जसु गावउ ॥

कर्णैः भगवन्तं हरं हरं शृणोमि; अहं मम भगवतः गुरुस्य च स्तुतिं गायामि।

ਸੰਤ ਚਰਣ ਕਰ ਸੀਸੁ ਧਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵਉ ॥੧॥
संत चरण कर सीसु धरि हरि नामु धिआवउ ॥१॥

सन्तपादयोः हस्तौ शिरः च स्थापयित्वा भगवतः नाम ध्यायामि। ||१||

ਕਰਿ ਕਿਰਪਾ ਦਇਆਲ ਪ੍ਰਭ ਇਹ ਨਿਧਿ ਸਿਧਿ ਪਾਵਉ ॥
करि किरपा दइआल प्रभ इह निधि सिधि पावउ ॥

कृपां कुरु मे देव, धनं च सफलतां च मां कुरु ।

ਸੰਤ ਜਨਾ ਕੀ ਰੇਣੁਕਾ ਲੈ ਮਾਥੈ ਲਾਵਉ ॥੧॥ ਰਹਾਉ ॥
संत जना की रेणुका लै माथै लावउ ॥१॥ रहाउ ॥

लब्ध्वा सन्तपादरजः ललाटे प्रयोजयामि । ||१||विराम||

ਨੀਚ ਤੇ ਨੀਚੁ ਅਤਿ ਨੀਚੁ ਹੋਇ ਕਰਿ ਬਿਨਉ ਬੁਲਾਵਉ ॥
नीच ते नीचु अति नीचु होइ करि बिनउ बुलावउ ॥

अहं निम्नतमः, सर्वथा अधमः; अहं विनयशीलं प्रार्थनां करोमि।

ਪਾਵ ਮਲੋਵਾ ਆਪੁ ਤਿਆਗਿ ਸੰਤਸੰਗਿ ਸਮਾਵਉ ॥੨॥
पाव मलोवा आपु तिआगि संतसंगि समावउ ॥२॥

अहं तेषां पादौ प्रक्षालयामि, आत्मनः अभिमानं च परित्यजामि; अहं सन्तसङ्घस्य विलयः भवति। ||२||

ਸਾਸਿ ਸਾਸਿ ਨਹ ਵੀਸਰੈ ਅਨ ਕਤਹਿ ਨ ਧਾਵਉ ॥
सासि सासि नह वीसरै अन कतहि न धावउ ॥

एकैकं निःश्वासेन अहं भगवन्तं कदापि न विस्मरामि; अहं कदापि अन्यं न गच्छामि।

ਸਫਲ ਦਰਸਨ ਗੁਰੁ ਭੇਟੀਐ ਮਾਨੁ ਮੋਹੁ ਮਿਟਾਵਉ ॥੩॥
सफल दरसन गुरु भेटीऐ मानु मोहु मिटावउ ॥३॥

गुरुदर्शनस्य फलदृष्टिं प्राप्य मम अभिमानं आसक्तिं च परित्यजामि। ||३||

ਸਤੁ ਸੰਤੋਖੁ ਦਇਆ ਧਰਮੁ ਸੀਗਾਰੁ ਬਨਾਵਉ ॥
सतु संतोखु दइआ धरमु सीगारु बनावउ ॥

अहं सत्येन, सन्तोषेण, करुणाभिः, धर्मश्रद्धया च अलङ्कृतः अस्मि।

ਸਫਲ ਸੁਹਾਗਣਿ ਨਾਨਕਾ ਅਪੁਨੇ ਪ੍ਰਭ ਭਾਵਉ ॥੪॥੧੫॥੪੫॥
सफल सुहागणि नानका अपुने प्रभ भावउ ॥४॥१५॥४५॥

मम आध्यात्मिकविवाहः फलप्रदः नानक; अहं मम ईश्वरस्य प्रीतिकरः अस्मि। ||४||१५||४५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਅਟਲ ਬਚਨ ਸਾਧੂ ਜਨਾ ਸਭ ਮਹਿ ਪ੍ਰਗਟਾਇਆ ॥
अटल बचन साधू जना सभ महि प्रगटाइआ ॥

पवित्रस्य वचनं नित्यं अपरिवर्तनीयं च; एतत् सर्वेषां कृते स्पष्टम् अस्ति।

ਜਿਸੁ ਜਨ ਹੋਆ ਸਾਧਸੰਗੁ ਤਿਸੁ ਭੇਟੈ ਹਰਿ ਰਾਇਆ ॥੧॥
जिसु जन होआ साधसंगु तिसु भेटै हरि राइआ ॥१॥

