श्री गुरु ग्रन्थ साहिबः

पुटः - 824


ਕਹਾ ਕਰੈ ਕੋਈ ਬੇਚਾਰਾ ਪ੍ਰਭ ਮੇਰੇ ਕਾ ਬਡ ਪਰਤਾਪੁ ॥੧॥
कहा करै कोई बेचारा प्रभ मेरे का बड परतापु ॥१॥

किं कश्चित् कृपणः प्राणी मयि कर्तुं शक्नोति । मम ईश्वरस्य तेजः गौरवपूर्णतया महती अस्ति। ||१||

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਖੁ ਪਾਇਆ ਚਰਨ ਕਮਲ ਰਖੁ ਮਨ ਮਾਹੀ ॥
सिमरि सिमरि सिमरि सुखु पाइआ चरन कमल रखु मन माही ॥

ध्यायन् ध्यायन् स्मृतौ ध्यायन् शान्तिं मया लब्धम्; तस्य पादाम्बुजं मया मनसि निहितम्।

ਤਾ ਕੀ ਸਰਨਿ ਪਰਿਓ ਨਾਨਕ ਦਾਸੁ ਜਾ ਤੇ ਊਪਰਿ ਕੋ ਨਾਹੀ ॥੨॥੧੨॥੯੮॥
ता की सरनि परिओ नानक दासु जा ते ऊपरि को नाही ॥२॥१२॥९८॥

दास नानकः स्वस्य अभयारण्ये प्रविष्टः अस्ति; तस्मात् उपरि कोऽपि नास्ति। ||२||१२||९८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਦਾ ਸਦਾ ਜਪੀਐ ਪ੍ਰਭ ਨਾਮ ॥
सदा सदा जपीऐ प्रभ नाम ॥

सदा सदा, ईश्वरस्य नाम जप।

ਜਰਾ ਮਰਾ ਕਛੁ ਦੂਖੁ ਨ ਬਿਆਪੈ ਆਗੈ ਦਰਗਹ ਪੂਰਨ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
जरा मरा कछु दूखु न बिआपै आगै दरगह पूरन काम ॥१॥ रहाउ ॥

जरामृत्युदुःखानि त्वां न पीडयिष्यन्ति, परतः भगवतः प्राङ्गणे भवतः कार्याणि सम्यक् निराकृतानि भविष्यन्ति। ||१||विराम||

ਆਪੁ ਤਿਆਗਿ ਪਰੀਐ ਨਿਤ ਸਰਨੀ ਗੁਰ ਤੇ ਪਾਈਐ ਏਹੁ ਨਿਧਾਨੁ ॥
आपु तिआगि परीऐ नित सरनी गुर ते पाईऐ एहु निधानु ॥

अतः आत्मनः अभिमानं त्यक्त्वा, नित्यं अभयारण्यम् अन्वेष्यताम्। एषः निधिः गुरुतः एव लभ्यते।

ਜਨਮ ਮਰਣ ਕੀ ਕਟੀਐ ਫਾਸੀ ਸਾਚੀ ਦਰਗਹ ਕਾ ਨੀਸਾਨੁ ॥੧॥
जनम मरण की कटीऐ फासी साची दरगह का नीसानु ॥१॥

जन्ममरणयोः पाशः स्निग्धः भवति; एतत् सच्चिदानन्दस्य न्यायालयस्य चिह्नं लक्षणम्। ||१||

ਜੋ ਤੁਮੑ ਕਰਹੁ ਸੋਈ ਭਲ ਮਾਨਉ ਮਨ ਤੇ ਛੂਟੈ ਸਗਲ ਗੁਮਾਨੁ ॥
जो तुम करहु सोई भल मानउ मन ते छूटै सगल गुमानु ॥

यत्किमपि त्वं करोषि, अहं भद्रं स्वीकुर्वन् अस्मि । अहङ्कारगर्वं मया मनसा निर्मूलितम्।

ਕਹੁ ਨਾਨਕ ਤਾ ਕੀ ਸਰਣਾਈ ਜਾ ਕਾ ਕੀਆ ਸਗਲ ਜਹਾਨੁ ॥੨॥੧੩॥੯੯॥
कहु नानक ता की सरणाई जा का कीआ सगल जहानु ॥२॥१३॥९९॥

नानकः वदति, अहं तस्य रक्षणे अस्मि; सः सम्पूर्णं ब्रह्माण्डं निर्मितवान् । ||२||१३||९९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਨ ਤਨ ਅੰਤਰਿ ਪ੍ਰਭੁ ਆਹੀ ॥
मन तन अंतरि प्रभु आही ॥

