श्री गुरु ग्रन्थ साहिबः

पुटः - 794


ਕਿਆ ਤੂ ਸੋਇਆ ਜਾਗੁ ਇਆਨਾ ॥
किआ तू सोइआ जागु इआना ॥

किमर्थं सुप्तः असि ? जाग्रत अज्ञानी मूर्ख !

ਤੈ ਜੀਵਨੁ ਜਗਿ ਸਚੁ ਕਰਿ ਜਾਨਾ ॥੧॥ ਰਹਾਉ ॥
तै जीवनु जगि सचु करि जाना ॥१॥ रहाउ ॥

भवन्तः विश्वे भवतः जीवनं सत्यम् इति मन्यन्ते। ||१||विराम||

ਜਿਨਿ ਜੀਉ ਦੀਆ ਸੁ ਰਿਜਕੁ ਅੰਬਰਾਵੈ ॥
जिनि जीउ दीआ सु रिजकु अंबरावै ॥

यस्त्वां जीवनं दत्त्वा पोषणं च प्रदास्यति ।

ਸਭ ਘਟ ਭੀਤਰਿ ਹਾਟੁ ਚਲਾਵੈ ॥
सभ घट भीतरि हाटु चलावै ॥

एकैकस्मिन् हृदये सः स्वस्य दुकानं चालयति।

ਕਰਿ ਬੰਦਿਗੀ ਛਾਡਿ ਮੈ ਮੇਰਾ ॥
करि बंदिगी छाडि मै मेरा ॥

ध्याय भगवन्तं, अहङ्कारं स्वाभिमानं च त्याजस्व।

ਹਿਰਦੈ ਨਾਮੁ ਸਮੑਾਰਿ ਸਵੇਰਾ ॥੨॥
हिरदै नामु समारि सवेरा ॥२॥

हृदयान्तरं नाम, भगवतः नाम, कदाचित् चिन्तयतु। ||२||

ਜਨਮੁ ਸਿਰਾਨੋ ਪੰਥੁ ਨ ਸਵਾਰਾ ॥
जनमु सिरानो पंथु न सवारा ॥

तव जीवनं व्यतीतम्, परन्तु त्वया मार्गः न व्यवस्थितः ।

ਸਾਂਝ ਪਰੀ ਦਹ ਦਿਸ ਅੰਧਿਆਰਾ ॥
सांझ परी दह दिस अंधिआरा ॥

सन्ध्या अभवत्, अचिरेण सर्वतः तमः भविष्यति ।

ਕਹਿ ਰਵਿਦਾਸ ਨਿਦਾਨਿ ਦਿਵਾਨੇ ॥
कहि रविदास निदानि दिवाने ॥

कथयति रविदास, हे अज्ञानी उन्मत्त,

ਚੇਤਸਿ ਨਾਹੀ ਦੁਨੀਆ ਫਨ ਖਾਨੇ ॥੩॥੨॥
चेतसि नाही दुनीआ फन खाने ॥३॥२॥

किं त्वं न अवगच्छसि, यत् एषः संसारः मृत्युगृहम् अस्ति?! ||३||२||

ਸੂਹੀ ॥
सूही ॥

सूही : १.

