श्री गुरु ग्रन्थ साहिबः

पुटः - 1354


ਧ੍ਰਿਗੰਤ ਮਾਤ ਪਿਤਾ ਸਨੇਹੰ ਧ੍ਰਿਗ ਸਨੇਹੰ ਭ੍ਰਾਤ ਬਾਂਧਵਹ ॥
ध्रिगंत मात पिता सनेहं ध्रिग सनेहं भ्रात बांधवह ॥

शापितः मातुः पितुः च प्रेम्णः आसक्तिः; शापितः भ्रातृबन्धुषु प्रेम्णः आसक्तिः।

ਧ੍ਰਿਗ ਸ੍ਨੇਹੰ ਬਨਿਤਾ ਬਿਲਾਸ ਸੁਤਹ ॥
ध्रिग स्नेहं बनिता बिलास सुतह ॥

पतिपत्न्या सह कुलजीवनस्य आनन्देषु आसक्तिः शापितः।

ਧ੍ਰਿਗ ਸ੍ਨੇਹੰ ਗ੍ਰਿਹਾਰਥ ਕਹ ॥
ध्रिग स्नेहं ग्रिहारथ कह ॥

शापितः गृहकार्येषु आसक्तिः।

ਸਾਧਸੰਗ ਸ੍ਨੇਹ ਸਤੵਿੰ ਸੁਖਯੰ ਬਸੰਤਿ ਨਾਨਕਹ ॥੨॥
साधसंग स्नेह सत्यिं सुखयं बसंति नानकह ॥२॥

केवलं साधसंगतस्य पवित्रसङ्घस्य प्रेम्णः आसक्तिः एव सत्यः। नानकः शान्ततया तत्र निवसति। ||२||

ਮਿਥੵੰਤ ਦੇਹੰ ਖੀਣੰਤ ਬਲਨੰ ॥
मिथ्यंत देहं खीणंत बलनं ॥

शरीरं मिथ्या; तस्य शक्तिः क्षणिकः एव ।

ਬਰਧੰਤਿ ਜਰੂਆ ਹਿਤੵੰਤ ਮਾਇਆ ॥
बरधंति जरूआ हित्यंत माइआ ॥

वृद्धा भवति; तस्य मायाप्रेम बहु वर्धते।

ਅਤੵੰਤ ਆਸਾ ਆਥਿਤੵ ਭਵਨੰ ॥
अत्यंत आसा आथित्य भवनं ॥

मनुष्यः शरीरस्य गृहे अस्थायी अतिथिः एव भवति, परन्तु तस्य महती आशाः सन्ति ।

ਗਨੰਤ ਸ੍ਵਾਸਾ ਭੈਯਾਨ ਧਰਮੰ ॥
गनंत स्वासा भैयान धरमं ॥

धर्मस्य धार्मिकः न्यायाधीशः अदम्यः अस्ति; सः प्रत्येकं निःश्वासं गणयति।

ਪਤੰਤਿ ਮੋਹ ਕੂਪ ਦੁਰਲਭੵ ਦੇਹੰ ਤਤ ਆਸ੍ਰਯੰ ਨਾਨਕ ॥
पतंति मोह कूप दुरलभ्य देहं तत आस्रयं नानक ॥

एतावत् दुर्गमं मानवशरीरं भावात्मकसङ्गस्य गहने कृष्णगर्ते पतितम् अस्ति । हे नानक तस्य एकमात्रं समर्थनं ईश्वरः यथार्थतत्त्वम्।

ਗੋਬਿੰਦ ਗੋਬਿੰਦ ਗੋਬਿੰਦ ਗੋਪਾਲ ਕ੍ਰਿਪਾ ॥੩॥
गोबिंद गोबिंद गोबिंद गोपाल क्रिपा ॥३॥

भगवन् जगत्पते जगदीश्वर जगन्नाथ कृपया मयि कृपां कुरु । ||३||

ਕਾਚ ਕੋਟੰ ਰਚੰਤਿ ਤੋਯੰ ਲੇਪਨੰ ਰਕਤ ਚਰਮਣਹ ॥
काच कोटं रचंति तोयं लेपनं रकत चरमणह ॥

इदं भंगुरं देहदुर्गं जलमयं रक्तेन प्लास्टरं चर्मवेष्टितं च ।

ਨਵੰਤ ਦੁਆਰੰ ਭੀਤ ਰਹਿਤੰ ਬਾਇ ਰੂਪੰ ਅਸਥੰਭਨਹ ॥
नवंत दुआरं भीत रहितं बाइ रूपं असथंभनह ॥

अस्य नवद्वाराणि सन्ति, किन्तु द्वाराणि नास्ति; वायुस्तम्भैः, श्वासनालैः, आश्रितः भवति।

