श्री गुरु ग्रन्थ साहिबः

पुटः - 835


ਹਰਿ ਹਰਿ ਉਸਤਤਿ ਕਰੈ ਦਿਨੁ ਰਾਤੀ ਰਖਿ ਰਖਿ ਚਰਣ ਹਰਿ ਤਾਲ ਪੂਰਈਆ ॥੫॥
हरि हरि उसतति करै दिनु राती रखि रखि चरण हरि ताल पूरईआ ॥५॥

अहोरात्रं स्तुवामि पादौ दुन्दुभिताडनेन । ||५||

ਹਰਿ ਕੈ ਰੰਗਿ ਰਤਾ ਮਨੁ ਗਾਵੈ ਰਸਿ ਰਸਾਲ ਰਸਿ ਸਬਦੁ ਰਵਈਆ ॥
हरि कै रंगि रता मनु गावै रसि रसाल रसि सबदु रवईआ ॥

भगवतः प्रेम्णा ओतप्रोतं मम मनः तस्य स्तुतिं गायति, अमृतानन्दस्य स्रोतः शबदं हर्षेण जपति।

ਨਿਜ ਘਰਿ ਧਾਰ ਚੁਐ ਅਤਿ ਨਿਰਮਲ ਜਿਨਿ ਪੀਆ ਤਿਨ ਹੀ ਸੁਖੁ ਲਹੀਆ ॥੬॥
निज घरि धार चुऐ अति निरमल जिनि पीआ तिन ही सुखु लहीआ ॥६॥

निर्मलशुद्धेः धारा अन्तः आत्मनः गृहं प्रवहति; यः तत् पिबति, सः शान्तिं लभते। ||६||

ਮਨਹਠਿ ਕਰਮ ਕਰੈ ਅਭਿਮਾਨੀ ਜਿਉ ਬਾਲਕ ਬਾਲੂ ਘਰ ਉਸਰਈਆ ॥
मनहठि करम करै अभिमानी जिउ बालक बालू घर उसरईआ ॥

हठी अहङ्कारी अभिमानी कर्माणि करोति, किन्तु एते बालनिर्मितानि वालुकादुर्गाणि इव सन्ति ।

ਆਵੈ ਲਹਰਿ ਸਮੁੰਦ ਸਾਗਰ ਕੀ ਖਿਨ ਮਹਿ ਭਿੰਨ ਭਿੰਨ ਢਹਿ ਪਈਆ ॥੭॥
आवै लहरि समुंद सागर की खिन महि भिंन भिंन ढहि पईआ ॥७॥

सागरस्य तरङ्गाः यदा प्रविशन्ति तदा क्षणमात्रेण क्षुण्णाः प्रलीयन्ते च । ||७||

ਹਰਿ ਸਰੁ ਸਾਗਰੁ ਹਰਿ ਹੈ ਆਪੇ ਇਹੁ ਜਗੁ ਹੈ ਸਭੁ ਖੇਲੁ ਖੇਲਈਆ ॥
हरि सरु सागरु हरि है आपे इहु जगु है सभु खेलु खेलईआ ॥

प्रभुः कुण्डः, भगवान् एव च समुद्रः; अयं जगत् सर्वं नाटकं यत् तेन मञ्चितम्।

ਜਿਉ ਜਲ ਤਰੰਗ ਜਲੁ ਜਲਹਿ ਸਮਾਵਹਿ ਨਾਨਕ ਆਪੇ ਆਪਿ ਰਮਈਆ ॥੮॥੩॥੬॥
जिउ जल तरंग जलु जलहि समावहि नानक आपे आपि रमईआ ॥८॥३॥६॥

जलतरङ्गाः पुनः जले प्रलीयन्ते नानक, तथैव सः आत्मनः अन्तः प्रलीयते। ||८||३||६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ॥
बिलावलु महला ४ ॥

बिलावल, चतुर्थ मेहल : १.

ਸਤਿਗੁਰੁ ਪਰਚੈ ਮਨਿ ਮੁੰਦ੍ਰਾ ਪਾਈ ਗੁਰ ਕਾ ਸਬਦੁ ਤਨਿ ਭਸਮ ਦ੍ਰਿੜਈਆ ॥
सतिगुरु परचै मनि मुंद्रा पाई गुर का सबदु तनि भसम द्रिड़ईआ ॥

मम मनः सत्यगुरुपरिचितस्य कर्णकुण्डलं धारयति; गुरुशब्दस्य वचनस्य भस्मं मम शरीरे प्रयोजयामि।

ਅਮਰ ਪਿੰਡ ਭਏ ਸਾਧੂ ਸੰਗਿ ਜਨਮ ਮਰਣ ਦੋਊ ਮਿਟਿ ਗਈਆ ॥੧॥
अमर पिंड भए साधू संगि जनम मरण दोऊ मिटि गईआ ॥१॥

