बिलावल, पंचम मेहलः १.
कर्णैः भगवन्तं हरं हरं शृणोमि; अहं मम भगवतः गुरुस्य च स्तुतिं गायामि।
सन्तपादयोः हस्तौ शिरः च स्थापयित्वा भगवतः नाम ध्यायामि। ||१||
कृपां कुरु मे देव, धनं च सफलतां च मां कुरु ।
लब्ध्वा सन्तपादरजः ललाटे प्रयोजयामि । ||१||विराम||
अहं निम्नतमः, सर्वथा अधमः; अहं विनयशीलं प्रार्थनां करोमि।
अहं तेषां पादौ प्रक्षालयामि, आत्मनः अभिमानं च परित्यजामि; अहं सन्तसङ्घस्य विलयः भवति। ||२||
एकैकं निःश्वासेन अहं भगवन्तं कदापि न विस्मरामि; अहं कदापि अन्यं न गच्छामि।
गुरुदर्शनस्य फलदृष्टिं प्राप्य मम अभिमानं आसक्तिं च परित्यजामि। ||३||
अहं सत्येन, सन्तोषेण, करुणाभिः, धर्मश्रद्धया च अलङ्कृतः अस्मि।
मम आध्यात्मिकविवाहः फलप्रदः नानक; अहं मम ईश्वरस्य प्रीतिकरः अस्मि। ||४||१५||४५||
बिलावल, पंचम मेहलः १.
पवित्रस्य वचनं नित्यं अपरिवर्तनीयं च; एतत् सर्वेषां कृते स्पष्टम् अस्ति।
साध-संगत-संयुक्तः स विनयशीलः सार्वभौम-भगवान् मिलति। ||१||
विश्वेश्वरे एषा श्रद्धा, शान्तिश्च भगवतः ध्यानेन लभ्यते।
सर्वे नाना प्रकारेण वदन्ति, परन्तु गुरुः भगवन्तं मम आत्मनः गृहे आनयत्। ||१||विराम||
सः स्वस्य अभयारण्यम् अन्विष्यमाणानां गौरवं रक्षति; अस्मिन् विषये सर्वथा संशयः नास्ति।
कर्मकर्मक्षेत्रे भगवतः नाम रोपय; एषः अवसरः एतावत् कठिनः अस्ति! ||२||
ईश्वरः एव अन्तःज्ञः, हृदयानाम् अन्वेषकः अस्ति; करोति, सर्वं कर्त्तव्यं च करोति।
एतावन्तः पापिनः शुद्धयति; एषः एव अस्माकं भगवतः गुरुस्य च स्वाभाविकः मार्गः। ||३||
मा मायामाया मर्त्य सत्त्वमूढो भव |
यस्य अनुमोदनं करोति तेषां मानं त्रायते नानक। ||४||१६||४६||
बिलावल, पंचम मेहलः १.
सः त्वां मृत्तिकायाः कृते निर्मितवान्, अमूल्यं शरीरं च कृतवान्।
सः भवतः मनसि अनेकदोषान् आच्छादयति, त्वां निर्मलं शुद्धं च करोति। ||१||
अतः भवन्तः किमर्थं मनसा ईश्वरं विस्मरन्ति? तेन भवतः कृते एतावन्तः शुभाः कृताः।
यः ईश्वरं त्यक्त्वा अन्येन सह आत्मनः मिश्रणं करोति, सः अन्ते रजः मिश्रितः भवति। ||१||विराम||
ध्यानं कुरुत, एकैकं निःश्वासेन स्मरणेन ध्यायतु - विलम्बं मा कुरुत!
लौकिककार्यं परित्यज्य ईश्वरे विलीय; मिथ्याप्रेमान् परित्यजन्तु। ||२||
सः अनेकः, सः च एकः; सः अनेकेषु नाटकेषु भागं गृह्णाति । एतत् यथा वर्तते, भविष्यति च।
अतः तस्य परमेश्वरस्य सेवां कुरुत, गुरुशिक्षां च स्वीकुरुत। ||३||
ईश्वरः उच्चतमः सर्वाधिकः अस्माकं सहचरः इति कथ्यते।
कृपया नानकः तव दासदासस्य दासः भवतु । ||४||१७||४७||
बिलावल, पंचम मेहलः १.
जगतः स्वामी एव मम एकमात्रः समर्थनम् अस्ति। अन्याः सर्वाः आशाः मया त्यक्ताः।
ईश्वरः सर्वशक्तिमान्, सर्वेभ्यः अपि उपरि; सः सम्यक् गुणनिधिः अस्ति। ||१||
नाम, भगवतः नाम, ईश्वरस्य अभयारण्यम् अन्विष्यमाणस्य विनयशीलस्य सेवकस्य समर्थनम् अस्ति।
मनसि सन्ताः पारमार्थिकस्य आश्रयं गृह्णन्ति। ||१||विराम||
स्वयं रक्षति, स्वयं च ददाति। सः स्वयमेव पोषयति।