त्वं महान् दाता असि; अहं तव दासः अस्मि।
कृपया दयालु भूत्वा मम अम्ब्रोसियल नाम, गुरु आध्यात्मिक प्रज्ञा दीप मणि च आशीर्वादं ददातु। ||६||
पञ्चधातुसंयोगात् एतत् शरीरं कृतम् ।
भगवन्तं परमात्मानं प्राप्य शान्तिः प्रतिष्ठिता भवति।
पूर्वकर्मणां सत्कर्म फलप्रदं फलं जनयति, मनुष्यः भगवतः नामरत्नेन धन्यः भवति। ||७||
तस्य मनः किमपि क्षुधां तृष्णां वा न अनुभवति।
सः सर्वत्र, प्रत्येकं हृदये, अमलं भगवन्तं जानाति।
भगवतः अम्ब्रोसियलतत्त्वेन ओतप्रोतः सः शुद्धः, विरक्तः त्यागकर्ता भवति; सः गुरुशिक्षासु प्रेम्णा लीनः भवति। ||८||
यः करोति आत्मानः कर्म अहोरात्रौ ।
पश्यति अमलं दिव्यं प्रकाशं गभीरं अन्तः।
अमृतस्य शबदस्य मनोहरसारेन मुग्धा मम जिह्वा वेणुस्य मधुरं संगीतं वादयति। ||९||
स एव अस्य वेणुस्य मधुरं सङ्गीतं वादयति,
यः त्रैलोक्यं जानाति।
हे नानक, एतत् ज्ञात्वा, गुरुशिक्षायाः माध्यमेन, प्रेम्णा भगवतः नामे एव ध्यानं दत्तव्यम्। ||१०||
दुर्लभाः तानि भूतानि लोके, .
ये गुरुशब्दस्य वचनं चिन्तयन्ति, विरक्ताः च तिष्ठन्ति।
ते आत्मानं तारयन्ति, सर्वान् सहचरान् पूर्वजान् च तारयन्ति; फलप्रदं तेषां जन्म इह लोके आगमनं च। ||११||
स एव जानाति स्वहृदयस्य गृहं, मन्दिरद्वारं च,
यः गुरुतः सम्यक् अवगमनं प्राप्नोति।
शरीरदुर्गे प्रासादः अस्ति; ईश्वरः अस्य प्रासादस्य सच्चा स्वामी अस्ति। सच्चिदानन्दं तत्रैव सच्चिदानन्दं स्थापितवान् । ||१२||
चतुर्दश क्षेत्राणि दीपद्वयं च साक्षिणः।
भगवतः सेवकाः स्वचयनिताः भ्रष्टविषं न आस्वादयन्ति।
अन्तः गहने, अमूल्यः, अतुलनीयः द्रव्यः अस्ति; गुरुणा सह मिलित्वा भगवतः धनं लभ्यते। ||१३||
स एव सिंहासने उपविशति यः सिंहासनयोग्यः |
गुरुशिक्षां अनुसृत्य पञ्च राक्षसान् वशीकृत्य भगवतः पदातिः भवति।
सः कालस्य आरम्भादेव युगपर्यन्तं च अस्ति; स इह इदानीं च वर्तते, सदा च भविष्यति। तं ध्यात्वा संशयः संशयश्च निवर्तते। ||१४||
सिंहासनेश्वरः अभिनन्दितः पूज्यते च दिवारात्रौ |
गुरुशिक्षायाः प्रेमिणां कृते एतत् सत्यं गौरवपूर्णं महत्त्वं आगच्छति।
भगवन्तं ध्याय नानक नदीं तरतु; ते अन्ते भगवन्तं स्वस्य परममित्रं विन्दन्ति। ||१५||१||१८||
मारू, प्रथम मेहल : १.
भगवतः धनं समागच्छन्तु, हे विनयशीलाः दैवभ्रातरः।
सत्यगुरुं सेवस्व, तस्य अभयारण्ये च तिष्ठ।
एतत् धनं न अपहर्तुं शक्यते; शब्दस्य आकाशीयः रागः कूपं कृत्वा अस्मान् जागृतं जागरूकं च करोति। ||१||
त्वमेव विश्वसृष्टिकर्ता निर्मलः ।
त्वमेव विनयशीलस्य भृत्यस्य कार्याणि व्यवस्थाप्य समाधाय च ।
त्वं अमरः स्थावरः अनन्तः अमूल्यः च असि; भगवन् ते स्थानं सुन्दरं शाश्वतं च । ||२||
देहग्रामे परम उदात्तस्थाने .
परम आर्यजनाः निवसन्ति।
तेषां उपरि अमलः प्रभुः एकः विश्वनिर्माता अस्ति; समाधिस्य गहने आदिमस्थितौ प्रेम्णा लीनाः भवन्ति। ||३||
शरीरग्रामस्य नवद्वाराणि सन्ति;
प्रजापतिः प्रभुः तान् प्रत्येकस्य व्यक्तिस्य कृते कल्पितवान्।
दशमद्वारान्तर्गतः प्रिमलेश्वरः विरक्तः असमानः च निवसति। अज्ञेयः आत्मानं प्रकाशयति। ||४||
प्राथमिकेश्वरस्य उत्तरदायित्वं न दातुं शक्यते; सत्यं तस्य आकाशीयं न्यायालयम्।
तस्य आज्ञायाः हुकम् प्रचलति; सत्यं तस्य चिह्नम्।
हे नानक स्वगृहं अन्वेष्य परीक्ष्य परमात्मानं भगवतः नाम च प्राप्स्यसि। ||५||