अहोरात्रं स्तुवामि पादौ दुन्दुभिताडनेन । ||५||
भगवतः प्रेम्णा ओतप्रोतं मम मनः तस्य स्तुतिं गायति, अमृतानन्दस्य स्रोतः शबदं हर्षेण जपति।
निर्मलशुद्धेः धारा अन्तः आत्मनः गृहं प्रवहति; यः तत् पिबति, सः शान्तिं लभते। ||६||
हठी अहङ्कारी अभिमानी कर्माणि करोति, किन्तु एते बालनिर्मितानि वालुकादुर्गाणि इव सन्ति ।
सागरस्य तरङ्गाः यदा प्रविशन्ति तदा क्षणमात्रेण क्षुण्णाः प्रलीयन्ते च । ||७||
प्रभुः कुण्डः, भगवान् एव च समुद्रः; अयं जगत् सर्वं नाटकं यत् तेन मञ्चितम्।
जलतरङ्गाः पुनः जले प्रलीयन्ते नानक, तथैव सः आत्मनः अन्तः प्रलीयते। ||८||३||६||
बिलावल, चतुर्थ मेहल : १.
मम मनः सत्यगुरुपरिचितस्य कर्णकुण्डलं धारयति; गुरुशब्दस्य वचनस्य भस्मं मम शरीरे प्रयोजयामि।
मम शरीरम् अमरम् अभवत्, साध संगत, पवित्रसङ्घे। जन्ममरणौ मम कृते समाप्तौ। ||१||
साध संगतेन सह एकीकृत्य तिष्ठतु हे मम मनः।
कृपां कुरु मे भगवन्; प्रत्येकं क्षणं पवित्रस्य पादौ प्रक्षालयामि। ||१||विराम||
कुलजीवनं त्यक्त्वा वने भ्रमति क्षणमपि तस्य मनः न विश्रामं तिष्ठति ।
भ्रमणशीलं मनः गृहं प्रत्यागच्छति, तदा एव यदा भगवतः पवित्रजनस्य अभयारण्यम् अन्वेषयति। ||२||
संन्यासी स्वकन्यानां पुत्राणां च त्यागं करोति, परन्तु तस्य मनः अद्यापि सर्वविधाः आशाः, इच्छाः च मन्यन्ते ।
एतैः आशाभिः कामैः च सः अद्यापि न अवगच्छति, यत् गुरुस्य शबदस्य वचनस्य माध्यमेन एव कामरहितः भवति, शान्तिं च प्राप्नोति। ||३||
यदा अन्तः संसारविरक्तिः प्रवहति तदा सः नग्नः सन्यासी भवति, परन्तु तदपि, तस्य मनः दशदिक्षु भ्रमति, भ्रमति, भ्रमति च।
सः परिभ्रमति, किन्तु तस्य कामाः न तृप्ताः; पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् सः दयालुतायाः, करुणायाश्च गृहं प्राप्नोति। ||४||
सिद्धाः बहवः योगीमुद्राः शिक्षन्ति, परन्तु तेषां मनः अद्यापि धनं, चमत्कारिकशक्तयः, ऊर्जां च आकांक्षति।
सन्तुष्टिः, सन्तोषः, शान्तिः च तेषां मनसि न आगच्छति; किन्तु पवित्रसन्तं मिलित्वा ते तृप्ताः भवन्ति, भगवतः नामद्वारा आध्यात्मिकसिद्धिः प्राप्यते। ||५||
अण्डात्, गर्भात्, स्वेदात्, पृथिव्याः च जीवनं जायते; ईश्वरः सर्ववर्णरूपस्य भूतजीवान् सृष्टवान्।
ख'शात्रियः ब्राह्मणः सूद्रः वैश्यः अस्पृश्यतमः अस्पृश्यः वा यः पवित्रस्य अभयारण्यम् अन्वेषयति सः त्रायते। ||६||
नाम दयव, जय दैव, कबीर, त्रिलोचन व रवि दास निम्नजातीय चर्मकर्मी,
धन्य धनं सैं च; ये विनयशील साध संगत में सम्मिलित हुए, करुणामय भगवान् से मिलकर। ||७||
भगवान् स्वस्य विनयशीलानाम् भृत्यानां गौरवं रक्षति; स भक्तानां कान्ता - स्वकीयान् करोति।
नानकः भगवतः अभयारण्यं जगतः जीवनं प्रविश्य तस्य उपरि दयायाः वर्षणं कृत्वा तं तारितवान्। ||८||||४||७||
बिलावल, चतुर्थ मेहल : १.
ईश्वरस्य तृष्णा मम अन्तः गभीरं प्रवहति; गुरुशिक्षावचनं श्रुत्वा मम मनः तस्य बाणेन विद्धं भवति।