ਗੋਬਿੰਦ ਨਾਮੰ ਨਹ ਸਿਮਰੰਤਿ ਅਗਿਆਨੀ ਜਾਨੰਤਿ ਅਸਥਿਰੰ ॥
गोबिंद नामं नह सिमरंति अगिआनी जानंति असथिरं ॥

अज्ञानी विश्वेश्वरं स्मरणेन न ध्यायति; सः मन्यते यत् एतत् शरीरं स्थायित्वम् अस्ति।

ਦੁਰਲਭ ਦੇਹ ਉਧਰੰਤ ਸਾਧ ਸਰਣ ਨਾਨਕ ॥
दुरलभ देह उधरंत साध सरण नानक ॥

अमूल्यं शरीरं त्रायते मोच्यते च पवित्रे नानक।

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰੇ ਜਪੰਤਿ ॥੪॥
हरि हरि हरि हरि हरि हरे जपंति ॥४॥

हर हर हर हर हर हर हरय नाम जपते हुए | ||४||

ਸੁਭੰਤ ਤੁਯੰ ਅਚੁਤ ਗੁਣਗੵੰ ਪੂਰਨੰ ਬਹੁਲੋ ਕ੍ਰਿਪਾਲਾ ॥
सुभंत तुयं अचुत गुणग्यं पूरनं बहुलो क्रिपाला ॥

महिमा नित्यमक्षरसिद्धे प्रचुरकरुणाय च ।

ਗੰਭੀਰੰ ਊਚੈ ਸਰਬਗਿ ਅਪਾਰਾ ॥
गंभीरं ऊचै सरबगि अपारा ॥

गहनं अगाधं च उदात्तं च सर्वज्ञम् अनन्तं च प्रभुः।

ਭ੍ਰਿਤਿਆ ਪ੍ਰਿਅੰ ਬਿਸ੍ਰਾਮ ਚਰਣੰ ॥
भ्रितिआ प्रिअं बिस्राम चरणं ॥

भक्तभृत्यकान्त तव पादौ शान्ति-अभयारण्यम् ।

ਅਨਾਥ ਨਾਥੇ ਨਾਨਕ ਸਰਣੰ ॥੫॥
अनाथ नाथे नानक सरणं ॥५॥

अस्वामिनाथ, असहायसहायके नानक तव अभयारण्यम् अन्विषति। ||५||

ਮ੍ਰਿਗੀ ਪੇਖੰਤ ਬਧਿਕ ਪ੍ਰਹਾਰੇਣ ਲਖੵ ਆਵਧਹ ॥
म्रिगी पेखंत बधिक प्रहारेण लख्य आवधह ॥

मृगं दृष्ट्वा लुब्धकः स्वशस्त्राणि लक्ष्यते |

ਅਹੋ ਜਸੵ ਰਖੇਣ ਗੋਪਾਲਹ ਨਾਨਕ ਰੋਮ ਨ ਛੇਦੵਤੇ ॥੬॥
अहो जस्य रखेण गोपालह नानक रोम न छेद्यते ॥६॥

यदि तु जगत्पतिना नानक रक्षितः, तस्य शिरसि केशः अपि न स्पृश्यते। ||६||

ਬਹੁ ਜਤਨ ਕਰਤਾ ਬਲਵੰਤ ਕਾਰੀ ਸੇਵੰਤ ਸੂਰਾ ਚਤੁਰ ਦਿਸਹ ॥
बहु जतन करता बलवंत कारी सेवंत सूरा चतुर दिसह ॥

चतुर्भिः पार्श्वेभिः भृत्यैः, शक्तिशालिभिः च योद्धैः परितः भवेत्;

ਬਿਖਮ ਥਾਨ ਬਸੰਤ ਊਚਹ ਨਹ ਸਿਮਰੰਤ ਮਰਣੰ ਕਦਾਂਚਹ ॥
बिखम थान बसंत ऊचह नह सिमरंत मरणं कदांचह ॥

