श्री गुरु ग्रन्थ साहिबः

पुटः - 1089


ਆਪੇ ਸ੍ਰਿਸਟਿ ਸਭ ਸਾਜੀਅਨੁ ਆਪੇ ਵਰਤੀਜੈ ॥
आपे स्रिसटि सभ साजीअनु आपे वरतीजै ॥

स एव सृजत् सर्वं जगत् स्वयं व्याप्तम् ।

ਗੁਰਮੁਖਿ ਸਦਾ ਸਲਾਹੀਐ ਸਚੁ ਕੀਮਤਿ ਕੀਜੈ ॥
गुरमुखि सदा सलाहीऐ सचु कीमति कीजै ॥

गुरमुखाः भगवन्तं सदा स्तुवन्ति, सत्यद्वारा तस्य मूल्याङ्कनं कुर्वन्ति।

ਗੁਰਸਬਦੀ ਕਮਲੁ ਬਿਗਾਸਿਆ ਇਵ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥
गुरसबदी कमलु बिगासिआ इव हरि रसु पीजै ॥

गुरुशब्दवचनद्वारा हृदयकमलं प्रफुल्लितं भवति, एवं भगवतः उदात्ततत्त्वे पिबति।

ਆਵਣ ਜਾਣਾ ਠਾਕਿਆ ਸੁਖਿ ਸਹਜਿ ਸਵੀਜੈ ॥੭॥
आवण जाणा ठाकिआ सुखि सहजि सवीजै ॥७॥

पुनर्जन्मनि आगमनं च निवर्तते, शान्तिं च शान्तिं च स्वपिति । ||७||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾ ਮੈਲਾ ਨਾ ਧੁੰਧਲਾ ਨਾ ਭਗਵਾ ਨਾ ਕਚੁ ॥
ना मैला ना धुंधला ना भगवा ना कचु ॥

न मलिनं न जडं न कुङ्कुमं न कश्चित् वर्णः क्षीणः।

ਨਾਨਕ ਲਾਲੋ ਲਾਲੁ ਹੈ ਸਚੈ ਰਤਾ ਸਚੁ ॥੧॥
नानक लालो लालु है सचै रता सचु ॥१॥

हे नानक, किरमिजी - गहनं किरमिजी वर्णं यस्य सत् भगवता ओतप्रोतस्य। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਹਜਿ ਵਣਸਪਤਿ ਫੁਲੁ ਫਲੁ ਭਵਰੁ ਵਸੈ ਭੈ ਖੰਡਿ ॥
सहजि वणसपति फुलु फलु भवरु वसै भै खंडि ॥

भृङ्गः सहजतया निर्भया च वनस्पतिपुष्पफलयोः मध्ये निवसति ।

ਨਾਨਕ ਤਰਵਰੁ ਏਕੁ ਹੈ ਏਕੋ ਫੁਲੁ ਭਿਰੰਗੁ ॥੨॥
नानक तरवरु एकु है एको फुलु भिरंगु ॥२॥

एक एव वृक्षः पुष्पमेकं भृङ्गं च नानक । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੋ ਜਨ ਲੂਝਹਿ ਮਨੈ ਸਿਉ ਸੇ ਸੂਰੇ ਪਰਧਾਨਾ ॥
जो जन लूझहि मनै सिउ से सूरे परधाना ॥

