मम मनः शरीरं च गुरुमुखं द्रष्टुम् आकांक्षति। सार्वभौम, मया प्रीतिश्रद्धाशयनं प्रसारितम् ।
हे सेवक नानक वधूः यदा स्वेश्वरेश्वरं प्रीणयति तदा तस्याः सार्वभौमः स्वाभाविकतया सहजतया मिलति । ||३||
मम प्रभुः परमेश्वरः, मम सार्वभौमः, एकस्मिन् शयने अस्ति। गुरुणा मम भगवतः मिलनं कथं करणीयम् इति दर्शितम्।
मम सार्वभौमस्य प्रेम्णः स्नेहेन च मम मनः शरीरं च । तस्य दयायाः गुरुणा मां तेन सह संयोजितम्।
गुरवे यज्ञोऽस्मि सार्वभौम; आत्मानं सत्यगुरुं समर्पयामि।
यदा गुरुः सर्वथा प्रसन्नः भवति, हे सेवक नानक, तदा आत्मानं भगवता सार्वभौमना सह संयोजयति। ||४||२||६||५||७||६||१८||
राग सूही, छन्त, पंचम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
शृणु उन्मत्त: जगत् पश्यन् किमर्थं उन्मत्तः असि?
शृणु उन्मत्त: त्वं कुसुमस्य क्षीणवर्ण इव क्षणिकेन मिथ्याप्रेमेण फससि।
मिथ्यालोकं पश्यन् त्वं मूर्खः असि। अर्धशैलस्य अपि मूल्यं नास्ति। केवलं विश्वेश्वरस्य नाम स्थायित्वम् ।
गुरुशब्दस्य मधुरं वचनं चिन्तयन् खसखसस्य गहनं स्थायि च रक्तवर्णं गृह्णीष्व।
त्वं मिथ्याभावनासङ्गेन मत्तः तिष्ठसि; त्वं मिथ्यात्वे सक्तः असि।
नानकः नम्रः विनम्रः भगवतः अभयारण्यम् अनुग्रहनिधिं अन्वेषयति। सः स्वभक्तानाम् मानं रक्षति। ||१||
शृणु उन्मत्त: सेवस्व भगवन्तं जीवनप्राणस्वामिनम्।
शृणु उन्मत्त: यः आगमिष्यति, सः गमिष्यति।
शृणु, हे भ्रमन् परदेशीय, यत् त्वं स्थायित्वं मन्यसे, तत् सर्वं गमिष्यति; अतः सन्तसङ्घे तिष्ठन्तु।
शृणु, त्याग: सुदैवेन भगवन्तं प्राप्नुहि, ईश्वरस्य पादेषु आसक्ताः तिष्ठन्तु।
समर्प्य एतत् मनः भगवते समर्पयतु, न संशयः; गुरमुखत्वेन महागर्वस्य त्यागं कुरुत।
हे नानक, भगवान् नम्रान् विनयान् भक्तान् भयङ्करं जगत्-सागरं पारं वहति। तव के के गुणाः महिमाः जपे पठेयुः । ||२||
शृणु उन्मत्तः - किमर्थं मिथ्यागर्वं धारयसि ?
शृणु उन्मत्त: सर्वोऽहङ्कारः अभिमानः च अभिभूतः भविष्यति।
यत् भवन्तः स्थायित्वं मन्यन्ते, तत् सर्वं गमिष्यति। अभिमानः मिथ्या अस्ति, अतः ईश्वरस्य सन्तानाम् दासः भवतु।
जीवितः मृतः तिष्ठ, भयंकरं जगत्-सागरं लङ्घयिष्यसि, यदि तत् भवतः पूर्वनिर्धारितं दैवम् अस्ति।
यस्य भगवान् सहजतया ध्यानं करोति, गुरुं सेवते, अम्ब्रोसियलामृते च पिबति।
नानकः भगवतः द्वारस्य अभयारण्यम् अन्वेषयति; अहं यज्ञः यज्ञः यज्ञः सदा यज्ञः तस्मै। ||३||
शृणु उन्मत्त: मा मन्यसे यत् त्वं ईश्वरं प्राप्तवान्।
शृणु उन्मत्त: ईश्वरध्यानानां चरणाधः रजः भव।
ये ईश्वरं ध्यायन्ति ते शान्तिं प्राप्नुवन्ति। महता सौभाग्येन तेषां दर्शनस्य भगवता दर्शनं लभ्यते।
विनयशीलः सदा यज्ञः भव, तव आत्मदम्भः सर्वथा निर्मूलितः भविष्यति।
यः ईश्वरं लब्धः सः शुद्धः, धन्यः दैवः। अहं तस्मै आत्मानं विक्रयामि स्म।
नानकः नम्रः विनयः च भगवतः अभयारण्यं शान्तिसागरं अन्वेषयति। स्वकीयं कृत्वा तस्य मानं रक्ष । ||४||१||
सूही, पञ्चम मेहलः : १.
सत्यगुरुः मयि सन्तुष्टः, भगवतः चरणकमलस्य आश्रयेण च मां आशीर्वादं दत्तवान्। अहं भगवतः यज्ञः अस्मि।