श्री गुरु ग्रन्थ साहिबः

पुटः - 543


ਖਾਨ ਪਾਨ ਸੀਗਾਰ ਬਿਰਥੇ ਹਰਿ ਕੰਤ ਬਿਨੁ ਕਿਉ ਜੀਜੀਐ ॥
खान पान सीगार बिरथे हरि कंत बिनु किउ जीजीऐ ॥

अन्नं पेयं अलङ्कारं च निष्प्रयोजनम्; पतिं विना भगवन्तं कथं जीविष्यामि?

ਆਸਾ ਪਿਆਸੀ ਰੈਨਿ ਦਿਨੀਅਰੁ ਰਹਿ ਨ ਸਕੀਐ ਇਕੁ ਤਿਲੈ ॥
आसा पिआसी रैनि दिनीअरु रहि न सकीऐ इकु तिलै ॥

तं स्पृहामि, तं च रात्रौ दिवा कामये। क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि ।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਸੰਤ ਦਾਸੀ ਤਉ ਪ੍ਰਸਾਦਿ ਮੇਰਾ ਪਿਰੁ ਮਿਲੈ ॥੨॥
नानकु पइअंपै संत दासी तउ प्रसादि मेरा पिरु मिलै ॥२॥

प्रार्थयति नानकं साधु अहं तव दासः; त्वत्प्रसादात् भर्तारं भगवन् मिलति | ||२||

ਸੇਜ ਏਕ ਪ੍ਰਿਉ ਸੰਗਿ ਦਰਸੁ ਨ ਪਾਈਐ ਰਾਮ ॥
सेज एक प्रिउ संगि दरसु न पाईऐ राम ॥

अहं मम प्रियेन सह शयनं भागं करोमि, परन्तु तस्य दर्शनस्य भगवन्तं दर्शनं न पश्यामि।

ਅਵਗਨ ਮੋਹਿ ਅਨੇਕ ਕਤ ਮਹਲਿ ਬੁਲਾਈਐ ਰਾਮ ॥
अवगन मोहि अनेक कत महलि बुलाईऐ राम ॥

मम अनन्तदोषाः सन्ति - कथं मम प्रभुः मां स्वस्य सान्निध्यभवनं आह्वयति ?

ਨਿਰਗੁਨਿ ਨਿਮਾਣੀ ਅਨਾਥਿ ਬਿਨਵੈ ਮਿਲਹੁ ਪ੍ਰਭ ਕਿਰਪਾ ਨਿਧੇ ॥
निरगुनि निमाणी अनाथि बिनवै मिलहु प्रभ किरपा निधे ॥

व्यर्था, अनाथः, अनाथः च आत्मावधूः प्रार्थयति, "हे देव, दयायाः निधिं मया सह मिलतु।"

ਭ੍ਰਮ ਭੀਤਿ ਖੋਈਐ ਸਹਜਿ ਸੋਈਐ ਪ੍ਰਭ ਪਲਕ ਪੇਖਤ ਨਵ ਨਿਧੇ ॥
भ्रम भीति खोईऐ सहजि सोईऐ प्रभ पलक पेखत नव निधे ॥

संशयस्य भित्तिः भग्नः अस्ति, अधुना क्षणमपि नवनिधिनाथं ईश्वरं पश्यन् शान्ततया निद्रां करोमि।

ਗ੍ਰਿਹਿ ਲਾਲੁ ਆਵੈ ਮਹਲੁ ਪਾਵੈ ਮਿਲਿ ਸੰਗਿ ਮੰਗਲੁ ਗਾਈਐ ॥
ग्रिहि लालु आवै महलु पावै मिलि संगि मंगलु गाईऐ ॥

यदि अहं मम प्रियस्य भगवतः सान्निध्यस्य भवने आगन्तुं शक्नोमि! तेन सह मिलित्वा अहं आनन्दस्य गीतानि गायामि।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਸੰਤ ਸਰਣੀ ਮੋਹਿ ਦਰਸੁ ਦਿਖਾਈਐ ॥੩॥
नानकु पइअंपै संत सरणी मोहि दरसु दिखाईऐ ॥३॥