साध-संगत-संयुक्तः स विनयशीलः सार्वभौम-भगवान् मिलति। ||१||

ਇਹ ਪਰਤੀਤਿ ਗੋਵਿੰਦ ਕੀ ਜਪਿ ਹਰਿ ਸੁਖੁ ਪਾਇਆ ॥
इह परतीति गोविंद की जपि हरि सुखु पाइआ ॥

विश्वेश्वरे एषा श्रद्धा, शान्तिश्च भगवतः ध्यानेन लभ्यते।

ਅਨਿਕ ਬਾਤਾ ਸਭਿ ਕਰਿ ਰਹੇ ਗੁਰੁ ਘਰਿ ਲੈ ਆਇਆ ॥੧॥ ਰਹਾਉ ॥
अनिक बाता सभि करि रहे गुरु घरि लै आइआ ॥१॥ रहाउ ॥

सर्वे नाना प्रकारेण वदन्ति, परन्तु गुरुः भगवन्तं मम आत्मनः गृहे आनयत्। ||१||विराम||

ਸਰਣਿ ਪਰੇ ਕੀ ਰਾਖਤਾ ਨਾਹੀ ਸਹਸਾਇਆ ॥
सरणि परे की राखता नाही सहसाइआ ॥

सः स्वस्य अभयारण्यम् अन्विष्यमाणानां गौरवं रक्षति; अस्मिन् विषये सर्वथा संशयः नास्ति।

ਕਰਮ ਭੂਮਿ ਹਰਿ ਨਾਮੁ ਬੋਇ ਅਉਸਰੁ ਦੁਲਭਾਇਆ ॥੨॥
करम भूमि हरि नामु बोइ अउसरु दुलभाइआ ॥२॥

कर्मकर्मक्षेत्रे भगवतः नाम रोपय; एषः अवसरः एतावत् कठिनः अस्ति! ||२||

ਅੰਤਰਜਾਮੀ ਆਪਿ ਪ੍ਰਭੁ ਸਭ ਕਰੇ ਕਰਾਇਆ ॥
अंतरजामी आपि प्रभु सभ करे कराइआ ॥

ईश्वरः एव अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति; करोति, सर्वं कर्त्तव्यं च करोति।

ਪਤਿਤ ਪੁਨੀਤ ਘਣੇ ਕਰੇ ਠਾਕੁਰ ਬਿਰਦਾਇਆ ॥੩॥
पतित पुनीत घणे करे ठाकुर बिरदाइआ ॥३॥

एतावन्तः पापिनः शुद्धयति; एषः एव अस्माकं भगवतः गुरुस्य च स्वाभाविकः मार्गः। ||३||

ਮਤ ਭੂਲਹੁ ਮਾਨੁਖ ਜਨ ਮਾਇਆ ਭਰਮਾਇਆ ॥
मत भूलहु मानुख जन माइआ भरमाइआ ॥

मा मायामाया मर्त्य सत्त्वमूढो भव |

ਨਾਨਕ ਤਿਸੁ ਪਤਿ ਰਾਖਸੀ ਜੋ ਪ੍ਰਭਿ ਪਹਿਰਾਇਆ ॥੪॥੧੬॥੪੬॥
नानक तिसु पति राखसी जो प्रभि पहिराइआ ॥४॥१६॥४६॥

यस्य अनुमोदनं करोति तेषां मानं त्रायते नानक। ||४||१६||४६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਾਟੀ ਤੇ ਜਿਨਿ ਸਾਜਿਆ ਕਰਿ ਦੁਰਲਭ ਦੇਹ ॥
माटी ते जिनि साजिआ करि दुरलभ देह ॥

सः त्वां मृत्तिकायाः कृते निर्मितवान्, अमूल्यं शरीरं च कृतवान्।

ਅਨਿਕ ਛਿਦ੍ਰ ਮਨ ਮਹਿ ਢਕੇ ਨਿਰਮਲ ਦ੍ਰਿਸਟੇਹ ॥੧॥
अनिक छिद्र मन महि ढके निरमल द्रिसटेह ॥१॥

सः भवतः मनसि अनेकदोषान् आच्छादयति, त्वां निर्मलं शुद्धं च करोति। ||१||

ਕਿਉ ਬਿਸਰੈ ਪ੍ਰਭੁ ਮਨੈ ਤੇ ਜਿਸ ਕੇ ਗੁਣ ਏਹ ॥
किउ बिसरै प्रभु मनै ते जिस के गुण एह ॥

अतः भवन्तः किमर्थं मनसा ईश्वरं विस्मरन्ति? तेन भवतः कृते एतावन्तः शुभाः कृताः।

ਪ੍ਰਭ ਤਜਿ ਰਚੇ ਜਿ ਆਨ ਸਿਉ ਸੋ ਰਲੀਐ ਖੇਹ ॥੧॥ ਰਹਾਉ ॥
प्रभ तजि रचे जि आन सिउ सो रलीऐ खेह ॥१॥ रहाउ ॥

यः ईश्वरं त्यक्त्वा अन्येन सह आत्मनः मिश्रणं करोति, सः अन्ते रजः मिश्रितः भवति। ||१||विराम||

ਸਿਮਰਹੁ ਸਿਮਰਹੁ ਸਾਸਿ ਸਾਸਿ ਮਤ ਬਿਲਮ ਕਰੇਹ ॥
सिमरहु सिमरहु सासि सासि मत बिलम करेह ॥

ध्यानं कुरुत, एकैकं निःश्वासेन स्मरणेन ध्यायतु - विलम्बं मा कुरुत!

