श्री गुरु ग्रन्थ साहिबः

पुटः - 582


ਬਾਬਾ ਆਵਹੁ ਭਾਈਹੋ ਗਲਿ ਮਿਲਹ ਮਿਲਿ ਮਿਲਿ ਦੇਹ ਆਸੀਸਾ ਹੇ ॥
बाबा आवहु भाईहो गलि मिलह मिलि मिलि देह आसीसा हे ॥

आगच्छन्तु हे बाबा, दैवस्य च भ्रातरः - एकत्र सम्मिलिताः भवामः; बाहुयुग्मे मां गृहीत्वा प्रार्थनाभिः आशीर्वादं ददातु।

ਬਾਬਾ ਸਚੜਾ ਮੇਲੁ ਨ ਚੁਕਈ ਪ੍ਰੀਤਮ ਕੀਆ ਦੇਹ ਅਸੀਸਾ ਹੇ ॥
बाबा सचड़ा मेलु न चुकई प्रीतम कीआ देह असीसा हे ॥

हे बाब, सत्येश्वरेण सह संयोगः भग्नः न भवितुम् अर्हति; मम प्रियेन सह मिलनस्य प्रार्थनाभिः आशीर्वादं ददातु।

ਆਸੀਸਾ ਦੇਵਹੋ ਭਗਤਿ ਕਰੇਵਹੋ ਮਿਲਿਆ ਕਾ ਕਿਆ ਮੇਲੋ ॥
आसीसा देवहो भगति करेवहो मिलिआ का किआ मेलो ॥

प्रार्थनाभिः मां आशीर्वादं ददातु, येन अहं भगवतः भक्तिपूजां करोमि; तेन सह मिलितानां कृते किं संयोगः?

ਇਕਿ ਭੂਲੇ ਨਾਵਹੁ ਥੇਹਹੁ ਥਾਵਹੁ ਗੁਰਸਬਦੀ ਸਚੁ ਖੇਲੋ ॥
इकि भूले नावहु थेहहु थावहु गुरसबदी सचु खेलो ॥

केचिद् भगवन्नामात् दूरं भ्रमन्ति, मार्गं च नष्टाः। गुरुस्य शाबादस्य वचनं सत्यं क्रीडा अस्ति।

ਜਮ ਮਾਰਗਿ ਨਹੀ ਜਾਣਾ ਸਬਦਿ ਸਮਾਣਾ ਜੁਗਿ ਜੁਗਿ ਸਾਚੈ ਵੇਸੇ ॥
जम मारगि नही जाणा सबदि समाणा जुगि जुगि साचै वेसे ॥

मृत्युमार्गे मा गच्छ; युगपर्यन्तं सत्यरूपे शबादवचने विलीनाः तिष्ठन्ति।

ਸਾਜਨ ਸੈਣ ਮਿਲਹੁ ਸੰਜੋਗੀ ਗੁਰ ਮਿਲਿ ਖੋਲੇ ਫਾਸੇ ॥੨॥
साजन सैण मिलहु संजोगी गुर मिलि खोले फासे ॥२॥

सौभाग्येन वयं तादृशान् मित्रान् बान्धवन् च मिलित्वा गुरेण सह मिलित्वा मृत्युपाशात् पलायन्ते। ||२||

ਬਾਬਾ ਨਾਂਗੜਾ ਆਇਆ ਜਗ ਮਹਿ ਦੁਖੁ ਸੁਖੁ ਲੇਖੁ ਲਿਖਾਇਆ ॥
बाबा नांगड़ा आइआ जग महि दुखु सुखु लेखु लिखाइआ ॥

हे बाबा, वयं नग्नाः, दुःखेषु, सुखेषु च जगति आगच्छामः इति अस्माकं विवरणस्य अभिलेखानुसारम्।