ये विनयशीलाः मनसा संघर्षं कुर्वन्ति ते वीराः विशिष्टाः ।

ਹਰਿ ਸੇਤੀ ਸਦਾ ਮਿਲਿ ਰਹੇ ਜਿਨੀ ਆਪੁ ਪਛਾਨਾ ॥
हरि सेती सदा मिलि रहे जिनी आपु पछाना ॥

ये स्वात्मानं साक्षात्कयन्ति, ते भगवता सह सदा एकीकृताः तिष्ठन्ति।

ਗਿਆਨੀਆ ਕਾ ਇਹੁ ਮਹਤੁ ਹੈ ਮਨ ਮਾਹਿ ਸਮਾਨਾ ॥
गिआनीआ का इहु महतु है मन माहि समाना ॥

अध्यात्मगुरुणां महिमा एतत्, यत् ते मनसि लीना तिष्ठन्ति।

ਹਰਿ ਜੀਉ ਕਾ ਮਹਲੁ ਪਾਇਆ ਸਚੁ ਲਾਇ ਧਿਆਨਾ ॥
हरि जीउ का महलु पाइआ सचु लाइ धिआना ॥

ते भगवतः सान्निध्यस्य भवनं प्राप्नुवन्ति, सच्चिदानन्दं च ध्यानं केन्द्रीकुर्वन्ति।

ਜਿਨ ਗੁਰਪਰਸਾਦੀ ਮਨੁ ਜੀਤਿਆ ਜਗੁ ਤਿਨਹਿ ਜਿਤਾਨਾ ॥੮॥
जिन गुरपरसादी मनु जीतिआ जगु तिनहि जिताना ॥८॥

ये स्वचित्तं जिते गुरुप्रसादेन जगत् जिते। ||८||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜੋਗੀ ਹੋਵਾ ਜਗਿ ਭਵਾ ਘਰਿ ਘਰਿ ਭੀਖਿਆ ਲੇਉ ॥
जोगी होवा जगि भवा घरि घरि भीखिआ लेउ ॥

यदि अहं योगी भूत्वा गृहे द्वारे याचमानो जगत् भ्रमिष्यामि।

ਦਰਗਹ ਲੇਖਾ ਮੰਗੀਐ ਕਿਸੁ ਕਿਸੁ ਉਤਰੁ ਦੇਉ ॥
दरगह लेखा मंगीऐ किसु किसु उतरु देउ ॥

तदा यदा अहं भगवतः न्यायालये आहूतः अस्मि तदा अहं किं उत्तरं दातुं शक्नोमि?

ਭਿਖਿਆ ਨਾਮੁ ਸੰਤੋਖੁ ਮੜੀ ਸਦਾ ਸਚੁ ਹੈ ਨਾਲਿ ॥
भिखिआ नामु संतोखु मड़ी सदा सचु है नालि ॥

नाम भगवतः नाम दानं याचयामि; सन्तोषः मम मन्दिरम् अस्ति। सच्चिदानन्दः सदा मया सह वर्तते।

ਭੇਖੀ ਹਾਥ ਨ ਲਧੀਆ ਸਭ ਬਧੀ ਜਮਕਾਲਿ ॥
भेखी हाथ न लधीआ सभ बधी जमकालि ॥

धर्मवस्त्रधारणेन किमपि न लभ्यते; सर्वे मृत्युदूतेन गृह्णीयुः।

ਨਾਨਕ ਗਲਾ ਝੂਠੀਆ ਸਚਾ ਨਾਮੁ ਸਮਾਲਿ ॥੧॥
नानक गला झूठीआ सचा नामु समालि ॥१॥

हे नानक, वार्तालापः मिथ्या; सत्यनाम चिन्तयतु। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜਿਤੁ ਦਰਿ ਲੇਖਾ ਮੰਗੀਐ ਸੋ ਦਰੁ ਸੇਵਿਹੁ ਨ ਕੋਇ ॥
जितु दरि लेखा मंगीऐ सो दरु सेविहु न कोइ ॥

तेन द्वारेण भवन्तः उत्तरदायित्वं आहूताः भविष्यन्ति; तस्मिन् द्वारे न सेवस्व।

ਐਸਾ ਸਤਿਗੁਰੁ ਲੋੜਿ ਲਹੁ ਜਿਸੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਇ ॥
ऐसा सतिगुरु लोड़ि लहु जिसु जेवडु अवरु न कोइ ॥