मम शरीरम् अमरम् अभवत्, साध संगत, पवित्रसङ्घे। जन्ममरणौ मम कृते समाप्तौ। ||१||

ਮੇਰੇ ਮਨ ਸਾਧਸੰਗਤਿ ਮਿਲਿ ਰਹੀਆ ॥
मेरे मन साधसंगति मिलि रहीआ ॥

साध संगतेन सह एकीकृत्य तिष्ठतु हे मम मनः।

ਕ੍ਰਿਪਾ ਕਰਹੁ ਮਧਸੂਦਨ ਮਾਧਉ ਮੈ ਖਿਨੁ ਖਿਨੁ ਸਾਧੂ ਚਰਣ ਪਖਈਆ ॥੧॥ ਰਹਾਉ ॥
क्रिपा करहु मधसूदन माधउ मै खिनु खिनु साधू चरण पखईआ ॥१॥ रहाउ ॥

कृपां कुरु मे भगवन्; प्रत्येकं क्षणं पवित्रस्य पादौ प्रक्षालयामि। ||१||विराम||

ਤਜੈ ਗਿਰਸਤੁ ਭਇਆ ਬਨ ਵਾਸੀ ਇਕੁ ਖਿਨੁ ਮਨੂਆ ਟਿਕੈ ਨ ਟਿਕਈਆ ॥
तजै गिरसतु भइआ बन वासी इकु खिनु मनूआ टिकै न टिकईआ ॥

कुलजीवनं त्यक्त्वा वने भ्रमति क्षणमपि तस्य मनः न विश्रामं तिष्ठति ।

ਧਾਵਤੁ ਧਾਇ ਤਦੇ ਘਰਿ ਆਵੈ ਹਰਿ ਹਰਿ ਸਾਧੂ ਸਰਣਿ ਪਵਈਆ ॥੨॥
धावतु धाइ तदे घरि आवै हरि हरि साधू सरणि पवईआ ॥२॥

भ्रमणशीलं मनः गृहं प्रत्यागच्छति, तदा एव यदा भगवतः पवित्रजनस्य अभयारण्यम् अन्वेषयति। ||२||

ਧੀਆ ਪੂਤ ਛੋਡਿ ਸੰਨਿਆਸੀ ਆਸਾ ਆਸ ਮਨਿ ਬਹੁਤੁ ਕਰਈਆ ॥
धीआ पूत छोडि संनिआसी आसा आस मनि बहुतु करईआ ॥

संन्यासी स्वकन्यानां पुत्राणां च त्यागं करोति, परन्तु तस्य मनः अद्यापि सर्वविधाः आशाः, इच्छाः च मन्यन्ते ।

ਆਸਾ ਆਸ ਕਰੈ ਨਹੀ ਬੂਝੈ ਗੁਰ ਕੈ ਸਬਦਿ ਨਿਰਾਸ ਸੁਖੁ ਲਹੀਆ ॥੩॥
आसा आस करै नही बूझै गुर कै सबदि निरास सुखु लहीआ ॥३॥

एतैः आशाभिः कामैः च सः अद्यापि न अवगच्छति, यत् गुरुस्य शबदस्य वचनस्य माध्यमेन एव कामरहितः भवति, शान्तिं च प्राप्नोति। ||३||

ਉਪਜੀ ਤਰਕ ਦਿਗੰਬਰੁ ਹੋਆ ਮਨੁ ਦਹ ਦਿਸ ਚਲਿ ਚਲਿ ਗਵਨੁ ਕਰਈਆ ॥
उपजी तरक दिगंबरु होआ मनु दह दिस चलि चलि गवनु करईआ ॥

यदा अन्तः संसारविरक्तिः प्रवहति तदा सः नग्नः सन्यासी भवति, परन्तु तदपि, तस्य मनः दशदिक्षु भ्रमति, भ्रमति, भ्रमति च।

ਪ੍ਰਭਵਨੁ ਕਰੈ ਬੂਝੈ ਨਹੀ ਤ੍ਰਿਸਨਾ ਮਿਲਿ ਸੰਗਿ ਸਾਧ ਦਇਆ ਘਰੁ ਲਹੀਆ ॥੪॥
प्रभवनु करै बूझै नही त्रिसना मिलि संगि साध दइआ घरु लहीआ ॥४॥

सः परिभ्रमति, किन्तु तस्य कामाः न तृप्ताः; पवित्रसङ्घस्य साधसंगतस्य सम्मिलितः सन् सः दयालुतायाः, करुणायाश्च गृहं प्राप्नोति। ||४||

ਆਸਣ ਸਿਧ ਸਿਖਹਿ ਬਹੁਤੇਰੇ ਮਨਿ ਮਾਗਹਿ ਰਿਧਿ ਸਿਧਿ ਚੇਟਕ ਚੇਟਕਈਆ ॥
आसण सिध सिखहि बहुतेरे मनि मागहि रिधि सिधि चेटक चेटकईआ ॥

सिद्धाः बहवः योगीमुद्राः शिक्षन्ति, परन्तु तेषां मनः अद्यापि धनं, चमत्कारिकशक्तयः, ऊर्जां च आकांक्षति।