ਲਿਖਿਅੜਾ ਸਾਹਾ ਨਾ ਟਲੈ ਜੇਹੜਾ ਪੁਰਬਿ ਕਮਾਇਆ ॥
लिखिअड़ा साहा ना टलै जेहड़ा पुरबि कमाइआ ॥

अस्माकं पूर्वनिर्धारितस्य दैवस्य आह्वानं परिवर्तयितुं न शक्यते; अस्माकं पूर्वकर्मणाम् अनुवर्तते।

ਬਹਿ ਸਾਚੈ ਲਿਖਿਆ ਅੰਮ੍ਰਿਤੁ ਬਿਖਿਆ ਜਿਤੁ ਲਾਇਆ ਤਿਤੁ ਲਾਗਾ ॥
बहि साचै लिखिआ अंम्रितु बिखिआ जितु लाइआ तितु लागा ॥

सच्चिदानन्दः उपविश्य अम्ब्रोसियलमृतस्य, कटुविषस्य च लिखति; यथा भगवता अस्मान् सङ्गच्छति तथा वयम् आसक्ताः।

ਕਾਮਣਿਆਰੀ ਕਾਮਣ ਪਾਏ ਬਹੁ ਰੰਗੀ ਗਲਿ ਤਾਗਾ ॥
कामणिआरी कामण पाए बहु रंगी गलि तागा ॥

आकर्षकं माया स्वस्य आकर्षणं कार्यं कृतवती, बहुवर्णसूत्रं च सर्वेषां कण्ठे अस्ति।

ਹੋਛੀ ਮਤਿ ਭਇਆ ਮਨੁ ਹੋਛਾ ਗੁੜੁ ਸਾ ਮਖੀ ਖਾਇਆ ॥
होछी मति भइआ मनु होछा गुड़ु सा मखी खाइआ ॥

अतल्लीनबुद्ध्या मनः अगाधं भवति, मक्षिकां च खादति, मिष्टान्नैः सह ।

ਨਾ ਮਰਜਾਦੁ ਆਇਆ ਕਲਿ ਭੀਤਰਿ ਨਾਂਗੋ ਬੰਧਿ ਚਲਾਇਆ ॥੩॥
ना मरजादु आइआ कलि भीतरि नांगो बंधि चलाइआ ॥३॥

प्रथाविपरीतम् सः कलियुगस्य कृष्णयुगे नग्नः आगच्छति, नग्नः च सः पुनः बद्धः प्रेषितः भवति। ||३||

ਬਾਬਾ ਰੋਵਹੁ ਜੇ ਕਿਸੈ ਰੋਵਣਾ ਜਾਨੀਅੜਾ ਬੰਧਿ ਪਠਾਇਆ ਹੈ ॥
बाबा रोवहु जे किसै रोवणा जानीअड़ा बंधि पठाइआ है ॥

हे बाबा रोदितु शोचतु यदि अवश्यं; प्रियात्मा बद्धः निष्कासितः च भवति।

ਲਿਖਿਅੜਾ ਲੇਖੁ ਨ ਮੇਟੀਐ ਦਰਿ ਹਾਕਾਰੜਾ ਆਇਆ ਹੈ ॥
लिखिअड़ा लेखु न मेटीऐ दरि हाकारड़ा आइआ है ॥

दैवस्य पूर्वनिर्धारितः अभिलेखः मेटयितुं न शक्यते; सम्मनः भगवतः न्यायालयात् आगतः अस्ति।

ਹਾਕਾਰਾ ਆਇਆ ਜਾ ਤਿਸੁ ਭਾਇਆ ਰੁੰਨੇ ਰੋਵਣਹਾਰੇ ॥
हाकारा आइआ जा तिसु भाइआ रुंने रोवणहारे ॥