एतादृशं सच्चं गुरुं अन्वेष्य अन्वेष्यताम्, यस्य माहात्म्ये समं नास्ति।

ਤਿਸੁ ਸਰਣਾਈ ਛੂਟੀਐ ਲੇਖਾ ਮੰਗੈ ਨ ਕੋਇ ॥
तिसु सरणाई छूटीऐ लेखा मंगै न कोइ ॥

तस्य अभयारण्ये एकः मुक्तः भवति, न च तं कोऽपि उत्तरदायीम् आह्वयति।

ਸਚੁ ਦ੍ਰਿੜਾਏ ਸਚੁ ਦ੍ਰਿੜੁ ਸਚਾ ਓਹੁ ਸਬਦੁ ਦੇਇ ॥
सचु द्रिड़ाए सचु द्रिड़ु सचा ओहु सबदु देइ ॥

सत्यं तस्यान्तः प्रत्यारोप्यते, स सत्यं परेषां प्रत्यारोपयति। सच्चे शबदस्य आशीर्वादं प्रयच्छति।

ਹਿਰਦੈ ਜਿਸ ਦੈ ਸਚੁ ਹੈ ਤਨੁ ਮਨੁ ਭੀ ਸਚਾ ਹੋਇ ॥
हिरदै जिस दै सचु है तनु मनु भी सचा होइ ॥

यस्य हृदि सत्यं भवति - तस्य शरीरं मनः च सत्यम्।

ਨਾਨਕ ਸਚੈ ਹੁਕਮਿ ਮੰਨਿਐ ਸਚੀ ਵਡਿਆਈ ਦੇਇ ॥
नानक सचै हुकमि मंनिऐ सची वडिआई देइ ॥

हे नानक, यदि कश्चित् सच्चे भगवतः ईश्वरस्य आज्ञायाः हुकमस्य अधीनः भवति तर्हि सः सच्चिदानन्देन महता च धन्यः भवति।

ਸਚੇ ਮਾਹਿ ਸਮਾਵਸੀ ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇਇ ॥੨॥
सचे माहि समावसी जिस नो नदरि करेइ ॥२॥

सः सच्चे भगवति मग्नः, प्रलीयते च, यः तं प्रसाददृष्ट्या आशीर्वादं ददाति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੂਰੇ ਏਹਿ ਨ ਆਖੀਅਹਿ ਅਹੰਕਾਰਿ ਮਰਹਿ ਦੁਖੁ ਪਾਵਹਿ ॥
सूरे एहि न आखीअहि अहंकारि मरहि दुखु पावहि ॥

अहङ्कारेण म्रियन्ते, दुःखेन पीडिताः वीरा न उच्यन्ते।

ਅੰਧੇ ਆਪੁ ਨ ਪਛਾਣਨੀ ਦੂਜੈ ਪਚਿ ਜਾਵਹਿ ॥
अंधे आपु न पछाणनी दूजै पचि जावहि ॥

अन्धाः स्वात्मानं न अवगच्छन्ति; द्वन्द्वप्रेमेण सड़न्ति।

ਅਤਿ ਕਰੋਧ ਸਿਉ ਲੂਝਦੇ ਅਗੈ ਪਿਛੈ ਦੁਖੁ ਪਾਵਹਿ ॥
अति करोध सिउ लूझदे अगै पिछै दुखु पावहि ॥

ते महता क्रोधेन संघर्षं कुर्वन्ति; इह परं च दुःखेन दुःखं प्राप्नुवन्ति।

ਹਰਿ ਜੀਉ ਅਹੰਕਾਰੁ ਨ ਭਾਵਈ ਵੇਦ ਕੂਕਿ ਸੁਣਾਵਹਿ ॥
हरि जीउ अहंकारु न भावई वेद कूकि सुणावहि ॥