तस्य मनसः शरीरस्य च नाभिके गहने, ईश्वरः अस्ति।

ਹਰਿ ਗੁਨ ਗਾਵਤ ਪਰਉਪਕਾਰ ਨਿਤ ਤਿਸੁ ਰਸਨਾ ਕਾ ਮੋਲੁ ਕਿਛੁ ਨਾਹੀ ॥੧॥ ਰਹਾਉ ॥
हरि गुन गावत परउपकार नित तिसु रसना का मोलु किछु नाही ॥१॥ रहाउ ॥

सः नित्यं भगवतः महिमा स्तुतिं गायति, परेषां कृते सर्वदा हितं करोति; तस्य जिह्वा अमूल्यम् अस्ति। ||१||विराम||

ਕੁਲ ਸਮੂਹ ਉਧਰੇ ਖਿਨ ਭੀਤਰਿ ਜਨਮ ਜਨਮ ਕੀ ਮਲੁ ਲਾਹੀ ॥
कुल समूह उधरे खिन भीतरि जनम जनम की मलु लाही ॥

तस्य सर्वाणि जननानि क्षणमात्रेण मोच्यन्ते, त्राता च भवन्ति, असंख्यावतारानाम् मलिनता च प्रक्षाल्यते।

ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਆਮੀ ਪ੍ਰਭੁ ਅਪਨਾ ਅਨਦ ਸੇਤੀ ਬਿਖਿਆ ਬਨੁ ਗਾਹੀ ॥੧॥
सिमरि सिमरि सुआमी प्रभु अपना अनद सेती बिखिआ बनु गाही ॥१॥

ध्यात्वा ध्यायन् ईश्वरं स्वेश्वरं गुरुं च स्मरणं कृत्वा आनन्देन गच्छति विषवने। ||१||

ਚਰਨ ਪ੍ਰਭੂ ਕੇ ਬੋਹਿਥੁ ਪਾਏ ਭਵ ਸਾਗਰੁ ਪਾਰਿ ਪਰਾਹੀ ॥
चरन प्रभू के बोहिथु पाए भव सागरु पारि पराही ॥

मया ईश्वरस्य पादस्य नौका प्राप्ता, मां भयानकं जगत्-समुद्रं पारं नेतुम्।

ਸੰਤ ਸੇਵਕ ਭਗਤ ਹਰਿ ਤਾ ਕੇ ਨਾਨਕ ਮਨੁ ਲਾਗਾ ਹੈ ਤਾਹੀ ॥੨॥੧੪॥੧੦੦॥
संत सेवक भगत हरि ता के नानक मनु लागा है ताही ॥२॥१४॥१००॥

सन्तः, सेवकाः, भक्ताः च भगवतः एव सन्ति; नानकस्य मनः तस्मिन् सक्तम् अस्ति। ||२||१४||१००||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਧੀਰਉ ਦੇਖਿ ਤੁਮੑਾਰੈ ਰੰਗਾ ॥
धीरउ देखि तुमारै रंगा ॥

तव आश्चर्यं क्रीडां पश्यन् आश्वासितः अस्मि ।

ਤੁਹੀ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਤੂਹੀ ਵਸਹਿ ਸਾਧ ਕੈ ਸੰਗਾ ॥੧॥ ਰਹਾਉ ॥
तुही सुआमी अंतरजामी तूही वसहि साध कै संगा ॥१॥ रहाउ ॥

त्वं मम प्रभुः गुरुः, अन्तःज्ञः, हृदयानाम् अन्वेषकः; त्वं पवित्रसन्तैः सह निवससि। ||१||विराम||

ਖਿਨ ਮਹਿ ਥਾਪਿ ਨਿਵਾਜੇ ਠਾਕੁਰ ਨੀਚ ਕੀਟ ਤੇ ਕਰਹਿ ਰਾਜੰਗਾ ॥੧॥
खिन महि थापि निवाजे ठाकुर नीच कीट ते करहि राजंगा ॥१॥

क्षणमात्रेण अस्माकं प्रभुः स्वामी च स्थापयति, उन्नमयति च। नीचकृमितः सः राजानं सृजति। ||१||

ਕਬਹੂ ਨ ਬਿਸਰੈ ਹੀਏ ਮੋਰੇ ਤੇ ਨਾਨਕ ਦਾਸ ਇਹੀ ਦਾਨੁ ਮੰਗਾ ॥੨॥੧੫॥੧੦੧॥
कबहू न बिसरै हीए मोरे ते नानक दास इही दानु मंगा ॥२॥१५॥१०१॥

अहं त्वां हृदयात् कदापि न विस्मरामि; दास नानकः अस्य आशीर्वादस्य प्रार्थनां करोति। ||२||१५||१०१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਅਚੁਤ ਪੂਜਾ ਜੋਗ ਗੋਪਾਲ ॥
अचुत पूजा जोग गोपाल ॥