ਊਚੇ ਮੰਦਰ ਸਾਲ ਰਸੋਈ ॥
ऊचे मंदर साल रसोई ॥

भवतः उच्चानि भवनानि, सभागृहाणि, पाकशालाः च स्युः ।

ਏਕ ਘਰੀ ਫੁਨਿ ਰਹਨੁ ਨ ਹੋਈ ॥੧॥
एक घरी फुनि रहनु न होई ॥१॥

तेषु तु क्षणमात्रमपि मृत्योः परं स्थातुं न शक्नोषि । ||१||

ਇਹੁ ਤਨੁ ਐਸਾ ਜੈਸੇ ਘਾਸ ਕੀ ਟਾਟੀ ॥
इहु तनु ऐसा जैसे घास की टाटी ॥

इदं शरीरं तृणगृहमिव ।

ਜਲਿ ਗਇਓ ਘਾਸੁ ਰਲਿ ਗਇਓ ਮਾਟੀ ॥੧॥ ਰਹਾਉ ॥
जलि गइओ घासु रलि गइओ माटी ॥१॥ रहाउ ॥

यदा दग्धं भवति तदा रजसा सह मिश्रयति । ||१||विराम||

ਭਾਈ ਬੰਧ ਕੁਟੰਬ ਸਹੇਰਾ ॥
भाई बंध कुटंब सहेरा ॥

बन्धुजनाः, कुटुम्बाः, मित्राणि च अपि वक्तुं आरभन्ते ।

ਓਇ ਭੀ ਲਾਗੇ ਕਾਢੁ ਸਵੇਰਾ ॥੨॥
ओइ भी लागे काढु सवेरा ॥२॥

"तस्य शरीरं बहिः निष्कासयतु, सद्यः!" ||२||

ਘਰ ਕੀ ਨਾਰਿ ਉਰਹਿ ਤਨ ਲਾਗੀ ॥
घर की नारि उरहि तन लागी ॥

देहहृदयसक्ता च तस्य गृहपत्नी ।

ਉਹ ਤਉ ਭੂਤੁ ਭੂਤੁ ਕਰਿ ਭਾਗੀ ॥੩॥
उह तउ भूतु भूतु करि भागी ॥३॥

पलायते, "भूत! भूत!" ||३||

ਕਹਿ ਰਵਿਦਾਸ ਸਭੈ ਜਗੁ ਲੂਟਿਆ ॥
कहि रविदास सभै जगु लूटिआ ॥

कथयति रविदासः, सर्वं जगत् लुण्ठितम्,

ਹਮ ਤਉ ਏਕ ਰਾਮੁ ਕਹਿ ਛੂਟਿਆ ॥੪॥੩॥
हम तउ एक रामु कहि छूटिआ ॥४॥३॥

अहं तु एकेश्वरस्य नाम जपन् पलायितः। ||४||३||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

राग सूही, शेख फरीद जी का शब्द: १.

ਰਾਗੁ ਸੂਹੀ ਬਾਣੀ ਸੇਖ ਫਰੀਦ ਜੀ ਕੀ ॥
रागु सूही बाणी सेख फरीद जी की ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤਪਿ ਤਪਿ ਲੁਹਿ ਲੁਹਿ ਹਾਥ ਮਰੋਰਉ ॥
तपि तपि लुहि लुहि हाथ मरोरउ ॥

दह्यमानं च वेदनाविवर्तमानं हस्तौ विमृजामि।

ਬਾਵਲਿ ਹੋਈ ਸੋ ਸਹੁ ਲੋਰਉ ॥
बावलि होई सो सहु लोरउ ॥

उन्मत्तोऽस्मि भर्तारं भगवन्तं अन्वेष्य |

ਤੈ ਸਹਿ ਮਨ ਮਹਿ ਕੀਆ ਰੋਸੁ ॥
तै सहि मन महि कीआ रोसु ॥

मनसि मयि कुपसि भर्ता भगवन् ।

ਮੁਝੁ ਅਵਗਨ ਸਹ ਨਾਹੀ ਦੋਸੁ ॥੧॥
मुझु अवगन सह नाही दोसु ॥१॥

दोषो मम, न तु भर्तुः भगवतः। ||१||

ਤੈ ਸਾਹਿਬ ਕੀ ਮੈ ਸਾਰ ਨ ਜਾਨੀ ॥
तै साहिब की मै सार न जानी ॥

न जानामि तव उत्कृष्टं मूल्यं च भगवन् गुरो ।

ਜੋਬਨੁ ਖੋਇ ਪਾਛੈ ਪਛੁਤਾਨੀ ॥੧॥ ਰਹਾਉ ॥
जोबनु खोइ पाछै पछुतानी ॥१॥ रहाउ ॥

यौवनं अपव्यय्य अधुना अहं पश्चात्तापं कृत्वा पश्चात्तापं कर्तुं आगच्छामि। ||१||विराम||

ਕਾਲੀ ਕੋਇਲ ਤੂ ਕਿਤ ਗੁਨ ਕਾਲੀ ॥
काली कोइल तू कित गुन काली ॥

कृष्णपक्षि के गुणैः कृष्णः कृतः ।

ਅਪਨੇ ਪ੍ਰੀਤਮ ਕੇ ਹਉ ਬਿਰਹੈ ਜਾਲੀ ॥
अपने प्रीतम के हउ बिरहै जाली ॥

"अहं प्रियवियोगेन दग्धः अस्मि।"

ਪਿਰਹਿ ਬਿਹੂਨ ਕਤਹਿ ਸੁਖੁ ਪਾਏ ॥
पिरहि बिहून कतहि सुखु पाए ॥

पतिं विना भगवन्तं कथं शान्तिं प्राप्नुयात् आत्मा वधूः ।

ਜਾ ਹੋਇ ਕ੍ਰਿਪਾਲੁ ਤਾ ਪ੍ਰਭੂ ਮਿਲਾਏ ॥੨॥
जा होइ क्रिपालु ता प्रभू मिलाए ॥२॥

यदा सः दयालुः भवति तदा ईश्वरः अस्मान् स्वेन सह एकीकरोति। ||२||

ਵਿਧਣ ਖੂਹੀ ਮੁੰਧ ਇਕੇਲੀ ॥
विधण खूही मुंध इकेली ॥

एकाकी आत्मा वधूः संसारस्य गर्ते दुःखं प्राप्नोति।

ਨਾ ਕੋ ਸਾਥੀ ਨਾ ਕੋ ਬੇਲੀ ॥
ना को साथी ना को बेली ॥

तस्याः न सहचराः, न च मित्राणि।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਸਾਧਸੰਗਿ ਮੇਲੀ ॥
करि किरपा प्रभि साधसंगि मेली ॥

