श्री गुरु ग्रन्थ साहिबः

पुटः - 1039


ਤੂ ਦਾਤਾ ਹਮ ਸੇਵਕ ਤੇਰੇ ॥
तू दाता हम सेवक तेरे ॥

त्वं महान् दाता असि; अहं तव दासः अस्मि।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਕ੍ਰਿਪਾ ਕਰਿ ਦੀਜੈ ਗੁਰਿ ਗਿਆਨ ਰਤਨੁ ਦੀਪਾਇਆ ॥੬॥
अंम्रित नामु क्रिपा करि दीजै गुरि गिआन रतनु दीपाइआ ॥६॥

कृपया दयालु भूत्वा मम अम्ब्रोसियल नाम, गुरु आध्यात्मिक प्रज्ञा दीप मणि च आशीर्वादं ददातु। ||६||

ਪੰਚ ਤਤੁ ਮਿਲਿ ਇਹੁ ਤਨੁ ਕੀਆ ॥
पंच ततु मिलि इहु तनु कीआ ॥

पञ्चधातुसंयोगात् एतत् शरीरं कृतम् ।

ਆਤਮ ਰਾਮ ਪਾਏ ਸੁਖੁ ਥੀਆ ॥
आतम राम पाए सुखु थीआ ॥

भगवन्तं परमात्मानं प्राप्य शान्तिः प्रतिष्ठिता भवति।

ਕਰਮ ਕਰਤੂਤਿ ਅੰਮ੍ਰਿਤ ਫਲੁ ਲਾਗਾ ਹਰਿ ਨਾਮ ਰਤਨੁ ਮਨਿ ਪਾਇਆ ॥੭॥
करम करतूति अंम्रित फलु लागा हरि नाम रतनु मनि पाइआ ॥७॥

पूर्वकर्मणां सत्कर्म फलप्रदं फलं जनयति, मनुष्यः भगवतः नामरत्नेन धन्यः भवति। ||७||

ਨਾ ਤਿਸੁ ਭੂਖ ਪਿਆਸ ਮਨੁ ਮਾਨਿਆ ॥
ना तिसु भूख पिआस मनु मानिआ ॥

तस्य मनः किमपि क्षुधां तृष्णां वा न अनुभवति।

ਸਰਬ ਨਿਰੰਜਨੁ ਘਟਿ ਘਟਿ ਜਾਨਿਆ ॥
सरब निरंजनु घटि घटि जानिआ ॥

सः सर्वत्र, प्रत्येकं हृदये, अमलं भगवन्तं जानाति।

ਅੰਮ੍ਰਿਤ ਰਸਿ ਰਾਤਾ ਕੇਵਲ ਬੈਰਾਗੀ ਗੁਰਮਤਿ ਭਾਇ ਸੁਭਾਇਆ ॥੮॥
अंम्रित रसि राता केवल बैरागी गुरमति भाइ सुभाइआ ॥८॥

भगवतः अम्ब्रोसियलतत्त्वेन ओतप्रोतः सः शुद्धः, विरक्तः त्यागकर्ता भवति; सः गुरुशिक्षासु प्रेम्णा लीनः भवति। ||८||

ਅਧਿਆਤਮ ਕਰਮ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ॥
अधिआतम करम करे दिनु राती ॥

यः करोति आत्मानः कर्म अहोरात्रौ ।

ਨਿਰਮਲ ਜੋਤਿ ਨਿਰੰਤਰਿ ਜਾਤੀ ॥
निरमल जोति निरंतरि जाती ॥

पश्यति अमलं दिव्यं प्रकाशं गभीरं अन्तः।

ਸਬਦੁ ਰਸਾਲੁ ਰਸਨ ਰਸਿ ਰਸਨਾ ਬੇਣੁ ਰਸਾਲੁ ਵਜਾਇਆ ॥੯॥
सबदु रसालु रसन रसि रसना बेणु रसालु वजाइआ ॥९॥

