श्री गुरु ग्रन्थ साहिबः

पुटः - 94


ਰਾਗੁ ਮਾਝ ਚਉਪਦੇ ਘਰੁ ੧ ਮਹਲਾ ੪ ॥
रागु माझ चउपदे घरु १ महला ४ ॥

राग माझ, चौ-पढ़ाय, प्रथम सदन, चौथा मेहल: १.

ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। नाम सत्यम् । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। अमृतस्य प्रतिमा, जन्मतः परं, स्वयमेव विद्यमानस्य। गुरुप्रसादेन : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਮੈ ਹਰਿ ਮਨਿ ਭਾਇਆ ॥
हरि हरि नामु मै हरि मनि भाइआ ॥

हरः हर इति नाम्नः मम मनसि प्रियम्।

ਵਡਭਾਗੀ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ॥
वडभागी हरि नामु धिआइआ ॥

महता सौभाग्येन भगवतः नाम ध्यायामि ।

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਮ ਸਿਧਿ ਪਾਈ ਕੋ ਵਿਰਲਾ ਗੁਰਮਤਿ ਚਲੈ ਜੀਉ ॥੧॥
गुरि पूरै हरि नाम सिधि पाई को विरला गुरमति चलै जीउ ॥१॥

सिद्धगुरुः भगवतः नाम्ना आध्यात्मिकसिद्धिं प्राप्तवान्। गुरुशिक्षानुवर्तकाः कथं दुर्लभाः। ||१||

ਮੈ ਹਰਿ ਹਰਿ ਖਰਚੁ ਲਇਆ ਬੰਨਿ ਪਲੈ ॥
मै हरि हरि खरचु लइआ बंनि पलै ॥

भगवन्नामहर हर हर इति प्रयोजनैः मम प्याकं भारितम्।

ਮੇਰਾ ਪ੍ਰਾਣ ਸਖਾਈ ਸਦਾ ਨਾਲਿ ਚਲੈ ॥
मेरा प्राण सखाई सदा नालि चलै ॥

मम प्राणाश्वासस्य सहचरः मया सह सदा भविष्यति।

ਗੁਰਿ ਪੂਰੈ ਹਰਿ ਨਾਮੁ ਦਿੜਾਇਆ ਹਰਿ ਨਿਹਚਲੁ ਹਰਿ ਧਨੁ ਪਲੈ ਜੀਉ ॥੨॥
गुरि पूरै हरि नामु दिड़ाइआ हरि निहचलु हरि धनु पलै जीउ ॥२॥

सिद्धगुरुः मम अन्तः भगवतः नाम रोपितवान्। मम अङ्के भगवतः अविनाशी निधिः अस्ति। ||२||

ਹਰਿ ਹਰਿ ਸਜਣੁ ਮੇਰਾ ਪ੍ਰੀਤਮੁ ਰਾਇਆ ॥
हरि हरि सजणु मेरा प्रीतमु राइआ ॥

प्रभुः हरः हरः मम परममित्रः; सः मम प्रियः प्रभुः राजा अस्ति।

ਕੋਈ ਆਣਿ ਮਿਲਾਵੈ ਮੇਰੇ ਪ੍ਰਾਣ ਜੀਵਾਇਆ ॥
कोई आणि मिलावै मेरे प्राण जीवाइआ ॥

यदि कश्चित् आगत्य मम जीवनस्य कायाकल्पस्य तस्य परिचयं करिष्यति स्म।

ਹਉ ਰਹਿ ਨ ਸਕਾ ਬਿਨੁ ਦੇਖੇ ਪ੍ਰੀਤਮਾ ਮੈ ਨੀਰੁ ਵਹੇ ਵਹਿ ਚਲੈ ਜੀਉ ॥੩॥
हउ रहि न सका बिनु देखे प्रीतमा मै नीरु वहे वहि चलै जीउ ॥३॥

अहं मम प्रियं न दृष्ट्वा जीवितुं न शक्नोमि। मम नेत्राणि अश्रुभिः प्रवहन्ति। ||३||

ਸਤਿਗੁਰੁ ਮਿਤ੍ਰੁ ਮੇਰਾ ਬਾਲ ਸਖਾਈ ॥
सतिगुरु मित्रु मेरा बाल सखाई ॥

मम मित्रं सत्यगुरुः मम परममित्रः अतीव बाल्यकालात् एव अस्ति।

ਹਉ ਰਹਿ ਨ ਸਕਾ ਬਿਨੁ ਦੇਖੇ ਮੇਰੀ ਮਾਈ ॥
हउ रहि न सका बिनु देखे मेरी माई ॥

तं न पश्यन् जीवितुं न शक्नोमि मात!

ਹਰਿ ਜੀਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਗੁਰੁ ਮੇਲਹੁ ਜਨ ਨਾਨਕ ਹਰਿ ਧਨੁ ਪਲੈ ਜੀਉ ॥੪॥੧॥
हरि जीउ क्रिपा करहु गुरु मेलहु जन नानक हरि धनु पलै जीउ ॥४॥१॥

कृपां कुरु मे भगवन्, येन अहं गुरुं मिलितुं शक्नोमि। सेवकः नानकः अङ्के भगवतः नामधनं सङ्गृह्णाति। ||४||१||

ਮਾਝ ਮਹਲਾ ੪ ॥
माझ महला ४ ॥

माझ, चतुर्थ मेहल : १.