दूतः आगच्छति, यदा भगवन्तं प्रीणयति, शोककर्तारः शोकं कर्तुं आरभन्ते।

ਪੁਤ ਭਾਈ ਭਾਤੀਜੇ ਰੋਵਹਿ ਪ੍ਰੀਤਮ ਅਤਿ ਪਿਆਰੇ ॥
पुत भाई भातीजे रोवहि प्रीतम अति पिआरे ॥

पुत्राः भ्रातरः भ्रातृजाः अतीव प्रियाः मित्राणि च रोदन्ति विलपन्ति च।

ਭੈ ਰੋਵੈ ਗੁਣ ਸਾਰਿ ਸਮਾਲੇ ਕੋ ਮਰੈ ਨ ਮੁਇਆ ਨਾਲੇ ॥
भै रोवै गुण सारि समाले को मरै न मुइआ नाले ॥

स रुदतु, यः ईश्वरभयेन रोदिति, ईश्वरस्य गुणान् पोषयन्। न कश्चित् मृतैः सह म्रियते।

ਨਾਨਕ ਜੁਗਿ ਜੁਗਿ ਜਾਣ ਸਿਜਾਣਾ ਰੋਵਹਿ ਸਚੁ ਸਮਾਲੇ ॥੪॥੫॥
नानक जुगि जुगि जाण सिजाणा रोवहि सचु समाले ॥४॥५॥

नानक युगपर्यन्तं ज्ञानी इति विश्रुताः सत्येश्वरं स्मरन्तः रुदन्ति। ||४||५||

ਵਡਹੰਸੁ ਮਹਲਾ ੩ ਮਹਲਾ ਤੀਜਾ ॥
वडहंसु महला ३ महला तीजा ॥

वडाहन्स्, तृतीय मेहलः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪ੍ਰਭੁ ਸਚੜਾ ਹਰਿ ਸਾਲਾਹੀਐ ਕਾਰਜੁ ਸਭੁ ਕਿਛੁ ਕਰਣੈ ਜੋਗੁ ॥
प्रभु सचड़ा हरि सालाहीऐ कारजु सभु किछु करणै जोगु ॥

ईश्वरस्य सच्चिदानन्दस्य स्तुतिं कुरुत; सः सर्व्वकार्यं कर्तुं सर्वशक्तिमान् अस्ति।

ਸਾ ਧਨ ਰੰਡ ਨ ਕਬਹੂ ਬੈਸਈ ਨਾ ਕਦੇ ਹੋਵੈ ਸੋਗੁ ॥
सा धन रंड न कबहू बैसई ना कदे होवै सोगु ॥

आत्मा वधूः कदापि विधवा न भविष्यति, तस्याः दुःखं न सहते ।

ਨਾ ਕਦੇ ਹੋਵੈ ਸੋਗੁ ਅਨਦਿਨੁ ਰਸ ਭੋਗ ਸਾ ਧਨ ਮਹਲਿ ਸਮਾਣੀ ॥
ना कदे होवै सोगु अनदिनु रस भोग सा धन महलि समाणी ॥

सा कदापि दुःखं न प्राप्स्यति - रात्रौ दिवा, सा भोगान् भुङ्क्ते; सा आत्मा-वधूः स्वस्य भगवतः सान्निध्यस्य भवने विलीयते।

ਜਿਨਿ ਪ੍ਰਿਉ ਜਾਤਾ ਕਰਮ ਬਿਧਾਤਾ ਬੋਲੇ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
जिनि प्रिउ जाता करम बिधाता बोले अंम्रित बाणी ॥

सा स्वप्रियं कर्म-शिल्पीं जानाति, सा च अम्ब्रोसियल-माधुर्यं वचनं वदति।

ਗੁਣਵੰਤੀਆ ਗੁਣ ਸਾਰਹਿ ਅਪਣੇ ਕੰਤ ਸਮਾਲਹਿ ਨਾ ਕਦੇ ਲਗੈ ਵਿਜੋਗੋ ॥
गुणवंतीआ गुण सारहि अपणे कंत समालहि ना कदे लगै विजोगो ॥