प्रार्थयति नानक, अहं सन्तानाम् अभयारण्यम् अन्वेषयामि; कृपया, स्वदर्शनस्य भगवन्तं दर्शनं मम कृते प्रकाशयतु। ||३||

ਸੰਤਨ ਕੈ ਪਰਸਾਦਿ ਹਰਿ ਹਰਿ ਪਾਇਆ ਰਾਮ ॥
संतन कै परसादि हरि हरि पाइआ राम ॥

सन्तप्रसादात् मया लब्धः प्रभुः हरः हरः ।

ਇਛ ਪੁੰਨੀ ਮਨਿ ਸਾਂਤਿ ਤਪਤਿ ਬੁਝਾਇਆ ਰਾਮ ॥
इछ पुंनी मनि सांति तपति बुझाइआ राम ॥

मम इच्छाः सिद्धाः, मम मनः शान्तं भवति; अन्तः अग्निः शमितः अस्ति।

ਸਫਲਾ ਸੁ ਦਿਨਸ ਰੈਣੇ ਸੁਹਾਵੀ ਅਨਦ ਮੰਗਲ ਰਸੁ ਘਨਾ ॥
सफला सु दिनस रैणे सुहावी अनद मंगल रसु घना ॥

फलं तत् दिवसं, सुन्दरं च सा रात्रौ, असंख्याताः आनन्दाः, उत्सवाः, भोगाः च।

ਪ੍ਰਗਟੇ ਗੁਪਾਲ ਗੋਬਿੰਦ ਲਾਲਨ ਕਵਨ ਰਸਨਾ ਗੁਣ ਭਨਾ ॥
प्रगटे गुपाल गोबिंद लालन कवन रसना गुण भना ॥

विश्वेश्वरः प्रियः जगतः पालकः प्रकाशितः अस्ति। केन जिह्वाया तस्य महिमा वक्तुं शक्नोमि?

ਭ੍ਰਮ ਲੋਭ ਮੋਹ ਬਿਕਾਰ ਥਾਕੇ ਮਿਲਿ ਸਖੀ ਮੰਗਲੁ ਗਾਇਆ ॥
भ्रम लोभ मोह बिकार थाके मिलि सखी मंगलु गाइआ ॥

संशयः, लोभः, भावनात्मकः आसक्तिः, भ्रष्टाचारः च अपहृताः भवन्ति; सहचरैः सह मिलित्वा अहं आनन्दस्य गीतानि गायामि।

ਨਾਨਕੁ ਪਇਅੰਪੈ ਸੰਤ ਜੰਪੈ ਜਿਨਿ ਹਰਿ ਹਰਿ ਸੰਜੋਗਿ ਮਿਲਾਇਆ ॥੪॥੨॥
नानकु पइअंपै संत जंपै जिनि हरि हरि संजोगि मिलाइआ ॥४॥२॥

प्रार्थयति नानक, ध्यायामि सन्तं, यः मां भगवता सह विलयं नीतवान्, हर, हर। ||४||२||

ਬਿਹਾਗੜਾ ਮਹਲਾ ੫ ॥
बिहागड़ा महला ५ ॥

बिहाग्रा, पंचम मेहलः १.

