श्री गुरु ग्रन्थ साहिबः

पुटः - 777


ਮੇਰੈ ਮਨਿ ਤਨਿ ਲੋਚਾ ਗੁਰਮੁਖੇ ਰਾਮ ਰਾਜਿਆ ਹਰਿ ਸਰਧਾ ਸੇਜ ਵਿਛਾਈ ॥
मेरै मनि तनि लोचा गुरमुखे राम राजिआ हरि सरधा सेज विछाई ॥

मम मनः शरीरं च गुरुमुखं द्रष्टुम् आकांक्षति। सार्वभौम, मया प्रीतिश्रद्धाशयनं प्रसारितम् ।

ਜਨ ਨਾਨਕ ਹਰਿ ਪ੍ਰਭ ਭਾਣੀਆ ਰਾਮ ਰਾਜਿਆ ਮਿਲਿਆ ਸਹਜਿ ਸੁਭਾਈ ॥੩॥
जन नानक हरि प्रभ भाणीआ राम राजिआ मिलिआ सहजि सुभाई ॥३॥

हे सेवक नानक वधूः यदा स्वेश्वरेश्वरं प्रीणयति तदा तस्याः सार्वभौमः स्वाभाविकतया सहजतया मिलति । ||३||

ਇਕਤੁ ਸੇਜੈ ਹਰਿ ਪ੍ਰਭੋ ਰਾਮ ਰਾਜਿਆ ਗੁਰੁ ਦਸੇ ਹਰਿ ਮੇਲੇਈ ॥
इकतु सेजै हरि प्रभो राम राजिआ गुरु दसे हरि मेलेई ॥

मम प्रभुः परमेश्वरः, मम सार्वभौमः, एकस्मिन् शयने अस्ति। गुरुणा मम भगवतः मिलनं कथं करणीयम् इति दर्शितम्।

ਮੈ ਮਨਿ ਤਨਿ ਪ੍ਰੇਮ ਬੈਰਾਗੁ ਹੈ ਰਾਮ ਰਾਜਿਆ ਗੁਰੁ ਮੇਲੇ ਕਿਰਪਾ ਕਰੇਈ ॥
मै मनि तनि प्रेम बैरागु है राम राजिआ गुरु मेले किरपा करेई ॥

मम सार्वभौमस्य प्रेम्णः स्नेहेन च मम मनः शरीरं च । तस्य दयायाः गुरुणा मां तेन सह संयोजितम्।

ਹਉ ਗੁਰ ਵਿਟਹੁ ਘੋਲਿ ਘੁਮਾਇਆ ਰਾਮ ਰਾਜਿਆ ਜੀਉ ਸਤਿਗੁਰ ਆਗੈ ਦੇਈ ॥
हउ गुर विटहु घोलि घुमाइआ राम राजिआ जीउ सतिगुर आगै देई ॥

गुरवे यज्ञोऽस्मि सार्वभौम; आत्मानं सत्यगुरुं समर्पयामि।

ਗੁਰੁ ਤੁਠਾ ਜੀਉ ਰਾਮ ਰਾਜਿਆ ਜਨ ਨਾਨਕ ਹਰਿ ਮੇਲੇਈ ॥੪॥੨॥੬॥੫॥੭॥੬॥੧੮॥
गुरु तुठा जीउ राम राजिआ जन नानक हरि मेलेई ॥४॥२॥६॥५॥७॥६॥१८॥

यदा गुरुः सर्वथा प्रसन्नः भवति, हे सेवक नानक, तदा आत्मानं भगवता सार्वभौमना सह संयोजयति। ||४||२||६||५||७||६||१८||

ਰਾਗੁ ਸੂਹੀ ਛੰਤ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
रागु सूही छंत महला ५ घरु १ ॥

राग सूही, छन्त, पंचम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੁਣਿ ਬਾਵਰੇ ਤੂ ਕਾਏ ਦੇਖਿ ਭੁਲਾਨਾ ॥
सुणि बावरे तू काए देखि भुलाना ॥

शृणु उन्मत्त: जगत् पश्यन् किमर्थं उन्मत्तः असि?

