श्री गुरु ग्रन्थ साहिबः

पुटः - 852


ਗੁਰਮੁਖਿ ਵੇਖਣੁ ਬੋਲਣਾ ਨਾਮੁ ਜਪਤ ਸੁਖੁ ਪਾਇਆ ॥
गुरमुखि वेखणु बोलणा नामु जपत सुखु पाइआ ॥

गुरमुखः पश्यन् वदति च नाम भगवतः नाम; नाम जपन् शान्तिं लभते।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਪ੍ਰਗਾਸਿਆ ਤਿਮਰ ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਚੁਕਾਇਆ ॥੨॥
नानक गुरमुखि गिआनु प्रगासिआ तिमर अगिआनु अंधेरु चुकाइआ ॥२॥

हे नानक गुरमुखस्य आध्यात्मिक प्रज्ञा प्रकाशते; अज्ञानस्य कृष्णं तमः निवर्तते। ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖ ਮੈਲੇ ਮਰਹਿ ਗਵਾਰ ॥
मनमुख मैले मरहि गवार ॥

मलिनाः मूर्खाः स्वार्थिनः मनमुखाः म्रियन्ते।

ਗੁਰਮੁਖਿ ਨਿਰਮਲ ਹਰਿ ਰਾਖਿਆ ਉਰ ਧਾਰਿ ॥
गुरमुखि निरमल हरि राखिआ उर धारि ॥

गुरमुखाः निर्मलाः शुद्धाः च सन्ति; ते भगवन्तं हृदये निहितं कुर्वन्ति।

ਭਨਤਿ ਨਾਨਕੁ ਸੁਣਹੁ ਜਨ ਭਾਈ ॥
भनति नानकु सुणहु जन भाई ॥

प्रार्थयति नानक, शृणु हे दैवभ्रातरः!

ਸਤਿਗੁਰੁ ਸੇਵਿਹੁ ਹਉਮੈ ਮਲੁ ਜਾਈ ॥
सतिगुरु सेविहु हउमै मलु जाई ॥

सत्यगुरुं सेवस्व, तव अहङ्कारस्य मलिनता गमिष्यति।

ਅੰਦਰਿ ਸੰਸਾ ਦੂਖੁ ਵਿਆਪੇ ਸਿਰਿ ਧੰਧਾ ਨਿਤ ਮਾਰ ॥
अंदरि संसा दूखु विआपे सिरि धंधा नित मार ॥

अन्तः संशयस्य पीडा तान् पीडयति; तेषां शिरः लौकिकसंलग्नैः नित्यं आहताः भवन्ति।

ਦੂਜੈ ਭਾਇ ਸੂਤੇ ਕਬਹੁ ਨ ਜਾਗਹਿ ਮਾਇਆ ਮੋਹ ਪਿਆਰ ॥
दूजै भाइ सूते कबहु न जागहि माइआ मोह पिआर ॥

द्वैतप्रेमेण सुप्ताः कदापि न जागरन्ति; ते मायाप्रेमसक्ताः भवन्ति।

ਨਾਮੁ ਨ ਚੇਤਹਿ ਸਬਦੁ ਨ ਵੀਚਾਰਹਿ ਇਹੁ ਮਨਮੁਖ ਕਾ ਬੀਚਾਰ ॥
नामु न चेतहि सबदु न वीचारहि इहु मनमुख का बीचार ॥

नाम न स्मरन्ति, न च शाबादस्य वचनं चिन्तयन्ति; इति स्वेच्छा मनमुखानां मतम्।

ਹਰਿ ਨਾਮੁ ਨ ਭਾਇਆ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਨਾਨਕ ਜਮੁ ਮਾਰਿ ਕਰੇ ਖੁਆਰ ॥੩॥
हरि नामु न भाइआ बिरथा जनमु गवाइआ नानक जमु मारि करे खुआर ॥३॥

भगवन्नामं न प्रीयन्ते, ते प्राणान् निष्प्रयोजनतया नष्टं कुर्वन्ति। नानक मृत्युदूतः तान् आक्रमयति, अपमानयति च। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਨੋ ਹਰਿ ਭਗਤਿ ਸਚੁ ਬਖਸੀਅਨੁ ਸੋ ਸਚਾ ਸਾਹੁ ॥
जिस नो हरि भगति सचु बखसीअनु सो सचा साहु ॥

स एव सच्चो राजा, यस्य भगवता सत्यभक्त्या आशीर्वादं ददाति।

ਤਿਸ ਕੀ ਮੁਹਤਾਜੀ ਲੋਕੁ ਕਢਦਾ ਹੋਰਤੁ ਹਟਿ ਨ ਵਥੁ ਨ ਵੇਸਾਹੁ ॥
तिस की मुहताजी लोकु कढदा होरतु हटि न वथु न वेसाहु ॥