उच्छ्रिते स्थाने वसति, दुर्गमं, मृत्युं अपि न चिन्तयति ।

ਹੋਵੰਤਿ ਆਗਿਆ ਭਗਵਾਨ ਪੁਰਖਹ ਨਾਨਕ ਕੀਟੀ ਸਾਸ ਅਕਰਖਤੇ ॥੭॥
होवंति आगिआ भगवान पुरखह नानक कीटी सास अकरखते ॥७॥

परन्तु यदा आदेशः प्राइमल भगवानदेवतः आगच्छति तदा हे नानक, पिपीलिका अपि तस्य प्राणश्वासं हर्तुं शक्नोति। ||७||

ਸਬਦੰ ਰਤੰ ਹਿਤੰ ਮਇਆ ਕੀਰਤੰ ਕਲੀ ਕਰਮ ਕ੍ਰਿਤੁਆ ॥
सबदं रतं हितं मइआ कीरतं कली करम क्रितुआ ॥

शाबादस्य वचने ओतप्रोतः अनुकूलः च भवितुम्; दयालुः दयालुः च भवितुम्; भगवतः स्तुतिकीर्तनं गायितुं - एतानि अस्मिन् कलियुगस्य अन्धकारयुगे अत्यन्तं सार्थकानि कर्माणि सन्ति।

ਮਿਟੰਤਿ ਤਤ੍ਰਾਗਤ ਭਰਮ ਮੋਹੰ ॥
मिटंति तत्रागत भरम मोहं ॥

एवं प्रकारेण अन्तः संशयः, भावात्मकाः आसक्तिः च निवर्तन्ते ।

ਭਗਵਾਨ ਰਮਣੰ ਸਰਬਤ੍ਰ ਥਾਨੵਿੰ ॥
भगवान रमणं सरबत्र थान्यिं ॥

ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति।

ਦ੍ਰਿਸਟ ਤੁਯੰ ਅਮੋਘ ਦਰਸਨੰ ਬਸੰਤ ਸਾਧ ਰਸਨਾ ॥
द्रिसट तुयं अमोघ दरसनं बसंत साध रसना ॥

अतः तस्य दर्शनस्य धन्यं दर्शनं प्राप्नुत; सः पवित्रस्य जिह्वासु निवसति।

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰੇ ਨਾਨਕ ਪ੍ਰਿਅੰ ਜਾਪੁ ਜਪਨਾ ॥੮॥
हरि हरि हरि हरे नानक प्रिअं जापु जपना ॥८॥

हर हर हर हर हरय इति प्रियेश्वरस्य नाम ध्यात्वा जप । ||८||

ਘਟੰਤ ਰੂਪੰ ਘਟੰਤ ਦੀਪੰ ਘਟੰਤ ਰਵਿ ਸਸੀਅਰ ਨਖੵਤ੍ਰ ਗਗਨੰ ॥
घटंत रूपं घटंत दीपं घटंत रवि ससीअर नख्यत्र गगनं ॥

सौन्दर्यं क्षीणं भवति, द्वीपाः क्षीणाः भवन्ति, सूर्यः, चन्द्रः, तारा, आकाशः च क्षीणाः भवन्ति।