ਛੋਡਿ ਪ੍ਰਪੰਚੁ ਪ੍ਰਭ ਸਿਉ ਰਚਹੁ ਤਜਿ ਕੂੜੇ ਨੇਹ ॥੨॥
छोडि प्रपंचु प्रभ सिउ रचहु तजि कूड़े नेह ॥२॥

लौकिककार्यं परित्यज्य ईश्वरे विलीय; मिथ्याप्रेमान् परित्यजन्तु। ||२||

ਜਿਨਿ ਅਨਿਕ ਏਕ ਬਹੁ ਰੰਗ ਕੀਏ ਹੈ ਹੋਸੀ ਏਹ ॥
जिनि अनिक एक बहु रंग कीए है होसी एह ॥

सः अनेकः, सः च एकः; सः अनेकेषु नाटकेषु भागं गृह्णाति । एतत् यथा वर्तते, भविष्यति च।

ਕਰਿ ਸੇਵਾ ਤਿਸੁ ਪਾਰਬ੍ਰਹਮ ਗੁਰ ਤੇ ਮਤਿ ਲੇਹ ॥੩॥
करि सेवा तिसु पारब्रहम गुर ते मति लेह ॥३॥

अतः तस्य परमेश्वरस्य सेवां कुरुत, गुरुशिक्षां च स्वीकुरुत। ||३||

ਊਚੇ ਤੇ ਊਚਾ ਵਡਾ ਸਭ ਸੰਗਿ ਬਰਨੇਹ ॥
ऊचे ते ऊचा वडा सभ संगि बरनेह ॥

ईश्वरः उच्चतमः सर्वाधिकः अस्माकं सहचरः इति कथ्यते।

ਦਾਸ ਦਾਸ ਕੋ ਦਾਸਰਾ ਨਾਨਕ ਕਰਿ ਲੇਹ ॥੪॥੧੭॥੪੭॥
दास दास को दासरा नानक करि लेह ॥४॥१७॥४७॥

कृपया नानकः तव दासदासस्य दासः भवतु । ||४||१७||४७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਏਕ ਟੇਕ ਗੋਵਿੰਦ ਕੀ ਤਿਆਗੀ ਅਨ ਆਸ ॥
एक टेक गोविंद की तिआगी अन आस ॥

जगतः स्वामी एव मम एकमात्रः समर्थनम् अस्ति। अन्याः सर्वाः आशाः मया त्यक्ताः।

ਸਭ ਊਪਰਿ ਸਮਰਥ ਪ੍ਰਭ ਪੂਰਨ ਗੁਣਤਾਸ ॥੧॥
सभ ऊपरि समरथ प्रभ पूरन गुणतास ॥१॥

ईश्वरः सर्वशक्तिमान्, सर्वेभ्यः अपि उपरि; सः सम्यक् गुणनिधिः अस्ति। ||१||

ਜਨ ਕਾ ਨਾਮੁ ਅਧਾਰੁ ਹੈ ਪ੍ਰਭ ਸਰਣੀ ਪਾਹਿ ॥
जन का नामु अधारु है प्रभ सरणी पाहि ॥

नाम, भगवतः नाम, ईश्वरस्य अभयारण्यम् अन्विष्यमाणस्य विनयशीलस्य सेवकस्य समर्थनम् अस्ति।

ਪਰਮੇਸਰ ਕਾ ਆਸਰਾ ਸੰਤਨ ਮਨ ਮਾਹਿ ॥੧॥ ਰਹਾਉ ॥
परमेसर का आसरा संतन मन माहि ॥१॥ रहाउ ॥

मनसि सन्ताः पारमार्थिकस्य आश्रयं गृह्णन्ति। ||१||विराम||

ਆਪਿ ਰਖੈ ਆਪਿ ਦੇਵਸੀ ਆਪੇ ਪ੍ਰਤਿਪਾਰੈ ॥
आपि रखै आपि देवसी आपे प्रतिपारै ॥

स्वयं रक्षति, स्वयं च ददाति। सः स्वयमेव पोषयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430