अमृतस्य शबदस्य मनोहरसारेन मुग्धा मम जिह्वा वेणुस्य मधुरं संगीतं वादयति। ||९||

ਬੇਣੁ ਰਸਾਲ ਵਜਾਵੈ ਸੋਈ ॥
बेणु रसाल वजावै सोई ॥

स एव अस्य वेणुस्य मधुरं सङ्गीतं वादयति,

ਜਾ ਕੀ ਤ੍ਰਿਭਵਣ ਸੋਝੀ ਹੋਈ ॥
जा की त्रिभवण सोझी होई ॥

यः त्रैलोक्यं जानाति।

ਨਾਨਕ ਬੂਝਹੁ ਇਹ ਬਿਧਿ ਗੁਰਮਤਿ ਹਰਿ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਇਆ ॥੧੦॥
नानक बूझहु इह बिधि गुरमति हरि राम नामि लिव लाइआ ॥१०॥

हे नानक, एतत् ज्ञात्वा, गुरुशिक्षायाः माध्यमेन, प्रेम्णा भगवतः नामे एव ध्यानं दत्तव्यम्। ||१०||

ਐਸੇ ਜਨ ਵਿਰਲੇ ਸੰਸਾਰੇ ॥
ऐसे जन विरले संसारे ॥

दुर्लभाः तानि भूतानि लोके, .

ਗੁਰਸਬਦੁ ਵੀਚਾਰਹਿ ਰਹਹਿ ਨਿਰਾਰੇ ॥
गुरसबदु वीचारहि रहहि निरारे ॥

ये गुरुशब्दस्य वचनं चिन्तयन्ति, विरक्ताः च तिष्ठन्ति।

ਆਪਿ ਤਰਹਿ ਸੰਗਤਿ ਕੁਲ ਤਾਰਹਿ ਤਿਨ ਸਫਲ ਜਨਮੁ ਜਗਿ ਆਇਆ ॥੧੧॥
आपि तरहि संगति कुल तारहि तिन सफल जनमु जगि आइआ ॥११॥

ते आत्मानं तारयन्ति, सर्वान् सहचरान् पूर्वजान् च तारयन्ति; फलप्रदं तेषां जन्म इह लोके आगमनं च। ||११||

ਘਰੁ ਦਰੁ ਮੰਦਰੁ ਜਾਣੈ ਸੋਈ ॥
घरु दरु मंदरु जाणै सोई ॥

स एव जानाति स्वहृदयस्य गृहं, मन्दिरद्वारं च,

ਜਿਸੁ ਪੂਰੇ ਗੁਰ ਤੇ ਸੋਝੀ ਹੋਈ ॥
जिसु पूरे गुर ते सोझी होई ॥

यः गुरुतः सम्यक् अवगमनं प्राप्नोति।

ਕਾਇਆ ਗੜ ਮਹਲ ਮਹਲੀ ਪ੍ਰਭੁ ਸਾਚਾ ਸਚੁ ਸਾਚਾ ਤਖਤੁ ਰਚਾਇਆ ॥੧੨॥
काइआ गड़ महल महली प्रभु साचा सचु साचा तखतु रचाइआ ॥१२॥

शरीरदुर्गे प्रासादः अस्ति; ईश्वरः अस्य प्रासादस्य सच्चा स्वामी अस्ति। सच्चिदानन्दं तत्रैव सच्चिदानन्दं स्थापितवान् । ||१२||

ਚਤੁਰ ਦਸ ਹਾਟ ਦੀਵੇ ਦੁਇ ਸਾਖੀ ॥
चतुर दस हाट दीवे दुइ साखी ॥

चतुर्दश क्षेत्राणि दीपद्वयं च साक्षिणः।

ਸੇਵਕ ਪੰਚ ਨਾਹੀ ਬਿਖੁ ਚਾਖੀ ॥
सेवक पंच नाही बिखु चाखी ॥

भगवतः सेवकाः स्वचयनिताः भ्रष्टविषं न आस्वादयन्ति।

ਅੰਤਰਿ ਵਸਤੁ ਅਨੂਪ ਨਿਰਮੋਲਕ ਗੁਰਿ ਮਿਲਿਐ ਹਰਿ ਧਨੁ ਪਾਇਆ ॥੧੩॥
अंतरि वसतु अनूप निरमोलक गुरि मिलिऐ हरि धनु पाइआ ॥१३॥