ਘਟੰਤ ਬਸੁਧਾ ਗਿਰਿ ਤਰ ਸਿਖੰਡੰ ॥
घटंत बसुधा गिरि तर सिखंडं ॥

पृथिवी पर्वता वनभूमिश्च क्षीणाः भवन्ति ।

ਘਟੰਤ ਲਲਨਾ ਸੁਤ ਭ੍ਰਾਤ ਹੀਤੰ ॥
घटंत ललना सुत भ्रात हीतं ॥

एकस्य पतिः, बालकाः, भ्रातरः, प्रियमित्राः च क्षीणाः भवन्ति ।

ਘਟੰਤ ਕਨਿਕ ਮਾਨਿਕ ਮਾਇਆ ਸ੍ਵਰੂਪੰ ॥
घटंत कनिक मानिक माइआ स्वरूपं ॥

सुवर्णरत्नानि च मायाशोभा च अतुलं क्षीणं भवति।

ਨਹ ਘਟੰਤ ਕੇਵਲ ਗੋਪਾਲ ਅਚੁਤ ॥
नह घटंत केवल गोपाल अचुत ॥

केवलं नित्यः अविचलः प्रभुः एव न क्षीणः भवति।

ਅਸਥਿਰੰ ਨਾਨਕ ਸਾਧ ਜਨ ॥੯॥
असथिरं नानक साध जन ॥९॥

विनयेन सन्त एव स्थिराः सदा स्थिराः नानक। ||९||

ਨਹ ਬਿਲੰਬ ਧਰਮੰ ਬਿਲੰਬ ਪਾਪੰ ॥
नह बिलंब धरमं बिलंब पापं ॥

धर्माचरणे मा विलम्बं कुरु; पापं कर्तुं विलम्बः।

ਦ੍ਰਿੜੰਤ ਨਾਮੰ ਤਜੰਤ ਲੋਭੰ ॥
द्रिड़ंत नामं तजंत लोभं ॥

नाम भगवतः नाम आत्मनः अन्तः रोप्य लोभं त्यजतु।

ਸਰਣਿ ਸੰਤੰ ਕਿਲਬਿਖ ਨਾਸੰ ਪ੍ਰਾਪਤੰ ਧਰਮ ਲਖੵਿਣ ॥
सरणि संतं किलबिख नासं प्रापतं धरम लख्यिण ॥

अभयारण्ये पापानि मेट्यन्ते। धर्मस्य चरित्रं तेन व्यक्तिना प्रतिगृह्यते, .

ਨਾਨਕ ਜਿਹ ਸੁਪ੍ਰਸੰਨ ਮਾਧਵਹ ॥੧੦॥
नानक जिह सुप्रसंन माधवह ॥१०॥

यया नानक प्रसीदति तृप्तश्च भगवता | ||१०||

ਮਿਰਤ ਮੋਹੰ ਅਲਪ ਬੁਧੵੰ ਰਚੰਤਿ ਬਨਿਤਾ ਬਿਨੋਦ ਸਾਹੰ ॥
मिरत मोहं अलप बुध्यं रचंति बनिता बिनोद साहं ॥

अतल्लीनबोधस्य व्यक्तिः भावनात्मकसङ्गेन म्रियते; सः भार्यायाः सह भोगार्थेषु लीनः भवति।

ਜੌਬਨ ਬਹਿਕ੍ਰਮ ਕਨਿਕ ਕੁੰਡਲਹ ॥
जौबन बहिक्रम कनिक कुंडलह ॥

यौवनसौन्दर्येन च सुवर्णकुण्डलैः सह ।

ਬਚਿਤ੍ਰ ਮੰਦਿਰ ਸੋਭੰਤਿ ਬਸਤ੍ਰਾ ਇਤੵੰਤ ਮਾਇਆ ਬੵਾਪਿਤੰ ॥
बचित्र मंदिर सोभंति बसत्रा इत्यंत माइआ ब्यापितं ॥

अद्भुतानि भवनानि, अलङ्काराः, वस्त्राणि च - एवं माया तस्मिन् लसति।

ਹੇ ਅਚੁਤ ਸਰਣਿ ਸੰਤ ਨਾਨਕ ਭੋ ਭਗਵਾਨਏ ਨਮਹ ॥੧੧॥
हे अचुत सरणि संत नानक भो भगवानए नमह ॥११॥

शाश्वत अविचल परोपकारी भगवान् देव सन्त अभयारण्ये नानक विनया त्वां प्रणमति। ||११||

ਜਨਮੰ ਤ ਮਰਣੰ ਹਰਖੰ ਤ ਸੋਗੰ ਭੋਗੰ ਤ ਰੋਗੰ ॥
जनमं त मरणं हरखं त सोगं भोगं त रोगं ॥

यदि जन्म अस्ति तर्हि मृत्युः अस्ति। यदि सुखम् अस्ति तर्हि दुःखम् अस्ति। यदि भोगः अस्ति तर्हि रोगः अस्ति।

ਊਚੰ ਤ ਨੀਚੰ ਨਾਨੑਾ ਸੁ ਮੂਚੰ ॥
ऊचं त नीचं नाना सु मूचं ॥

यदि उच्चः अस्ति तर्हि नीचः अस्ति। यदि लघु अस्ति, तर्हि महत् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430