ईश्वरः स्वस्य दयायाः कृते मां साधसंगतस्य, पवित्रस्य कम्पनीयाः सह एकीकृतवान्।

ਜਾ ਫਿਰਿ ਦੇਖਾ ਤਾ ਮੇਰਾ ਅਲਹੁ ਬੇਲੀ ॥੩॥
जा फिरि देखा ता मेरा अलहु बेली ॥३॥

यदा च पुनः पश्यामि तदा अहं ईश्वरं मम सहायकं पश्यामि। ||३||

ਵਾਟ ਹਮਾਰੀ ਖਰੀ ਉਡੀਣੀ ॥
वाट हमारी खरी उडीणी ॥

यस्मिन् मार्गे मया गन्तव्यः सः अतीव विषादजनकः अस्ति।

ਖੰਨਿਅਹੁ ਤਿਖੀ ਬਹੁਤੁ ਪਿਈਣੀ ॥
खंनिअहु तिखी बहुतु पिईणी ॥

द्विधातुः खड्गात् तीक्ष्णतरं, अतीव संकीर्णं च ।

ਉਸੁ ਊਪਰਿ ਹੈ ਮਾਰਗੁ ਮੇਰਾ ॥
उसु ऊपरि है मारगु मेरा ॥

तत्रैव मम मार्गः अस्ति।

ਸੇਖ ਫਰੀਦਾ ਪੰਥੁ ਸਮੑਾਰਿ ਸਵੇਰਾ ॥੪॥੧॥
सेख फरीदा पंथु समारि सवेरा ॥४॥१॥

हे शेख फरीद, तत्मार्गं प्राक् एव चिन्तय। ||४||१||

ਸੂਹੀ ਲਲਿਤ ॥
सूही ललित ॥

सूही, ललित : १.

ਬੇੜਾ ਬੰਧਿ ਨ ਸਕਿਓ ਬੰਧਨ ਕੀ ਵੇਲਾ ॥
बेड़ा बंधि न सकिओ बंधन की वेला ॥

यदा भवितव्यं तदा त्वं स्वयमेव तडां कर्तुं न शक्तवान्।

ਭਰਿ ਸਰਵਰੁ ਜਬ ਊਛਲੈ ਤਬ ਤਰਣੁ ਦੁਹੇਲਾ ॥੧॥
भरि सरवरु जब ऊछलै तब तरणु दुहेला ॥१॥

यदा समुद्रः मथन् अतिप्रवाहः भवति तदा तस्य अतिदुष्करः भवति । ||१||

ਹਥੁ ਨ ਲਾਇ ਕਸੁੰਭੜੈ ਜਲਿ ਜਾਸੀ ਢੋਲਾ ॥੧॥ ਰਹਾਉ ॥
हथु न लाइ कसुंभड़ै जलि जासी ढोला ॥१॥ रहाउ ॥

कुसुमं हस्तेन न स्पृशेत्; तस्य वर्णः क्षीणः भविष्यति प्रिये। ||१||विराम||

ਇਕ ਆਪੀਨੑੈ ਪਤਲੀ ਸਹ ਕੇਰੇ ਬੋਲਾ ॥
इक आपीनै पतली सह केरे बोला ॥

प्रथमं वधूः एव दुर्बलः अस्ति, ततः, तस्याः पतिः भगवतः आदेशः कठिनः सहते।

ਦੁਧਾ ਥਣੀ ਨ ਆਵਈ ਫਿਰਿ ਹੋਇ ਨ ਮੇਲਾ ॥੨॥
दुधा थणी न आवई फिरि होइ न मेला ॥२॥

क्षीरं स्तने न प्रत्यागच्छति; न पुनः सङ्गृहीतं भविष्यति। ||२||

ਕਹੈ ਫਰੀਦੁ ਸਹੇਲੀਹੋ ਸਹੁ ਅਲਾਏਸੀ ॥
कहै फरीदु सहेलीहो सहु अलाएसी ॥

वदति फरीद हे मम सहचराः यदा अस्माकं पतिः प्रभुः आह्वयति।

ਹੰਸੁ ਚਲਸੀ ਡੁੰਮਣਾ ਅਹਿ ਤਨੁ ਢੇਰੀ ਥੀਸੀ ॥੩॥੨॥
हंसु चलसी डुंमणा अहि तनु ढेरी थीसी ॥३॥२॥

आत्मा दुःखितः हृदयं गच्छति, अयं शरीरं रजः प्रति आगच्छति। ||३||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430