आगच्छन्तु हे बाबा, दैवस्य च भ्रातरः - एकत्र सम्मिलिताः भवामः; बाहुयुग्मे मां गृहीत्वा प्रार्थनाभिः आशीर्वादं ददातु।
हे बाब, सत्येश्वरेण सह संयोगः भग्नः न भवितुम् अर्हति; मम प्रियेन सह मिलनस्य प्रार्थनाभिः आशीर्वादं ददातु।
प्रार्थनाभिः मां आशीर्वादं ददातु, येन अहं भगवतः भक्तिपूजां करोमि; तेन सह मिलितानां कृते किं संयोगः?
केचिद् भगवन्नामात् दूरं भ्रमन्ति, मार्गं च नष्टाः। गुरुस्य शाबादस्य वचनं सत्यं क्रीडा अस्ति।
मृत्युमार्गे मा गच्छ; युगपर्यन्तं सत्यरूपे शबादवचने विलीनाः तिष्ठन्ति।
सौभाग्येन वयं तादृशान् मित्रान् बान्धवन् च मिलित्वा गुरेण सह मिलित्वा मृत्युपाशात् पलायन्ते। ||२||
हे बाबा, वयं नग्नाः, दुःखेषु, सुखेषु च जगति आगच्छामः इति अस्माकं विवरणस्य अभिलेखानुसारम्।
अस्माकं पूर्वनिर्धारितस्य दैवस्य आह्वानं परिवर्तयितुं न शक्यते; अस्माकं पूर्वकर्मणाम् अनुवर्तते।
सच्चिदानन्दः उपविश्य अम्ब्रोसियलमृतस्य, कटुविषस्य च लिखति; यथा भगवता अस्मान् सङ्गच्छति तथा वयम् आसक्ताः।
आकर्षकं माया स्वस्य आकर्षणं कार्यं कृतवती, बहुवर्णसूत्रं च सर्वेषां कण्ठे अस्ति।
अतल्लीनबुद्ध्या मनः अगाधं भवति, मक्षिकां च खादति, मिष्टान्नैः सह ।
प्रथाविपरीतम् सः कलियुगस्य कृष्णयुगे नग्नः आगच्छति, नग्नः च सः पुनः बद्धः प्रेषितः भवति। ||३||
हे बाबा रोदितु शोचतु यदि अवश्यं; प्रियात्मा बद्धः निष्कासितः च भवति।
दैवस्य पूर्वनिर्धारितः अभिलेखः मेटयितुं न शक्यते; सम्मनः भगवतः न्यायालयात् आगतः अस्ति।
दूतः आगच्छति, यदा भगवन्तं प्रीणयति, शोककर्तारः शोकं कर्तुं आरभन्ते।
पुत्राः भ्रातरः भ्रातृजाः अतीव प्रियाः मित्राणि च रोदन्ति विलपन्ति च।
स रुदतु, यः ईश्वरभयेन रोदिति, ईश्वरस्य गुणान् पोषयन्। न कश्चित् मृतैः सह म्रियते।
नानक युगपर्यन्तं ज्ञानी इति विश्रुताः सत्येश्वरं स्मरन्तः रुदन्ति। ||४||५||
वडाहन्स्, तृतीय मेहलः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
ईश्वरस्य सच्चिदानन्दस्य स्तुतिं कुरुत; सः सर्व्वकार्यं कर्तुं सर्वशक्तिमान् अस्ति।
आत्मा वधूः कदापि विधवा न भविष्यति, तस्याः दुःखं न सहते ।
सा कदापि दुःखं न प्राप्स्यति - रात्रौ दिवा, सा भोगान् भुङ्क्ते; सा आत्मा-वधूः स्वस्य भगवतः सान्निध्यस्य भवने विलीयते।
सा स्वप्रियं कर्म-शिल्पीं जानाति, सा च अम्ब्रोसियल-माधुर्यं वचनं वदति।
भगवतः गुणेषु सद्गुणाः आत्मावधूः निवसन्ति; ते स्वपतिं भगवन्तं स्मरणे धारयन्ति, अतः ते कदापि तस्मात् विरहं न प्राप्नुवन्ति।
अतः स्तुवस्व सत्यं पतिं भगवन्तं सर्वकर्तृकं सर्वशक्तिमान् । ||१||
सच्चा प्रभुः गुरुः च तस्य शब्दस्य वचनस्य माध्यमेन साक्षात्कृतः भवति; सः सर्वान् स्वयमेव मिश्रयति।
सा आत्मा वधूः भर्तुः भगवतः प्रेम्णा ओतप्रोता अस्ति, यः स्वस्य आत्मदम्भं अन्तः निर्वासयति।
अहङ्कारं स्वस्य अन्तः निर्मूलयन् पुनः मृत्युः तां न भक्षयिष्यति; गुरमुखत्वेन सा एकं भगवन्तं ईश्वरं जानाति।
आत्मा-वधूकामना सिद्धा भवति; गहने सा तस्य प्रेम्णा सिक्ता अस्ति। सा महान् दाता जगतः जीवनं मिलति।
शाबादप्रेमयुक्ता सा मत्तयुवकवत्; सा भर्तुः भगवतः सत्त्वे एव विलीयते।
सच्चा भगवान् गुरुः स्वस्य शब्दस्य वचनेन साक्षात्कृतः भवति। सः सर्वान् स्वयमेव मिश्रयति। ||२||
ये पतिं भगवन्तं अवगतवन्तः - अहं गत्वा तान् सन्तानं तस्य विषये पृच्छामि।