ਸੁਣਿ ਬਾਵਰੇ ਨੇਹੁ ਕੂੜਾ ਲਾਇਓ ਕੁਸੰਭ ਰੰਗਾਨਾ ॥
सुणि बावरे नेहु कूड़ा लाइओ कुसंभ रंगाना ॥

शृणु उन्मत्त: त्वं कुसुमस्य क्षीणवर्ण इव क्षणिकेन मिथ्याप्रेमेण फससि।

ਕੂੜੀ ਡੇਖਿ ਭੁਲੋ ਅਢੁ ਲਹੈ ਨ ਮੁਲੋ ਗੋਵਿਦ ਨਾਮੁ ਮਜੀਠਾ ॥
कूड़ी डेखि भुलो अढु लहै न मुलो गोविद नामु मजीठा ॥

मिथ्यालोकं पश्यन् त्वं मूर्खः असि। अर्धशैलस्य अपि मूल्यं नास्ति। केवलं विश्वेश्वरस्य नाम स्थायित्वम् ।

ਥੀਵਹਿ ਲਾਲਾ ਅਤਿ ਗੁਲਾਲਾ ਸਬਦੁ ਚੀਨਿ ਗੁਰ ਮੀਠਾ ॥
थीवहि लाला अति गुलाला सबदु चीनि गुर मीठा ॥

गुरुशब्दस्य मधुरं वचनं चिन्तयन् खसखसस्य गहनं स्थायि च रक्तवर्णं गृह्णीष्व।

ਮਿਥਿਆ ਮੋਹਿ ਮਗਨੁ ਥੀ ਰਹਿਆ ਝੂਠ ਸੰਗਿ ਲਪਟਾਨਾ ॥
मिथिआ मोहि मगनु थी रहिआ झूठ संगि लपटाना ॥

त्वं मिथ्याभावनासङ्गेन मत्तः तिष्ठसि; त्वं मिथ्यात्वे सक्तः असि।

ਨਾਨਕ ਦੀਨ ਸਰਣਿ ਕਿਰਪਾ ਨਿਧਿ ਰਾਖੁ ਲਾਜ ਭਗਤਾਨਾ ॥੧॥
नानक दीन सरणि किरपा निधि राखु लाज भगताना ॥१॥

नानकः नम्रः विनम्रः भगवतः अभयारण्यम् अनुग्रहनिधिं अन्वेषयति। सः स्वभक्तानाम् मानं रक्षति। ||१||

ਸੁਣਿ ਬਾਵਰੇ ਸੇਵਿ ਠਾਕੁਰੁ ਨਾਥੁ ਪਰਾਣਾ ॥
सुणि बावरे सेवि ठाकुरु नाथु पराणा ॥

शृणु उन्मत्त: सेवस्व भगवन्तं जीवनप्राणस्वामिनम्।

ਸੁਣਿ ਬਾਵਰੇ ਜੋ ਆਇਆ ਤਿਸੁ ਜਾਣਾ ॥
सुणि बावरे जो आइआ तिसु जाणा ॥

शृणु उन्मत्त: यः आगमिष्यति, सः गमिष्यति।

ਨਿਹਚਲੁ ਹਭ ਵੈਸੀ ਸੁਣਿ ਪਰਦੇਸੀ ਸੰਤਸੰਗਿ ਮਿਲਿ ਰਹੀਐ ॥
निहचलु हभ वैसी सुणि परदेसी संतसंगि मिलि रहीऐ ॥

शृणु, हे भ्रमन् परदेशीय, यत् त्वं स्थायित्वं मन्यसे, तत् सर्वं गमिष्यति; अतः सन्तसङ्घे तिष्ठन्तु।

