राग माझ, चौ-पढ़ाय, प्रथम सदन, चौथा मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। नाम सत्यम् । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। अमृतस्य प्रतिमा, जन्मतः परं, स्वयमेव विद्यमानस्य। गुरुप्रसादेन : १.
हरः हर इति नाम्नः मम मनसि प्रियम्।
महता सौभाग्येन भगवतः नाम ध्यायामि ।
सिद्धगुरुः भगवतः नाम्ना आध्यात्मिकसिद्धिं प्राप्तवान्। गुरुशिक्षानुवर्तकाः कथं दुर्लभाः। ||१||
भगवन्नामहर हर हर इति प्रयोजनैः मम प्याकं भारितम्।
मम प्राणाश्वासस्य सहचरः मया सह सदा भविष्यति।
सिद्धगुरुः मम अन्तः भगवतः नाम रोपितवान्। मम अङ्के भगवतः अविनाशी निधिः अस्ति। ||२||
प्रभुः हरः हरः मम परममित्रः; सः मम प्रियः प्रभुः राजा अस्ति।
यदि कश्चित् आगत्य मम जीवनस्य कायाकल्पस्य तस्य परिचयं करिष्यति स्म।
अहं मम प्रियं न दृष्ट्वा जीवितुं न शक्नोमि। मम नेत्राणि अश्रुभिः प्रवहन्ति। ||३||
मम मित्रं सत्यगुरुः मम परममित्रः अतीव बाल्यकालात् एव अस्ति।
तं न पश्यन् जीवितुं न शक्नोमि मात!
कृपां कुरु मे भगवन्, येन अहं गुरुं मिलितुं शक्नोमि। सेवकः नानकः अङ्के भगवतः नामधनं सङ्गृह्णाति। ||४||१||
माझ, चतुर्थ मेहल : १.
भगवान् मम मनः शरीरं जीवनस्य प्राणः च।
भगवतः परं न जानामि।
यदि मम सौभाग्यं स्यात् यत् अहं कस्यचित् मित्रवतः संतस्य साक्षात्कारं कर्तुं शक्नोमि; सः मम प्रियस्य प्रभुस्य परमेश्वरस्य मार्गं दर्शयितुं शक्नोति। ||१||
मया मम मनः शरीरं च अन्वेषितम्, माध्यमेन माध्यमेन।
कथं मम प्रियं मम मातः मिलितव्यम्।
सत्संगतस्य सत्यसङ्घस्य सदस्यत्वेन अहं ईश्वरस्य मार्गस्य विषये पृच्छामि। तस्मिन् सङ्घे प्रभुः परमेश्वरः तिष्ठति। ||२||
मम प्रियः प्रियः सच्चः गुरुः मम रक्षकः अस्ति।
अहं असहायः बालः-कृपया मां पोषयतु।
गुरुः सिद्धः सत्यः गुरुः मम माता पिता च मम। गुरुजलं प्राप्य मम हृदयकमलं प्रफुल्लते। ||३||
मम गुरुं न दृष्ट्वा निद्रा न आगच्छति।
गुरुविरहदुःखेन मम मनः शरीरं च पीडितम्।
भगवन् हर हर हर दयां कुरु मे गुरवे मिलितुम्। गुरुं मिलित्वा सेवकः नानकः प्रफुल्लते। ||४||२||