अन्तः गहने, अमूल्यः, अतुलनीयः द्रव्यः अस्ति; गुरुणा सह मिलित्वा भगवतः धनं लभ्यते। ||१३||

ਤਖਤਿ ਬਹੈ ਤਖਤੈ ਕੀ ਲਾਇਕ ॥
तखति बहै तखतै की लाइक ॥

स एव सिंहासने उपविशति यः सिंहासनयोग्यः |

ਪੰਚ ਸਮਾਏ ਗੁਰਮਤਿ ਪਾਇਕ ॥
पंच समाए गुरमति पाइक ॥

गुरुशिक्षां अनुसृत्य पञ्च राक्षसान् वशीकृत्य भगवतः पदातिः भवति।

ਆਦਿ ਜੁਗਾਦੀ ਹੈ ਭੀ ਹੋਸੀ ਸਹਸਾ ਭਰਮੁ ਚੁਕਾਇਆ ॥੧੪॥
आदि जुगादी है भी होसी सहसा भरमु चुकाइआ ॥१४॥

सः कालस्य आरम्भादेव युगपर्यन्तं च अस्ति; स इह इदानीं च वर्तते, सदा च भविष्यति। तं ध्यात्वा संशयः संशयश्च निवर्तते। ||१४||

ਤਖਤਿ ਸਲਾਮੁ ਹੋਵੈ ਦਿਨੁ ਰਾਤੀ ॥
तखति सलामु होवै दिनु राती ॥

सिंहासनेश्वरः अभिनन्दितः पूज्यते च दिवारात्रौ |

ਇਹੁ ਸਾਚੁ ਵਡਾਈ ਗੁਰਮਤਿ ਲਿਵ ਜਾਤੀ ॥
इहु साचु वडाई गुरमति लिव जाती ॥

गुरुशिक्षायाः प्रेमिणां कृते एतत् सत्यं गौरवपूर्णं महत्त्वं आगच्छति।

ਨਾਨਕ ਰਾਮੁ ਜਪਹੁ ਤਰੁ ਤਾਰੀ ਹਰਿ ਅੰਤਿ ਸਖਾਈ ਪਾਇਆ ॥੧੫॥੧॥੧੮॥
नानक रामु जपहु तरु तारी हरि अंति सखाई पाइआ ॥१५॥१॥१८॥

भगवन्तं ध्याय नानक नदीं तरतु; ते अन्ते भगवन्तं स्वस्य परममित्रं विन्दन्ति। ||१५||१||१८||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਹਰਿ ਧਨੁ ਸੰਚਹੁ ਰੇ ਜਨ ਭਾਈ ॥
हरि धनु संचहु रे जन भाई ॥

भगवतः धनं समागच्छन्तु, हे विनयशीलाः दैवभ्रातरः।

ਸਤਿਗੁਰ ਸੇਵਿ ਰਹਹੁ ਸਰਣਾਈ ॥
सतिगुर सेवि रहहु सरणाई ॥

सत्यगुरुं सेवस्व, तस्य अभयारण्ये च तिष्ठ।

ਤਸਕਰੁ ਚੋਰੁ ਨ ਲਾਗੈ ਤਾ ਕਉ ਧੁਨਿ ਉਪਜੈ ਸਬਦਿ ਜਗਾਇਆ ॥੧॥
तसकरु चोरु न लागै ता कउ धुनि उपजै सबदि जगाइआ ॥१॥

एतत् धनं न अपहर्तुं शक्यते; शब्दस्य आकाशीयः रागः कूपं कृत्वा अस्मान् जागृतं जागरूकं च करोति। ||१||