भगवतः गुणेषु सद्गुणाः आत्मावधूः निवसन्ति; ते स्वपतिं भगवन्तं स्मरणे धारयन्ति, अतः ते कदापि तस्मात् विरहं न प्राप्नुवन्ति।

ਸਚੜਾ ਪਿਰੁ ਸਾਲਾਹੀਐ ਸਭੁ ਕਿਛੁ ਕਰਣੈ ਜੋਗੋ ॥੧॥
सचड़ा पिरु सालाहीऐ सभु किछु करणै जोगो ॥१॥

अतः स्तुवस्व सत्यं पतिं भगवन्तं सर्वकर्तृकं सर्वशक्तिमान् । ||१||

ਸਚੜਾ ਸਾਹਿਬੁ ਸਬਦਿ ਪਛਾਣੀਐ ਆਪੇ ਲਏ ਮਿਲਾਏ ॥
सचड़ा साहिबु सबदि पछाणीऐ आपे लए मिलाए ॥

सच्चा प्रभुः गुरुः च तस्य शब्दस्य वचनस्य माध्यमेन साक्षात्कृतः भवति; सः सर्वान् स्वयमेव मिश्रयति।

ਸਾ ਧਨ ਪ੍ਰਿਅ ਕੈ ਰੰਗਿ ਰਤੀ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥
सा धन प्रिअ कै रंगि रती विचहु आपु गवाए ॥

सा आत्मा वधूः भर्तुः भगवतः प्रेम्णा ओतप्रोता अस्ति, यः स्वस्य आत्मदम्भं अन्तः निर्वासयति।

ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ਫਿਰਿ ਕਾਲੁ ਨ ਖਾਏ ਗੁਰਮੁਖਿ ਏਕੋ ਜਾਤਾ ॥
विचहु आपु गवाए फिरि कालु न खाए गुरमुखि एको जाता ॥

अहङ्कारं स्वस्य अन्तः निर्मूलयन् पुनः मृत्युः तां न भक्षयिष्यति; गुरमुखत्वेन सा एकं भगवन्तं ईश्वरं जानाति।

ਕਾਮਣਿ ਇਛ ਪੁੰਨੀ ਅੰਤਰਿ ਭਿੰਨੀ ਮਿਲਿਆ ਜਗਜੀਵਨੁ ਦਾਤਾ ॥
कामणि इछ पुंनी अंतरि भिंनी मिलिआ जगजीवनु दाता ॥

आत्मा-वधूकामना सिद्धा भवति; गहने सा तस्य प्रेम्णा सिक्ता अस्ति। सा महान् दाता जगतः जीवनं मिलति।

ਸਬਦ ਰੰਗਿ ਰਾਤੀ ਜੋਬਨਿ ਮਾਤੀ ਪਿਰ ਕੈ ਅੰਕਿ ਸਮਾਏ ॥
सबद रंगि राती जोबनि माती पिर कै अंकि समाए ॥

शाबादप्रेमयुक्ता सा मत्तयुवकवत्; सा भर्तुः भगवतः सत्त्वे एव विलीयते।

ਸਚੜਾ ਸਾਹਿਬੁ ਸਬਦਿ ਪਛਾਣੀਐ ਆਪੇ ਲਏ ਮਿਲਾਏ ॥੨॥
सचड़ा साहिबु सबदि पछाणीऐ आपे लए मिलाए ॥२॥

सच्चा भगवान् गुरुः स्वस्य शब्दस्य वचनेन साक्षात्कृतः भवति। सः सर्वान् स्वयमेव मिश्रयति। ||२||

ਜਿਨੀ ਆਪਣਾ ਕੰਤੁ ਪਛਾਣਿਆ ਹਉ ਤਿਨ ਪੂਛਉ ਸੰਤਾ ਜਾਏ ॥
जिनी आपणा कंतु पछाणिआ हउ तिन पूछउ संता जाए ॥

ये पतिं भगवन्तं अवगतवन्तः - अहं गत्वा तान् सन्तानं तस्य विषये पृच्छामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430