ਮਧੁਸੂਦਨ ਮੇਰੇ ਮਨ ਤਨ ਪ੍ਰਾਨਾ ॥
मधुसूदन मेरे मन तन प्राना ॥

भगवान् मम मनः शरीरं जीवनस्य प्राणः च।

ਹਉ ਹਰਿ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਜਾਨਾ ॥
हउ हरि बिनु दूजा अवरु न जाना ॥

भगवतः परं न जानामि।

ਕੋਈ ਸਜਣੁ ਸੰਤੁ ਮਿਲੈ ਵਡਭਾਗੀ ਮੈ ਹਰਿ ਪ੍ਰਭੁ ਪਿਆਰਾ ਦਸੈ ਜੀਉ ॥੧॥
कोई सजणु संतु मिलै वडभागी मै हरि प्रभु पिआरा दसै जीउ ॥१॥

यदि मम सौभाग्यं स्यात् यत् अहं कस्यचित् मित्रवतः संतस्य साक्षात्कारं कर्तुं शक्नोमि; सः मम प्रियस्य प्रभुस्य परमेश्वरस्य मार्गं दर्शयितुं शक्नोति। ||१||

ਹਉ ਮਨੁ ਤਨੁ ਖੋਜੀ ਭਾਲਿ ਭਾਲਾਈ ॥
हउ मनु तनु खोजी भालि भालाई ॥

मया मम मनः शरीरं च अन्वेषितम्, माध्यमेन माध्यमेन।

ਕਿਉ ਪਿਆਰਾ ਪ੍ਰੀਤਮੁ ਮਿਲੈ ਮੇਰੀ ਮਾਈ ॥
किउ पिआरा प्रीतमु मिलै मेरी माई ॥

कथं मम प्रियं मम मातः मिलितव्यम्।

ਮਿਲਿ ਸਤਸੰਗਤਿ ਖੋਜੁ ਦਸਾਈ ਵਿਚਿ ਸੰਗਤਿ ਹਰਿ ਪ੍ਰਭੁ ਵਸੈ ਜੀਉ ॥੨॥
मिलि सतसंगति खोजु दसाई विचि संगति हरि प्रभु वसै जीउ ॥२॥

सत्संगतस्य सत्यसङ्घस्य सदस्यत्वेन अहं ईश्वरस्य मार्गस्य विषये पृच्छामि। तस्मिन् सङ्घे प्रभुः परमेश्वरः तिष्ठति। ||२||

ਮੇਰਾ ਪਿਆਰਾ ਪ੍ਰੀਤਮੁ ਸਤਿਗੁਰੁ ਰਖਵਾਲਾ ॥
मेरा पिआरा प्रीतमु सतिगुरु रखवाला ॥

मम प्रियः प्रियः सच्चः गुरुः मम रक्षकः अस्ति।

ਹਮ ਬਾਰਿਕ ਦੀਨ ਕਰਹੁ ਪ੍ਰਤਿਪਾਲਾ ॥
हम बारिक दीन करहु प्रतिपाला ॥

अहं असहायः बालः-कृपया मां पोषयतु।

ਮੇਰਾ ਮਾਤ ਪਿਤਾ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪੂਰਾ ਗੁਰ ਜਲ ਮਿਲਿ ਕਮਲੁ ਵਿਗਸੈ ਜੀਉ ॥੩॥
मेरा मात पिता गुरु सतिगुरु पूरा गुर जल मिलि कमलु विगसै जीउ ॥३॥

गुरुः सिद्धः सत्यः गुरुः मम माता पिता च मम। गुरुजलं प्राप्य मम हृदयकमलं प्रफुल्लते। ||३||

ਮੈ ਬਿਨੁ ਗੁਰ ਦੇਖੇ ਨੀਦ ਨ ਆਵੈ ॥
मै बिनु गुर देखे नीद न आवै ॥

मम गुरुं न दृष्ट्वा निद्रा न आगच्छति।

ਮੇਰੇ ਮਨ ਤਨਿ ਵੇਦਨ ਗੁਰ ਬਿਰਹੁ ਲਗਾਵੈ ॥
मेरे मन तनि वेदन गुर बिरहु लगावै ॥

गुरुविरहदुःखेन मम मनः शरीरं च पीडितम्।

ਹਰਿ ਹਰਿ ਦਇਆ ਕਰਹੁ ਗੁਰੁ ਮੇਲਹੁ ਜਨ ਨਾਨਕ ਗੁਰ ਮਿਲਿ ਰਹਸੈ ਜੀਉ ॥੪॥੨॥
हरि हरि दइआ करहु गुरु मेलहु जन नानक गुर मिलि रहसै जीउ ॥४॥२॥

भगवन् हर हर हर दयां कुरु मे गुरवे मिलितुम्। गुरुं मिलित्वा सेवकः नानकः प्रफुल्लते। ||४||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430