जनाः तस्य प्रति निष्ठां प्रतिज्ञां कुर्वन्ति; न अन्यः भण्डारः एतत् द्रव्यं भण्डारयति, न च अस्मिन् व्यापारे व्यवहारं करोति।

ਭਗਤ ਜਨਾ ਕਉ ਸਨਮੁਖੁ ਹੋਵੈ ਸੁ ਹਰਿ ਰਾਸਿ ਲਏ ਵੇਮੁਖ ਭਸੁ ਪਾਹੁ ॥
भगत जना कउ सनमुखु होवै सु हरि रासि लए वेमुख भसु पाहु ॥

स विनयशीलः भक्तः गुरुं प्रति मुखं कृत्वा सूर्यमुखः भवति, सः भगवतः धनं प्राप्नोति; अविश्वासः बायमुखः गुरुतः मुखं कृत्वा भस्ममात्रं सङ्गृह्णाति।

ਹਰਿ ਕੇ ਨਾਮ ਕੇ ਵਾਪਾਰੀ ਹਰਿ ਭਗਤ ਹਹਿ ਜਮੁ ਜਾਗਾਤੀ ਤਿਨਾ ਨੇੜਿ ਨ ਜਾਹੁ ॥
हरि के नाम के वापारी हरि भगत हहि जमु जागाती तिना नेड़ि न जाहु ॥

भगवतः भक्ताः भगवतः नाम्ना व्यापारिणः सन्ति। मृत्योः दूतः करग्राहकः तान् अपि न उपसृत्य गच्छति।

ਜਨ ਨਾਨਕਿ ਹਰਿ ਨਾਮ ਧਨੁ ਲਦਿਆ ਸਦਾ ਵੇਪਰਵਾਹੁ ॥੭॥
जन नानकि हरि नाम धनु लदिआ सदा वेपरवाहु ॥७॥

सेवक नानकेन सदा स्वतन्त्रस्य निश्चिन्तस्य भगवन्नामस्य धनं भारितम् अस्ति। ||७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਇਸੁ ਜੁਗ ਮਹਿ ਭਗਤੀ ਹਰਿ ਧਨੁ ਖਟਿਆ ਹੋਰੁ ਸਭੁ ਜਗਤੁ ਭਰਮਿ ਭੁਲਾਇਆ ॥
इसु जुग महि भगती हरि धनु खटिआ होरु सभु जगतु भरमि भुलाइआ ॥

अस्मिन् युगे भक्तः भगवतः धनं अर्जयति; शेषं सर्वं संशयमूढं भ्रमति।

ਗੁਰਪਰਸਾਦੀ ਨਾਮੁ ਮਨਿ ਵਸਿਆ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇਆ ॥
गुरपरसादी नामु मनि वसिआ अनदिनु नामु धिआइआ ॥

गुरुप्रसादेन नाम भगवतः नाम तस्य मनसि निवसति; रात्रौ दिवा च नाम ध्यायति।

ਬਿਖਿਆ ਮਾਹਿ ਉਦਾਸ ਹੈ ਹਉਮੈ ਸਬਦਿ ਜਲਾਇਆ ॥
बिखिआ माहि उदास है हउमै सबदि जलाइआ ॥

भ्रष्टाचारस्य मध्ये सः विरक्तः तिष्ठति; शबादस्य वचनस्य माध्यमेन सः स्वस्य अहङ्कारं दहति।

ਆਪਿ ਤਰਿਆ ਕੁਲ ਉਧਰੇ ਧੰਨੁ ਜਣੇਦੀ ਮਾਇਆ ॥
आपि तरिआ कुल उधरे धंनु जणेदी माइआ ॥

सः तरति, स्वजनानाम् अपि तारयति; धन्या माता या तं जनयति स्म।

ਸਦਾ ਸਹਜੁ ਸੁਖੁ ਮਨਿ ਵਸਿਆ ਸਚੇ ਸਿਉ ਲਿਵ ਲਾਇਆ ॥
सदा सहजु सुखु मनि वसिआ सचे सिउ लिव लाइआ ॥

शान्तिः शान्तिः च तस्य मनः सदा पूरयति, सः च सत्येश्वरप्रेमम् आलिंगयति।

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹਾਦੇਉ ਤ੍ਰੈ ਗੁਣ ਭੁਲੇ ਹਉਮੈ ਮੋਹੁ ਵਧਾਇਆ ॥
ब्रहमा बिसनु महादेउ त्रै गुण भुले हउमै मोहु वधाइआ ॥

ब्रह्मविष्णुशिवश्च त्रिषु गुणेषु भ्रमन्ति, अहङ्कारः कामः च वर्धते।

ਪੰਡਿਤ ਪੜਿ ਪੜਿ ਮੋਨੀ ਭੁਲੇ ਦੂਜੈ ਭਾਇ ਚਿਤੁ ਲਾਇਆ ॥
पंडित पड़ि पड़ि मोनी भुले दूजै भाइ चितु लाइआ ॥

