शापितः मातुः पितुः च प्रेम्णः आसक्तिः; शापितः भ्रातृबन्धुषु प्रेम्णः आसक्तिः।
पतिपत्न्या सह कुलजीवनस्य आनन्देषु आसक्तिः शापितः।
शापितः गृहकार्येषु आसक्तिः।
केवलं साधसंगतस्य पवित्रसङ्घस्य प्रेम्णः आसक्तिः एव सत्यः। नानकः शान्ततया तत्र निवसति। ||२||
शरीरं मिथ्या; तस्य शक्तिः क्षणिकः एव ।
वृद्धा भवति; तस्य मायाप्रेम बहु वर्धते।
मनुष्यः शरीरस्य गृहे अस्थायी अतिथिः एव भवति, परन्तु तस्य महती आशाः सन्ति ।
धर्मस्य धार्मिकः न्यायाधीशः अदम्यः अस्ति; सः प्रत्येकं निःश्वासं गणयति।
एतावत् दुर्गमं मानवशरीरं भावात्मकसङ्गस्य गहने कृष्णगर्ते पतितम् अस्ति । हे नानक तस्य एकमात्रं समर्थनं ईश्वरः यथार्थतत्त्वम्।
भगवन् जगत्पते जगदीश्वर जगन्नाथ कृपया मयि कृपां कुरु । ||३||
इदं भंगुरं देहदुर्गं जलमयं रक्तेन प्लास्टरं चर्मवेष्टितं च ।
अस्य नवद्वाराणि सन्ति, किन्तु द्वाराणि नास्ति; वायुस्तम्भैः, श्वासनालैः, आश्रितः भवति।
अज्ञानी विश्वेश्वरं स्मरणेन न ध्यायति; सः मन्यते यत् एतत् शरीरं स्थायित्वम् अस्ति।
अमूल्यं शरीरं त्रायते मोच्यते च पवित्रे नानक।
हर हर हर हर हर हर हरय नाम जपते हुए | ||४||
महिमा नित्यमक्षरसिद्धे प्रचुरकरुणाय च ।
गहनं अगाधं च उदात्तं च सर्वज्ञम् अनन्तं च प्रभुः।
भक्तभृत्यकान्त तव पादौ शान्ति-अभयारण्यम् ।
अस्वामिनाथ, असहायसहायके नानक तव अभयारण्यम् अन्विषति। ||५||
मृगं दृष्ट्वा लुब्धकः स्वशस्त्राणि लक्ष्यते |
यदि तु जगत्पतिना नानक रक्षितः, तस्य शिरसि केशः अपि न स्पृश्यते। ||६||
चतुर्भिः पार्श्वेभिः भृत्यैः, शक्तिशालिभिः च योद्धैः परितः भवेत्;
उच्छ्रिते स्थाने वसति, दुर्गमं, मृत्युं अपि न चिन्तयति ।
परन्तु यदा आदेशः प्राइमल भगवानदेवतः आगच्छति तदा हे नानक, पिपीलिका अपि तस्य प्राणश्वासं हर्तुं शक्नोति। ||७||
शाबादस्य वचने ओतप्रोतः अनुकूलः च भवितुम्; दयालुः दयालुः च भवितुम्; भगवतः स्तुतिकीर्तनं गायितुं - एतानि अस्मिन् कलियुगस्य अन्धकारयुगे अत्यन्तं सार्थकानि कर्माणि सन्ति।
एवं प्रकारेण अन्तः संशयः, भावात्मकाः आसक्तिः च निवर्तन्ते ।
ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति।
अतः तस्य दर्शनस्य धन्यं दर्शनं प्राप्नुत; सः पवित्रस्य जिह्वासु निवसति।
हर हर हर हर हरय इति प्रियेश्वरस्य नाम ध्यात्वा जप । ||८||
सौन्दर्यं क्षीणं भवति, द्वीपाः क्षीणाः भवन्ति, सूर्यः, चन्द्रः, तारा, आकाशः च क्षीणाः भवन्ति।
पृथिवी पर्वता वनभूमिश्च क्षीणाः भवन्ति ।
एकस्य पतिः, बालकाः, भ्रातरः, प्रियमित्राः च क्षीणाः भवन्ति ।
सुवर्णरत्नानि च मायाशोभा च अतुलं क्षीणं भवति।
केवलं नित्यः अविचलः प्रभुः एव न क्षीणः भवति।
विनयेन सन्त एव स्थिराः सदा स्थिराः नानक। ||९||
धर्माचरणे मा विलम्बं कुरु; पापं कर्तुं विलम्बः।
नाम भगवतः नाम आत्मनः अन्तः रोप्य लोभं त्यजतु।
अभयारण्ये पापानि मेट्यन्ते। धर्मस्य चरित्रं तेन व्यक्तिना प्रतिगृह्यते, .
यया नानक प्रसीदति तृप्तश्च भगवता | ||१०||
अतल्लीनबोधस्य व्यक्तिः भावनात्मकसङ्गेन म्रियते; सः भार्यायाः सह भोगार्थेषु लीनः भवति।
यौवनसौन्दर्येन च सुवर्णकुण्डलैः सह ।
अद्भुतानि भवनानि, अलङ्काराः, वस्त्राणि च - एवं माया तस्मिन् लसति।
शाश्वत अविचल परोपकारी भगवान् देव सन्त अभयारण्ये नानक विनया त्वां प्रणमति। ||११||
यदि जन्म अस्ति तर्हि मृत्युः अस्ति। यदि सुखम् अस्ति तर्हि दुःखम् अस्ति। यदि भोगः अस्ति तर्हि रोगः अस्ति।
यदि उच्चः अस्ति तर्हि नीचः अस्ति। यदि लघु अस्ति, तर्हि महत् अस्ति।