ਤੂ ਏਕੰਕਾਰੁ ਨਿਰਾਲਮੁ ਰਾਜਾ ॥
तू एकंकारु निरालमु राजा ॥

त्वमेव विश्वसृष्टिकर्ता निर्मलः ।

ਤੂ ਆਪਿ ਸਵਾਰਹਿ ਜਨ ਕੇ ਕਾਜਾ ॥
तू आपि सवारहि जन के काजा ॥

त्वमेव विनयशीलस्य भृत्यस्य कार्याणि व्यवस्थाप्य समाधाय च ।

ਅਮਰੁ ਅਡੋਲੁ ਅਪਾਰੁ ਅਮੋਲਕੁ ਹਰਿ ਅਸਥਿਰ ਥਾਨਿ ਸੁਹਾਇਆ ॥੨॥
अमरु अडोलु अपारु अमोलकु हरि असथिर थानि सुहाइआ ॥२॥

त्वं अमरः स्थावरः अनन्तः अमूल्यः च असि; भगवन् ते स्थानं सुन्दरं शाश्वतं च । ||२||

ਦੇਹੀ ਨਗਰੀ ਊਤਮ ਥਾਨਾ ॥
देही नगरी ऊतम थाना ॥

देहग्रामे परम उदात्तस्थाने .

ਪੰਚ ਲੋਕ ਵਸਹਿ ਪਰਧਾਨਾ ॥
पंच लोक वसहि परधाना ॥

परम आर्यजनाः निवसन्ति।

ਊਪਰਿ ਏਕੰਕਾਰੁ ਨਿਰਾਲਮੁ ਸੁੰਨ ਸਮਾਧਿ ਲਗਾਇਆ ॥੩॥
ऊपरि एकंकारु निरालमु सुंन समाधि लगाइआ ॥३॥

तेषां उपरि अमलः प्रभुः एकः विश्वनिर्माता अस्ति; समाधिस्य गहने आदिमस्थितौ प्रेम्णा लीनाः भवन्ति। ||३||

ਦੇਹੀ ਨਗਰੀ ਨਉ ਦਰਵਾਜੇ ॥
देही नगरी नउ दरवाजे ॥

शरीरग्रामस्य नवद्वाराणि सन्ति;

ਸਿਰਿ ਸਿਰਿ ਕਰਣੈਹਾਰੈ ਸਾਜੇ ॥
सिरि सिरि करणैहारै साजे ॥

प्रजापतिः प्रभुः तान् प्रत्येकस्य व्यक्तिस्य कृते कल्पितवान्।

ਦਸਵੈ ਪੁਰਖੁ ਅਤੀਤੁ ਨਿਰਾਲਾ ਆਪੇ ਅਲਖੁ ਲਖਾਇਆ ॥੪॥
दसवै पुरखु अतीतु निराला आपे अलखु लखाइआ ॥४॥

दशमद्वारान्तर्गतः प्रिमलेश्वरः विरक्तः असमानः च निवसति। अज्ञेयः आत्मानं प्रकाशयति। ||४||

ਪੁਰਖੁ ਅਲੇਖੁ ਸਚੇ ਦੀਵਾਨਾ ॥
पुरखु अलेखु सचे दीवाना ॥

प्राथमिकेश्वरस्य उत्तरदायित्वं न दातुं शक्यते; सत्यं तस्य आकाशीयं न्यायालयम्।

ਹੁਕਮਿ ਚਲਾਏ ਸਚੁ ਨੀਸਾਨਾ ॥
हुकमि चलाए सचु नीसाना ॥

तस्य आज्ञायाः हुकम् प्रचलति; सत्यं तस्य चिह्नम्।

ਨਾਨਕ ਖੋਜਿ ਲਹਹੁ ਘਰੁ ਅਪਨਾ ਹਰਿ ਆਤਮ ਰਾਮ ਨਾਮੁ ਪਾਇਆ ॥੫॥
नानक खोजि लहहु घरु अपना हरि आतम राम नामु पाइआ ॥५॥

हे नानक स्वगृहं अन्वेष्य परीक्ष्य परमात्मानं भगवतः नाम च प्राप्स्यसि। ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430