पण्डिताः, धर्मविदः, मौनर्षयः च भ्रान्ताः पठन्ति, विमर्शं च कुर्वन्ति; तेषां चैतन्यं द्वैतप्रेमकेन्द्रितम् अस्ति।

ਜੋਗੀ ਜੰਗਮ ਸੰਨਿਆਸੀ ਭੁਲੇ ਵਿਣੁ ਗੁਰ ਤਤੁ ਨ ਪਾਇਆ ॥
जोगी जंगम संनिआसी भुले विणु गुर ततु न पाइआ ॥

योगिनः, भ्रमणशीलाः तीर्थयात्रिकाः, सन्यासीः च मोहिताः भवन्ति; गुरुं विना ते यथार्थतत्त्वं न विन्दन्ति।

ਮਨਮੁਖ ਦੁਖੀਏ ਸਦਾ ਭ੍ਰਮਿ ਭੁਲੇ ਤਿਨੑੀ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ॥
मनमुख दुखीए सदा भ्रमि भुले तिनी बिरथा जनमु गवाइआ ॥

कृपणाः स्वेच्छा मनुष्यमुखाः सदा संशयेन मोहिताः भवन्ति; ते स्वप्राणान् व्यर्थतया अपव्ययन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੇਈ ਜਨ ਸਮਧੇ ਜਿ ਆਪੇ ਬਖਸਿ ਮਿਲਾਇਆ ॥੧॥
नानक नामि रते सेई जन समधे जि आपे बखसि मिलाइआ ॥१॥

हे नानक, ये नामेन ओतप्रोताः सन्तुलिताः, स्थिराः च भवन्ति; क्षमयित्वा भगवान् तान् स्वयमेव मिश्रयति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾਨਕ ਸੋ ਸਾਲਾਹੀਐ ਜਿਸੁ ਵਸਿ ਸਭੁ ਕਿਛੁ ਹੋਇ ॥
नानक सो सालाहीऐ जिसु वसि सभु किछु होइ ॥

सर्ववशं तं स्तुवन् नानक ।

ਤਿਸਹਿ ਸਰੇਵਹੁ ਪ੍ਰਾਣੀਹੋ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
तिसहि सरेवहु प्राणीहो तिसु बिनु अवरु न कोइ ॥

तं स्मरन्तु मर्त्या - विना अन्यः सर्वथा नास्ति।

ਗੁਰਮੁਖਿ ਅੰਤਰਿ ਮਨਿ ਵਸੈ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥੨॥
गुरमुखि अंतरि मनि वसै सदा सदा सुखु होइ ॥२॥

ये गुरमुखाः सन्ति तेषां अन्तः गभीरं निवसति; नित्यं नित्यं शान्तिं प्राप्नुवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨੀ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਮ ਧਨੁ ਨ ਖਟਿਓ ਸੇ ਦੇਵਾਲੀਏ ਜੁਗ ਮਾਹਿ ॥
जिनी गुरमुखि हरि नाम धनु न खटिओ से देवालीए जुग माहि ॥

ये गुरमुख न भूत्वा भगवन्नामधनं अर्जयन्ति, ते अस्मिन् युगे दिवालिया भवन्ति।

ਓਇ ਮੰਗਦੇ ਫਿਰਹਿ ਸਭ ਜਗਤ ਮਹਿ ਕੋਈ ਮੁਹਿ ਥੁਕ ਨ ਤਿਨ ਕਉ ਪਾਹਿ ॥
ओइ मंगदे फिरहि सभ जगत महि कोई मुहि थुक न तिन कउ पाहि ॥

ते भिक्षाटनं कुर्वन्तः सर्वत्र भ्रमन्ति, परन्तु तेषां मुखयोः कोऽपि थूकं अपि न करोति ।

ਪਰਾਈ ਬਖੀਲੀ ਕਰਹਿ ਆਪਣੀ ਪਰਤੀਤਿ ਖੋਵਨਿ ਸਗਵਾ ਭੀ ਆਪੁ ਲਖਾਹਿ ॥
पराई बखीली करहि आपणी परतीति खोवनि सगवा भी आपु लखाहि ॥

ते अन्येषां विषये गपशपं कुर्वन्ति, स्वस्य श्रेयः च नष्टं कुर्वन्ति, आत्मनः अपि उदघाटनं कुर्वन्ति।

ਜਿਸੁ ਧਨ ਕਾਰਣਿ ਚੁਗਲੀ ਕਰਹਿ ਸੋ ਧਨੁ ਚੁਗਲੀ ਹਥਿ ਨ ਆਵੈ ਓਇ ਭਾਵੈ ਤਿਥੈ ਜਾਹਿ ॥
जिसु धन कारणि चुगली करहि सो धनु चुगली हथि न आवै ओइ भावै तिथै जाहि ॥

यदर्थं परान् निन्दन्ति तत् धनं तेषां हस्ते न आगच्छति कुत्रापि गच्छन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430