अविनाशी भगवान् ईश्वरः पूजनीयः आराधना च योग्यः अस्ति।

ਮਨੁ ਤਨੁ ਅਰਪਿ ਰਖਉ ਹਰਿ ਆਗੈ ਸਰਬ ਜੀਆ ਕਾ ਹੈ ਪ੍ਰਤਿਪਾਲ ॥੧॥ ਰਹਾਉ ॥
मनु तनु अरपि रखउ हरि आगै सरब जीआ का है प्रतिपाल ॥१॥ रहाउ ॥

मनः शरीरं च समर्प्य सर्वभूतानां पोषकस्य भगवतः पुरतः स्थापयामि। ||१||विराम||

ਸਰਨਿ ਸਮ੍ਰਥ ਅਕਥ ਸੁਖਦਾਤਾ ਕਿਰਪਾ ਸਿੰਧੁ ਬਡੋ ਦਇਆਲ ॥
सरनि सम्रथ अकथ सुखदाता किरपा सिंधु बडो दइआल ॥

तस्य अभयारण्यः सर्वशक्तिमान् अस्ति; सः वर्णयितुं न शक्यते; शान्तिदाता दयाब्धिः परमकरुणः |

ਕੰਠਿ ਲਾਇ ਰਾਖੈ ਅਪਨੇ ਕਉ ਤਿਸ ਨੋ ਲਗੈ ਨ ਤਾਤੀ ਬਾਲ ॥੧॥
कंठि लाइ राखै अपने कउ तिस नो लगै न ताती बाल ॥१॥

आलिङ्गने समीपं धारयन् भगवान् तं रक्षति तारयति च, ततः उष्णवायुः अपि तं स्पृशितुं न शक्नोति । ||१||

ਦਾਮੋਦਰ ਦਇਆਲ ਸੁਆਮੀ ਸਰਬਸੁ ਸੰਤ ਜਨਾ ਧਨ ਮਾਲ ॥
दामोदर दइआल सुआमी सरबसु संत जना धन माल ॥

अस्माकं दयालुः प्रभुः स्वामी च धनं, सम्पत्तिं, सर्वं च स्वस्य विनयशीलसन्तानाम्।

ਨਾਨਕ ਜਾਚਿਕ ਦਰਸੁ ਪ੍ਰਭ ਮਾਗੈ ਸੰਤ ਜਨਾ ਕੀ ਮਿਲੈ ਰਵਾਲ ॥੨॥੧੬॥੧੦੨॥
नानक जाचिक दरसु प्रभ मागै संत जना की मिलै रवाल ॥२॥१६॥१०२॥

नानकः भिक्षुकः ईश्वरस्य दर्शनस्य धन्यं दर्शनं याचते; कृपया, सन्तपादरजसा तं आशीर्वादं ददातु। ||२||१६||१०२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸਿਮਰਤ ਨਾਮੁ ਕੋਟਿ ਜਤਨ ਭਏ ॥
सिमरत नामु कोटि जतन भए ॥

नाम भगवतः नाम ध्यानं कोटिप्रयत्नसमं भवति।

ਸਾਧਸੰਗਿ ਮਿਲਿ ਹਰਿ ਗੁਨ ਗਾਏ ਜਮਦੂਤਨ ਕਉ ਤ੍ਰਾਸ ਅਹੇ ॥੧॥ ਰਹਾਉ ॥
साधसंगि मिलि हरि गुन गाए जमदूतन कउ त्रास अहे ॥१॥ रहाउ ॥

साधसंगतस्य पवित्रसङ्घस्य सह मिलित्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु, ततः मृत्युदूतः भयभीतः भविष्यति। ||१||विराम||

ਜੇਤੇ ਪੁਨਹਚਰਨ ਸੇ ਕੀਨੑੇ ਮਨਿ ਤਨਿ ਪ੍ਰਭ ਕੇ ਚਰਣ ਗਹੇ ॥
जेते पुनहचरन से कीने मनि तनि प्रभ के चरण गहे ॥

मनसि शरीरे च ईश्वरस्य पादयोः निवेशनं, सर्वविधं प्रायश्चित्तं करणं भवति।

ਆਵਣ ਜਾਣੁ ਭਰਮੁ ਭਉ ਨਾਠਾ ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਦਹੇ ॥੧॥
आवण जाणु भरमु भउ नाठा जनम जनम के किलविख दहे ॥१॥

आगमनं गमनं संशयं भयं च पलायितं, असंख्यातावतारपापानि दह्यन्ते। ||१||

ਨਿਰਭਉ ਹੋਇ ਭਜਹੁ ਜਗਦੀਸੈ ਏਹੁ ਪਦਾਰਥੁ ਵਡਭਾਗਿ ਲਹੇ ॥
निरभउ होइ भजहु जगदीसै एहु पदारथु वडभागि लहे ॥

अतः निर्भयः भूत्वा विश्वेश्वरे स्पन्दस्व। एतत् सत्यं धनं, महता सौभाग्यमात्रेण प्राप्तम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430