गुरमुखः पश्यन् वदति च नाम भगवतः नाम; नाम जपन् शान्तिं लभते।
हे नानक गुरमुखस्य आध्यात्मिक प्रज्ञा प्रकाशते; अज्ञानस्य कृष्णं तमः निवर्तते। ||२||
तृतीय मेहलः १.
मलिनाः मूर्खाः स्वार्थिनः मनमुखाः म्रियन्ते।
गुरमुखाः निर्मलाः शुद्धाः च सन्ति; ते भगवन्तं हृदये निहितं कुर्वन्ति।
प्रार्थयति नानक, शृणु हे दैवभ्रातरः!
सत्यगुरुं सेवस्व, तव अहङ्कारस्य मलिनता गमिष्यति।
अन्तः संशयस्य पीडा तान् पीडयति; तेषां शिरः लौकिकसंलग्नैः नित्यं आहताः भवन्ति।
द्वैतप्रेमेण सुप्ताः कदापि न जागरन्ति; ते मायाप्रेमसक्ताः भवन्ति।
नाम न स्मरन्ति, न च शाबादस्य वचनं चिन्तयन्ति; इति स्वेच्छा मनमुखानां मतम्।
भगवन्नामं न प्रीयन्ते, ते प्राणान् निष्प्रयोजनतया नष्टं कुर्वन्ति। नानक मृत्युदूतः तान् आक्रमयति, अपमानयति च। ||३||
पौरी : १.
स एव सच्चो राजा, यस्य भगवता सत्यभक्त्या आशीर्वादं ददाति।
जनाः तस्य प्रति निष्ठां प्रतिज्ञां कुर्वन्ति; न अन्यः भण्डारः एतत् द्रव्यं भण्डारयति, न च अस्मिन् व्यापारे व्यवहारं करोति।
स विनयशीलः भक्तः गुरुं प्रति मुखं कृत्वा सूर्यमुखः भवति, सः भगवतः धनं प्राप्नोति; अविश्वासः बायमुखः गुरुतः मुखं कृत्वा भस्ममात्रं सङ्गृह्णाति।
भगवतः भक्ताः भगवतः नाम्ना व्यापारिणः सन्ति। मृत्योः दूतः करग्राहकः तान् अपि न उपसृत्य गच्छति।
सेवक नानकेन सदा स्वतन्त्रस्य निश्चिन्तस्य भगवन्नामस्य धनं भारितम् अस्ति। ||७||
सलोक, तृतीय मेहल : १.
अस्मिन् युगे भक्तः भगवतः धनं अर्जयति; शेषं सर्वं संशयमूढं भ्रमति।
गुरुप्रसादेन नाम भगवतः नाम तस्य मनसि निवसति; रात्रौ दिवा च नाम ध्यायति।
भ्रष्टाचारस्य मध्ये सः विरक्तः तिष्ठति; शबादस्य वचनस्य माध्यमेन सः स्वस्य अहङ्कारं दहति।
सः तरति, स्वजनानाम् अपि तारयति; धन्या माता या तं जनयति स्म।
शान्तिः शान्तिः च तस्य मनः सदा पूरयति, सः च सत्येश्वरप्रेमम् आलिंगयति।
ब्रह्मविष्णुशिवश्च त्रिषु गुणेषु भ्रमन्ति, अहङ्कारः कामः च वर्धते।
पण्डिताः, धर्मविदः, मौनर्षयः च भ्रान्ताः पठन्ति, विमर्शं च कुर्वन्ति; तेषां चैतन्यं द्वैतप्रेमकेन्द्रितम् अस्ति।
योगिनः, भ्रमणशीलाः तीर्थयात्रिकाः, सन्यासीः च मोहिताः भवन्ति; गुरुं विना ते यथार्थतत्त्वं न विन्दन्ति।
कृपणाः स्वेच्छा मनुष्यमुखाः सदा संशयेन मोहिताः भवन्ति; ते स्वप्राणान् व्यर्थतया अपव्ययन्ति।
हे नानक, ये नामेन ओतप्रोताः सन्तुलिताः, स्थिराः च भवन्ति; क्षमयित्वा भगवान् तान् स्वयमेव मिश्रयति। ||१||
तृतीय मेहलः १.
सर्ववशं तं स्तुवन् नानक ।
तं स्मरन्तु मर्त्या - विना अन्यः सर्वथा नास्ति।
ये गुरमुखाः सन्ति तेषां अन्तः गभीरं निवसति; नित्यं नित्यं शान्तिं प्राप्नुवन्ति। ||२||
पौरी : १.
ये गुरमुख न भूत्वा भगवन्नामधनं अर्जयन्ति, ते अस्मिन् युगे दिवालिया भवन्ति।
ते भिक्षाटनं कुर्वन्तः सर्वत्र भ्रमन्ति, परन्तु तेषां मुखयोः कोऽपि थूकं अपि न करोति ।
ते अन्येषां विषये गपशपं कुर्वन्ति, स्वस्य श्रेयः च नष्टं कुर्वन्ति, आत्मनः अपि उदघाटनं कुर्वन्ति।
यदर्थं परान् निन्दन्ति तत् धनं तेषां हस्ते न आगच्छति कुत्रापि गच्छन्ति।