किमर्थं सुप्तः असि ? जाग्रत अज्ञानी मूर्ख !
भवन्तः विश्वे भवतः जीवनं सत्यम् इति मन्यन्ते। ||१||विराम||
यस्त्वां जीवनं दत्त्वा पोषणं च प्रदास्यति ।
एकैकस्मिन् हृदये सः स्वस्य दुकानं चालयति।
ध्याय भगवन्तं, अहङ्कारं स्वाभिमानं च त्याजस्व।
हृदयान्तरं नाम, भगवतः नाम, कदाचित् चिन्तयतु। ||२||
तव जीवनं व्यतीतम्, परन्तु त्वया मार्गः न व्यवस्थितः ।
सन्ध्या अभवत्, अचिरेण सर्वतः तमः भविष्यति ।
कथयति रविदास, हे अज्ञानी उन्मत्त,
किं त्वं न अवगच्छसि, यत् एषः संसारः मृत्युगृहम् अस्ति?! ||३||२||
सूही : १.
भवतः उच्चानि भवनानि, सभागृहाणि, पाकशालाः च स्युः ।
तेषु तु क्षणमात्रमपि मृत्योः परं स्थातुं न शक्नोषि । ||१||
इदं शरीरं तृणगृहमिव ।
यदा दग्धं भवति तदा रजसा सह मिश्रयति । ||१||विराम||
बन्धुजनाः, कुटुम्बाः, मित्राणि च अपि वक्तुं आरभन्ते ।
"तस्य शरीरं बहिः निष्कासयतु, सद्यः!" ||२||
देहहृदयसक्ता च तस्य गृहपत्नी ।
पलायते, "भूत! भूत!" ||३||
कथयति रविदासः, सर्वं जगत् लुण्ठितम्,
अहं तु एकेश्वरस्य नाम जपन् पलायितः। ||४||३||
राग सूही, शेख फरीद जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
दह्यमानं च वेदनाविवर्तमानं हस्तौ विमृजामि।
उन्मत्तोऽस्मि भर्तारं भगवन्तं अन्वेष्य |
मनसि मयि कुपसि भर्ता भगवन् ।
दोषो मम, न तु भर्तुः भगवतः। ||१||
न जानामि तव उत्कृष्टं मूल्यं च भगवन् गुरो ।
यौवनं अपव्यय्य अधुना अहं पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छामि। ||१||विराम||
कृष्णपक्षि के गुणैः कृष्णः कृतः ।
"अहं प्रियवियोगेन दग्धः अस्मि।"
पतिं विना भगवन्तं कथं शान्तिं प्राप्नुयात् आत्मा वधूः ।
यदा सः दयालुः भवति तदा ईश्वरः अस्मान् स्वेन सह एकीकरोति। ||२||
एकाकी आत्मा वधूः संसारस्य गर्ते दुःखं प्राप्नोति।
तस्याः न सहचराः, न च मित्राणि।
ईश्वरः स्वस्य दयायाः कृते मां साधसंगतस्य, पवित्रस्य कम्पनीयाः सह एकीकृतवान्।
यदा च पुनः पश्यामि तदा अहं ईश्वरं मम सहायकं पश्यामि। ||३||
यस्मिन् मार्गे मया गन्तव्यः सः अतीव विषादजनकः अस्ति।
द्विधातुः खड्गात् तीक्ष्णतरं, अतीव संकीर्णं च ।
तत्रैव मम मार्गः अस्ति।
हे शेख फरीद, तत्मार्गं प्राक् एव चिन्तय। ||४||१||
सूही, ललित : १.
यदा भवितव्यं तदा त्वं स्वयमेव तडां कर्तुं न शक्तवान्।
यदा समुद्रः मथन् अतिप्रवाहः भवति तदा तस्य अतिदुष्करः भवति । ||१||
कुसुमं हस्तेन न स्पृशेत्; तस्य वर्णः क्षीणः भविष्यति प्रिये। ||१||विराम||
प्रथमं वधूः एव दुर्बलः अस्ति, ततः, तस्याः पतिः भगवतः आदेशः कठिनः सहते।
क्षीरं स्तने न प्रत्यागच्छति; न पुनः सङ्गृहीतं भविष्यति। ||२||
वदति फरीद हे मम सहचराः यदा अस्माकं पतिः प्रभुः आह्वयति।
आत्मा दुःखितः हृदयं गच्छति, अयं शरीरं रजः प्रति आगच्छति। ||३||२||