ਤ੍ਰਿਪਤਿ ਸੰਤੋਖੁ ਮਨਿ ਸਾਂਤਿ ਨ ਆਵੈ ਮਿਲਿ ਸਾਧੂ ਤ੍ਰਿਪਤਿ ਹਰਿ ਨਾਮਿ ਸਿਧਿ ਪਈਆ ॥੫॥
त्रिपति संतोखु मनि सांति न आवै मिलि साधू त्रिपति हरि नामि सिधि पईआ ॥५॥

सन्तुष्टिः, सन्तोषः, शान्तिः च तेषां मनसि न आगच्छति; किन्तु पवित्रसन्तं मिलित्वा ते तृप्ताः भवन्ति, भगवतः नामद्वारा आध्यात्मिकसिद्धिः प्राप्यते। ||५||

ਅੰਡਜ ਜੇਰਜ ਸੇਤਜ ਉਤਭੁਜ ਸਭਿ ਵਰਨ ਰੂਪ ਜੀਅ ਜੰਤ ਉਪਈਆ ॥
अंडज जेरज सेतज उतभुज सभि वरन रूप जीअ जंत उपईआ ॥

अण्डात्, गर्भात्, स्वेदात्, पृथिव्याः च जीवनं जायते; ईश्वरः सर्ववर्णरूपस्य भूतजीवान् सृष्टवान्।

ਸਾਧੂ ਸਰਣਿ ਪਰੈ ਸੋ ਉਬਰੈ ਖਤ੍ਰੀ ਬ੍ਰਾਹਮਣੁ ਸੂਦੁ ਵੈਸੁ ਚੰਡਾਲੁ ਚੰਡਈਆ ॥੬॥
साधू सरणि परै सो उबरै खत्री ब्राहमणु सूदु वैसु चंडालु चंडईआ ॥६॥

ख'शात्रियः ब्राह्मणः सूद्रः वैश्यः अस्पृश्यतमः अस्पृश्यः वा यः पवित्रस्य अभयारण्यम् अन्वेषयति सः त्रायते। ||६||

ਨਾਮਾ ਜੈਦੇਉ ਕੰਬੀਰੁ ਤ੍ਰਿਲੋਚਨੁ ਅਉਜਾਤਿ ਰਵਿਦਾਸੁ ਚਮਿਆਰੁ ਚਮਈਆ ॥
नामा जैदेउ कंबीरु त्रिलोचनु अउजाति रविदासु चमिआरु चमईआ ॥

नाम दयव, जय दैव, कबीर, त्रिलोचन व रवि दास निम्नजातीय चर्मकर्मी,

ਜੋ ਜੋ ਮਿਲੈ ਸਾਧੂ ਜਨ ਸੰਗਤਿ ਧਨੁ ਧੰਨਾ ਜਟੁ ਸੈਣੁ ਮਿਲਿਆ ਹਰਿ ਦਈਆ ॥੭॥
जो जो मिलै साधू जन संगति धनु धंना जटु सैणु मिलिआ हरि दईआ ॥७॥

धन्य धनं सैं च; ये विनयशील साध संगत में सम्मिलित हुए, करुणामय भगवान् से मिलकर। ||७||

ਸੰਤ ਜਨਾ ਕੀ ਹਰਿ ਪੈਜ ਰਖਾਈ ਭਗਤਿ ਵਛਲੁ ਅੰਗੀਕਾਰੁ ਕਰਈਆ ॥
संत जना की हरि पैज रखाई भगति वछलु अंगीकारु करईआ ॥

भगवान् स्वस्य विनयशीलानाम् भृत्यानां गौरवं रक्षति; स भक्तानां कान्ता - स्वकीयान् करोति।

ਨਾਨਕ ਸਰਣਿ ਪਰੇ ਜਗਜੀਵਨ ਹਰਿ ਹਰਿ ਕਿਰਪਾ ਧਾਰਿ ਰਖਈਆ ॥੮॥੪॥੭॥
नानक सरणि परे जगजीवन हरि हरि किरपा धारि रखईआ ॥८॥४॥७॥

नानकः भगवतः अभयारण्यं जगतः जीवनं प्रविश्य तस्य उपरि दयायाः वर्षणं कृत्वा तं तारितवान्। ||८||||४||७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ॥
बिलावलु महला ४ ॥

बिलावल, चतुर्थ मेहल : १.

ਅੰਤਰਿ ਪਿਆਸ ਉਠੀ ਪ੍ਰਭ ਕੇਰੀ ਸੁਣਿ ਗੁਰ ਬਚਨ ਮਨਿ ਤੀਰ ਲਗਈਆ ॥
अंतरि पिआस उठी प्रभ केरी सुणि गुर बचन मनि तीर लगईआ ॥

ईश्वरस्य तृष्णा मम अन्तः गभीरं प्रवहति; गुरुशिक्षावचनं श्रुत्वा मम मनः तस्य बाणेन विद्धं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430