अहङ्कारेण प्रियः प्रभुः न प्रसन्नः भवति; वेदाः एतत् स्पष्टतया घोषयन्ति।

ਅਹੰਕਾਰਿ ਮੁਏ ਸੇ ਵਿਗਤੀ ਗਏ ਮਰਿ ਜਨਮਹਿ ਫਿਰਿ ਆਵਹਿ ॥੯॥
अहंकारि मुए से विगती गए मरि जनमहि फिरि आवहि ॥९॥

अहङ्कारेण म्रियन्ते, मोक्षं न प्राप्नुयुः। ते म्रियन्ते, पुनर्जन्मनि च। ||९||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਕਾਗਉ ਹੋਇ ਨ ਊਜਲਾ ਲੋਹੇ ਨਾਵ ਨ ਪਾਰੁ ॥
कागउ होइ न ऊजला लोहे नाव न पारु ॥

काकः न शुक्लः भवति, लोहनावः न पारं प्लवति ।

ਪਿਰਮ ਪਦਾਰਥੁ ਮੰਨਿ ਲੈ ਧੰਨੁ ਸਵਾਰਣਹਾਰੁ ॥
पिरम पदारथु मंनि लै धंनु सवारणहारु ॥

यः स्वस्य प्रियेश्वरस्य निधिं प्रति विश्वासं करोति सः धन्यः भवति; सः अन्येषां अपि उन्नयनं करोति, अलङ्कारं च करोति।

ਹੁਕਮੁ ਪਛਾਣੈ ਊਜਲਾ ਸਿਰਿ ਕਾਸਟ ਲੋਹਾ ਪਾਰਿ ॥
हुकमु पछाणै ऊजला सिरि कासट लोहा पारि ॥

यः ईश्वरस्य आज्ञायाः हुकमस्य साक्षात्कारं करोति - तस्य मुखं दीप्तिमत् उज्ज्वलं च भवति; सः प्लवति, काष्ठस्य उपरि लोहः इव।

ਤ੍ਰਿਸਨਾ ਛੋਡੈ ਭੈ ਵਸੈ ਨਾਨਕ ਕਰਣੀ ਸਾਰੁ ॥੧॥
त्रिसना छोडै भै वसै नानक करणी सारु ॥१॥

तृष्णां कामं च त्यक्त्वा ईश्वरभयेन स्थात; एतानि कर्मण्युत्कृष्टानि नानक । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਾਰੂ ਮਾਰਣ ਜੋ ਗਏ ਮਾਰਿ ਨ ਸਕਹਿ ਗਵਾਰ ॥
मारू मारण जो गए मारि न सकहि गवार ॥

अज्ञानिनः जनाः ये मनः जितुम् मरुभूमिं गच्छन्ति, ते तान् जितुम् न शक्नुवन्ति।

ਨਾਨਕ ਜੇ ਇਹੁ ਮਾਰੀਐ ਗੁਰਸਬਦੀ ਵੀਚਾਰਿ ॥
नानक जे इहु मारीऐ गुरसबदी वीचारि ॥

हे नानक यदि एतत् मनः जितव्यं तर्हि गुरुशब्दस्य वचनस्य चिन्तनं करणीयम्।

ਏਹੁ ਮਨੁ ਮਾਰਿਆ ਨਾ ਮਰੈ ਜੇ ਲੋਚੈ ਸਭੁ ਕੋਇ ॥
एहु मनु मारिआ ना मरै जे लोचै सभु कोइ ॥

इदं मनः जितं न जयति सर्वकाङ्क्षमाणोऽपि ।

ਨਾਨਕ ਮਨ ਹੀ ਕਉ ਮਨੁ ਮਾਰਸੀ ਜੇ ਸਤਿਗੁਰੁ ਭੇਟੈ ਸੋਇ ॥੨॥
नानक मन ही कउ मनु मारसी जे सतिगुरु भेटै सोइ ॥२॥

हे नानक, मनः एव मनः जयति, यदि सत्यगुरुं मिलति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430