ਹਰਿ ਪਾਈਐ ਭਾਗੀ ਸੁਣਿ ਬੈਰਾਗੀ ਚਰਣ ਪ੍ਰਭੂ ਗਹਿ ਰਹੀਐ ॥
हरि पाईऐ भागी सुणि बैरागी चरण प्रभू गहि रहीऐ ॥

शृणु, त्याग: सुदैवेन भगवन्तं प्राप्नुहि, ईश्वरस्य पादेषु आसक्ताः तिष्ठन्तु।

ਏਹੁ ਮਨੁ ਦੀਜੈ ਸੰਕ ਨ ਕੀਜੈ ਗੁਰਮੁਖਿ ਤਜਿ ਬਹੁ ਮਾਣਾ ॥
एहु मनु दीजै संक न कीजै गुरमुखि तजि बहु माणा ॥

समर्प्य एतत् मनः भगवते समर्पयतु, न संशयः; गुरमुखत्वेन महागर्वस्य त्यागं कुरुत।

ਨਾਨਕ ਦੀਨ ਭਗਤ ਭਵ ਤਾਰਣ ਤੇਰੇ ਕਿਆ ਗੁਣ ਆਖਿ ਵਖਾਣਾ ॥੨॥
नानक दीन भगत भव तारण तेरे किआ गुण आखि वखाणा ॥२॥

हे नानक, भगवान् नम्रान् विनयान् भक्तान् भयङ्करं जगत्-सागरं पारं वहति। तव के के गुणाः महिमाः जपे पठेयुः । ||२||

ਸੁਣਿ ਬਾਵਰੇ ਕਿਆ ਕੀਚੈ ਕੂੜਾ ਮਾਨੋ ॥
सुणि बावरे किआ कीचै कूड़ा मानो ॥

शृणु उन्मत्तः - किमर्थं मिथ्यागर्वं धारयसि ?

ਸੁਣਿ ਬਾਵਰੇ ਹਭੁ ਵੈਸੀ ਗਰਬੁ ਗੁਮਾਨੋ ॥
सुणि बावरे हभु वैसी गरबु गुमानो ॥

शृणु उन्मत्त: सर्वोऽहङ्कारः अभिमानः च अभिभूतः भविष्यति।

ਨਿਹਚਲੁ ਹਭ ਜਾਣਾ ਮਿਥਿਆ ਮਾਣਾ ਸੰਤ ਪ੍ਰਭੂ ਹੋਇ ਦਾਸਾ ॥
निहचलु हभ जाणा मिथिआ माणा संत प्रभू होइ दासा ॥

यत् भवन्तः स्थायित्वं मन्यन्ते, तत् सर्वं गमिष्यति। अभिमानः मिथ्या अस्ति, अतः ईश्वरस्य सन्तानाम् दासः भवतु।

ਜੀਵਤ ਮਰੀਐ ਭਉਜਲੁ ਤਰੀਐ ਜੇ ਥੀਵੈ ਕਰਮਿ ਲਿਖਿਆਸਾ ॥
जीवत मरीऐ भउजलु तरीऐ जे थीवै करमि लिखिआसा ॥

जीवितः मृतः तिष्ठ, भयंकरं जगत्-सागरं लङ्घयिष्यसि, यदि तत् भवतः पूर्वनिर्धारितं दैवम् अस्ति।

ਗੁਰੁ ਸੇਵੀਜੈ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ਜਿਸੁ ਲਾਵਹਿ ਸਹਜਿ ਧਿਆਨੋ ॥
गुरु सेवीजै अंम्रितु पीजै जिसु लावहि सहजि धिआनो ॥

यस्य भगवान् सहजतया ध्यानं करोति, गुरुं सेवते, अम्ब्रोसियलामृते च पिबति।

ਨਾਨਕੁ ਸਰਣਿ ਪਇਆ ਹਰਿ ਦੁਆਰੈ ਹਉ ਬਲਿ ਬਲਿ ਸਦ ਕੁਰਬਾਨੋ ॥੩॥
नानकु सरणि पइआ हरि दुआरै हउ बलि बलि सद कुरबानो ॥३॥