ਕਰਿ ਕਿਰਪਾ ਗੁਰ ਪਾਰਬ੍ਰਹਮ ਪੂਰੇ ਅਨਦਿਨੁ ਨਾਮੁ ਵਖਾਣਾ ਰਾਮ ॥
करि किरपा गुर पारब्रहम पूरे अनदिनु नामु वखाणा राम ॥

मयि करुणा वर्षा कुरु गुरु सिद्ध परमेश्वर, येन अहं भगवतः नाम नाम निशादिनं जपं करोमि।

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਉਚਰਾ ਹਰਿ ਜਸੁ ਮਿਠਾ ਲਾਗੈ ਤੇਰਾ ਭਾਣਾ ਰਾਮ ॥
अंम्रित बाणी उचरा हरि जसु मिठा लागै तेरा भाणा राम ॥

गुरुबानी अम्ब्रोसियल वचनं वदामि भगवन्तं स्तुवन्। तव इच्छा मम कृते मधुरा अस्ति भगवन्।

ਕਰਿ ਦਇਆ ਮਇਆ ਗੋਪਾਲ ਗੋਬਿੰਦ ਕੋਇ ਨਾਹੀ ਤੁਝ ਬਿਨਾ ॥
करि दइआ मइआ गोपाल गोबिंद कोइ नाही तुझ बिना ॥

दयालुतां करुणां च कुरु, हे वचनस्य पालक, जगत्पते; त्वां विना मम अन्यः नास्ति।

ਸਮਰਥ ਅਗਥ ਅਪਾਰ ਪੂਰਨ ਜੀਉ ਤਨੁ ਧਨੁ ਤੁਮੑ ਮਨਾ ॥
समरथ अगथ अपार पूरन जीउ तनु धनु तुम मना ॥

विभुः उदात्तः अनन्तः सिद्धः प्रभुः - मम आत्मा शरीरं धनं मनः तव।

ਮੂਰਖ ਮੁਗਧ ਅਨਾਥ ਚੰਚਲ ਬਲਹੀਨ ਨੀਚ ਅਜਾਣਾ ॥
मूरख मुगध अनाथ चंचल बलहीन नीच अजाणा ॥

अहं मूर्खः मूर्खः स्वामिनः चपलः अशक्तः नीचः अज्ञानी च अस्मि ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਣਿ ਤੇਰੀ ਰਖਿ ਲੇਹੁ ਆਵਣ ਜਾਣਾ ॥੧॥
बिनवंति नानक सरणि तेरी रखि लेहु आवण जाणा ॥१॥

प्रार्थयति नानक, अहं तव अभयारण्यम् अन्वेषयामि - पुनर्जन्मनि आगमनगमनात् मां त्राहि। ||१||

ਸਾਧਹ ਸਰਣੀ ਪਾਈਐ ਹਰਿ ਜੀਉ ਗੁਣ ਗਾਵਹ ਹਰਿ ਨੀਤਾ ਰਾਮ ॥
साधह सरणी पाईऐ हरि जीउ गुण गावह हरि नीता राम ॥

पवित्रसन्तस्य अभयारण्ये मया प्रियेश्वरः प्राप्तः, अहं नित्यं भगवतः गौरवं स्तुतिं गायामि।

ਧੂਰਿ ਭਗਤਨ ਕੀ ਮਨਿ ਤਨਿ ਲਗਉ ਹਰਿ ਜੀਉ ਸਭ ਪਤਿਤ ਪੁਨੀਤਾ ਰਾਮ ॥
धूरि भगतन की मनि तनि लगउ हरि जीउ सभ पतित पुनीता राम ॥

भक्तानां रजः मनसि शरीरे च प्रयोजयित्वा सर्वे पापिनः पवित्राः प्रभो।

ਪਤਿਤਾ ਪੁਨੀਤਾ ਹੋਹਿ ਤਿਨੑ ਸੰਗਿ ਜਿਨੑ ਬਿਧਾਤਾ ਪਾਇਆ ॥
पतिता पुनीता होहि तिन संगि जिन बिधाता पाइआ ॥

पापिनः प्रजापतिना मिलितानां सङ्गमे पवित्राः भवन्ति।

ਨਾਮ ਰਾਤੇ ਜੀਅ ਦਾਤੇ ਨਿਤ ਦੇਹਿ ਚੜਹਿ ਸਵਾਇਆ ॥
नाम राते जीअ दाते नित देहि चड़हि सवाइआ ॥

नाम भगवतः नाम्ना ओतप्रोता तेभ्यः प्राणस्य प्राणदानं दीयते; तेषां दानानि दिने दिने वर्धन्ते।

