स एव सृजत् सर्वं जगत् स्वयं व्याप्तम् ।
गुरमुखाः भगवन्तं सदा स्तुवन्ति, सत्यद्वारा तस्य मूल्याङ्कनं कुर्वन्ति।
गुरुशब्दवचनद्वारा हृदयकमलं प्रफुल्लितं भवति, एवं भगवतः उदात्ततत्त्वे पिबति।
पुनर्जन्मनि आगमनं च निवर्तते, शान्तिं च शान्तिं च स्वपिति । ||७||
सलोक, प्रथम मेहल : १.
न मलिनं न जडं न कुङ्कुमं न कश्चित् वर्णः क्षीणः।
हे नानक, किरमिजी - गहनं किरमिजी वर्णं यस्य सत् भगवता ओतप्रोतस्य। ||१||
तृतीय मेहलः १.
भृङ्गः सहजतया निर्भया च वनस्पतिपुष्पफलयोः मध्ये निवसति ।
एक एव वृक्षः पुष्पमेकं भृङ्गं च नानक । ||२||
पौरी : १.
ये विनयशीलाः मनसा संघर्षं कुर्वन्ति ते वीराः विशिष्टाः ।
ये स्वात्मानं साक्षात्कयन्ति, ते भगवता सह सदा एकीकृताः तिष्ठन्ति।
अध्यात्मगुरुणां महिमा एतत्, यत् ते मनसि लीना तिष्ठन्ति।
ते भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति, सच्चिदानन्दं च ध्यानं केन्द्रीकुर्वन्ति।
ये स्वचित्तं जिते गुरुप्रसादेन जगत् जिते। ||८||
सलोक, तृतीय मेहल : १.
यदि अहं योगी भूत्वा गृहे द्वारे याचमानो जगत् भ्रमिष्यामि।
तदा यदा अहं भगवतः न्यायालये आहूतः अस्मि तदा अहं किं उत्तरं दातुं शक्नोमि?
नाम भगवतः नाम दानं याचयामि; सन्तोषः मम मन्दिरम् अस्ति। सच्चिदानन्दः सदा मया सह वर्तते।
धर्मवस्त्रधारणेन किमपि न लभ्यते; सर्वे मृत्युदूतेन गृह्णीयुः।
हे नानक, वार्तालापः मिथ्या; सत्यनाम चिन्तयतु। ||१||
तृतीय मेहलः १.
तेन द्वारेण भवन्तः उत्तरदायित्वं आहूताः भविष्यन्ति; तस्मिन् द्वारे न सेवस्व।
एतादृशं सच्चं गुरुं अन्वेष्य अन्वेष्यताम्, यस्य माहात्म्ये समं नास्ति।
तस्य अभयारण्ये एकः मुक्तः भवति, न च तं कोऽपि उत्तरदायीम् आह्वयति।
सत्यं तस्यान्तः प्रत्यारोप्यते, स सत्यं परेषां प्रत्यारोपयति। सच्चे शबदस्य आशीर्वादं प्रयच्छति।
यस्य हृदि सत्यं भवति - तस्य शरीरं मनः च सत्यम्।
हे नानक, यदि कश्चित् सच्चे भगवतः ईश्वरस्य आज्ञायाः हुकमस्य अधीनः भवति तर्हि सः सच्चिदानन्देन महता च धन्यः भवति।
सः सच्चे भगवति मग्नः, प्रलीयते च, यः तं प्रसाददृष्ट्या आशीर्वादं ददाति। ||२||
पौरी : १.
अहङ्कारेण म्रियन्ते, दुःखेन पीडिताः वीरा न उच्यन्ते।
अन्धाः स्वात्मानं न अवगच्छन्ति; द्वन्द्वप्रेमेण सड़न्ति।
ते महता क्रोधेन संघर्षं कुर्वन्ति; इह परं च दुःखेन दुःखं प्राप्नुवन्ति।
अहङ्कारेण प्रियः प्रभुः न प्रसन्नः भवति; वेदाः एतत् स्पष्टतया घोषयन्ति।
अहङ्कारेण म्रियन्ते, मोक्षं न प्राप्नुयुः। ते म्रियन्ते, पुनर्जन्मनि च। ||९||
सलोक, तृतीय मेहल : १.
काकः न शुक्लः भवति, लोहनावः न पारं प्लवति ।
यः स्वस्य प्रियेश्वरस्य निधिं प्रति विश्वासं करोति सः धन्यः भवति; सः अन्येषां अपि उन्नयनं करोति, अलङ्कारं च करोति।
यः ईश्वरस्य आज्ञायाः हुकमस्य साक्षात्कारं करोति - तस्य मुखं दीप्तिमत् उज्ज्वलं च भवति; सः प्लवति, काष्ठस्य उपरि लोहः इव।
तृष्णां कामं च त्यक्त्वा ईश्वरभयेन स्थात; एतानि कर्मण्युत्कृष्टानि नानक । ||१||
तृतीय मेहलः १.
अज्ञानिनः जनाः ये मनः जितुम् मरुभूमिं गच्छन्ति, ते तान् जितुम् न शक्नुवन्ति।
हे नानक यदि एतत् मनः जितव्यं तर्हि गुरुशब्दस्य वचनस्य चिन्तनं करणीयम्।
इदं मनः जितं न जयति सर्वकाङ्क्षमाणोऽपि ।
हे नानक, मनः एव मनः जयति, यदि सत्यगुरुं मिलति। ||२||