नानकः भगवतः द्वारस्य अभयारण्यम् अन्वेषयति; अहं यज्ञः यज्ञः यज्ञः सदा यज्ञः तस्मै। ||३||

ਸੁਣਿ ਬਾਵਰੇ ਮਤੁ ਜਾਣਹਿ ਪ੍ਰਭੁ ਮੈ ਪਾਇਆ ॥
सुणि बावरे मतु जाणहि प्रभु मै पाइआ ॥

शृणु उन्मत्त: मा मन्यसे यत् त्वं ईश्वरं प्राप्तवान्।

ਸੁਣਿ ਬਾਵਰੇ ਥੀਉ ਰੇਣੁ ਜਿਨੀ ਪ੍ਰਭੁ ਧਿਆਇਆ ॥
सुणि बावरे थीउ रेणु जिनी प्रभु धिआइआ ॥

शृणु उन्मत्त: ईश्वरध्यानानां चरणाधः रजः भव।

ਜਿਨਿ ਪ੍ਰਭੁ ਧਿਆਇਆ ਤਿਨਿ ਸੁਖੁ ਪਾਇਆ ਵਡਭਾਗੀ ਦਰਸਨੁ ਪਾਈਐ ॥
जिनि प्रभु धिआइआ तिनि सुखु पाइआ वडभागी दरसनु पाईऐ ॥

ये ईश्वरं ध्यायन्ति ते शान्तिं प्राप्नुवन्ति। महता सौभाग्येन तेषां दर्शनस्य भगवता दर्शनं लभ्यते।

ਥੀਉ ਨਿਮਾਣਾ ਸਦ ਕੁਰਬਾਣਾ ਸਗਲਾ ਆਪੁ ਮਿਟਾਈਐ ॥
थीउ निमाणा सद कुरबाणा सगला आपु मिटाईऐ ॥

विनयशीलः सदा यज्ञः भव, तव आत्मदम्भः सर्वथा निर्मूलितः भविष्यति।

ਓਹੁ ਧਨੁ ਭਾਗ ਸੁਧਾ ਜਿਨਿ ਪ੍ਰਭੁ ਲਧਾ ਹਮ ਤਿਸੁ ਪਹਿ ਆਪੁ ਵੇਚਾਇਆ ॥
ओहु धनु भाग सुधा जिनि प्रभु लधा हम तिसु पहि आपु वेचाइआ ॥

यः ईश्वरं लब्धः सः शुद्धः, धन्यः दैवः। अहं तस्मै आत्मानं विक्रयामि स्म।

ਨਾਨਕ ਦੀਨ ਸਰਣਿ ਸੁਖ ਸਾਗਰ ਰਾਖੁ ਲਾਜ ਅਪਨਾਇਆ ॥੪॥੧॥
नानक दीन सरणि सुख सागर राखु लाज अपनाइआ ॥४॥१॥

नानकः नम्रः विनयः च भगवतः अभयारण्यं शान्तिसागरं अन्वेषयति। स्वकीयं कृत्वा तस्य मानं रक्ष । ||४||१||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਹਰਿ ਚਰਣ ਕਮਲ ਕੀ ਟੇਕ ਸਤਿਗੁਰਿ ਦਿਤੀ ਤੁਸਿ ਕੈ ਬਲਿ ਰਾਮ ਜੀਉ ॥
हरि चरण कमल की टेक सतिगुरि दिती तुसि कै बलि राम जीउ ॥

सत्यगुरुः मयि सन्तुष्टः, भगवतः चरणकमलस्य आश्रयेण च मां आशीर्वादं दत्तवान्। अहं भगवतः यज्ञः अस्मि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430