ਰਿਧਿ ਸਿਧਿ ਨਵ ਨਿਧਿ ਹਰਿ ਜਪਿ ਜਿਨੀ ਆਤਮੁ ਜੀਤਾ ॥
रिधि सिधि नव निधि हरि जपि जिनी आतमु जीता ॥

धनं, सिद्धानां अलौकिक-आध्यात्मिक-शक्तयः, नवनिधयः च भगवन्तं ध्यायन्ते, स्वात्मानं च जित्वा आगच्छन्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਵਡਭਾਗਿ ਪਾਈਅਹਿ ਸਾਧ ਸਾਜਨ ਮੀਤਾ ॥੨॥
बिनवंति नानकु वडभागि पाईअहि साध साजन मीता ॥२॥

प्रार्थयति नानक, महता सौभाग्येन एव पवित्राः सन्तः भगवतः सहचराः प्राप्यन्ते हे मित्र। ||२||

ਜਿਨੀ ਸਚੁ ਵਣੰਜਿਆ ਹਰਿ ਜੀਉ ਸੇ ਪੂਰੇ ਸਾਹਾ ਰਾਮ ॥
जिनी सचु वणंजिआ हरि जीउ से पूरे साहा राम ॥

सत्यव्यापारं ये प्रभो सिद्धाः बङ्ककाः |

ਬਹੁਤੁ ਖਜਾਨਾ ਤਿੰਨ ਪਹਿ ਹਰਿ ਜੀਉ ਹਰਿ ਕੀਰਤਨੁ ਲਾਹਾ ਰਾਮ ॥
बहुतु खजाना तिंन पहि हरि जीउ हरि कीरतनु लाहा राम ॥

ते महानिधिं प्रभो भगवतः स्तुतिलाभं लभन्ते।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਨ ਲੋਭੁ ਬਿਆਪੈ ਜੋ ਜਨ ਪ੍ਰਭ ਸਿਉ ਰਾਤਿਆ ॥
कामु क्रोधु न लोभु बिआपै जो जन प्रभ सिउ रातिआ ॥

यौनकामना, क्रोधः, लोभः च ईश्वरस्य अनुकूलतां न लभन्ते।

ਏਕੁ ਜਾਨਹਿ ਏਕੁ ਮਾਨਹਿ ਰਾਮ ਕੈ ਰੰਗਿ ਮਾਤਿਆ ॥
एकु जानहि एकु मानहि राम कै रंगि मातिआ ॥

ते एकं जानन्ति, ते च एकं विश्वसन्ति; ते भगवतः प्रेम्णा मत्ताः भवन्ति।

ਲਗਿ ਸੰਤ ਚਰਣੀ ਪੜੇ ਸਰਣੀ ਮਨਿ ਤਿਨਾ ਓਮਾਹਾ ॥
लगि संत चरणी पड़े सरणी मनि तिना ओमाहा ॥

ते सन्तपादयोः पतन्ति, स्वस्य अभयारण्यं च अन्विषन्ति; तेषां मनः आनन्देन पूरितम् अस्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕੁ ਜਿਨ ਨਾਮੁ ਪਲੈ ਸੇਈ ਸਚੇ ਸਾਹਾ ॥੩॥
बिनवंति नानकु जिन नामु पलै सेई सचे साहा ॥३॥

प्रार्थयति नानक, येषां अङ्के नाम अस्ति ते एव सच्चे बैंककाः। ||३||

ਨਾਨਕ ਸੋਈ ਸਿਮਰੀਐ ਹਰਿ ਜੀਉ ਜਾ ਕੀ ਕਲ ਧਾਰੀ ਰਾਮ ॥
नानक सोई सिमरीऐ हरि जीउ जा की कल धारी राम ॥

तं नानक ध्याय प्रीयमानं सर्वबलेन सर्वान् आश्रित्य ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430