एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
महापञ्चमी मेहलस्य मुखात् स्वैयाः : १.
हे प्राइमल भगवन् देव त्वं स्वयं प्रजापतिः सर्वकारणकारणः।
त्वं सर्वत्र सर्वत्र सर्वहृदयं सर्वथा पूरयसि।
त्वं जगत् व्याप्य दृश्यसे; भवतः राज्यं को ज्ञातुं शक्नोति ? त्वं सर्वान् रक्षसि; त्वं अस्माकं प्रभुः स्वामी च असि।
अविनाशी च निराकाराय भगवन् त्वमात्मानं निर्मितवान् ।
त्वमेव एकः एव च; न कश्चित् त्वदः सदृशः।
हे भगवन् न तव अन्त्यः सीमा वा नास्ति । त्वां कः चिन्तयितुं शक्नोति ? त्वं जगतः पिता, सर्वजीवनस्य समर्थकः असि।
तव भक्ताः तव द्वारे देव - ते त्वत्सदृशाः। एकजिह्वामात्रेण तान् कथं वर्णयेत् भृत्यः नानकः।
अहं यज्ञः यज्ञः यज्ञः यज्ञः सदा यज्ञः तेभ्यः। ||१||
अम्ब्रोसियल अमृतस्य धाराः प्रवाहन्ते; तव निधयः अतुलनीयाः, प्रचुरता च अतिप्रवाहिताः च सन्ति। दूरतमोऽसि दूरतमः अनन्तोऽतुलः सुन्दरः |
त्वं यत् इच्छसि तत् करोषि; त्वं अन्यस्मात् उपदेशं न गृह्णासि। भवतः गृहे सृष्टिः विनाशः च क्षणमात्रेण भवति।
न कश्चित् त्वया समः; तव प्रकाशः निर्मलः शुद्धः च अस्ति। कोटिकोटिपापाः प्रक्षाल्यन्ते तव नाम हर हर इति जपन्ति।
तव भक्ताः तव द्वारे देव - ते त्वत्सदृशाः एव सन्ति। एकजिह्वामात्रेण तान् कथं वर्णयेत् भृत्यः नानकः।
अहं यज्ञः यज्ञः यज्ञः यज्ञः सदा यज्ञः तेभ्यः। ||२||
त्वयाऽभ्यन्तरतः सर्वान् लोकान् स्थापयित्वा बहिर्विस्तारितम् । सर्वेषु सर्वव्यापी असि तथापि स्वयं विरक्तः तिष्ठसि ।
भगवन् तव महिमा गुणानाम् अन्त्यः सीमा वा नास्ति; सर्वाणि भूतानि प्राणिश्च तव एव सन्ति। त्वमेव सर्वेषां दाता एकः अदृश्यः प्रभुः |