नानकः ईश्वरस्य दयायाः आशीर्वादं प्राप्तवान् अस्ति; ईश्वरः तं स्वस्य दासं कृतवान्। ||४||२५||५५||
बिलावल, पंचम मेहलः १.
भगवान् स्वभक्तानाम् आशा, समर्थनं च अस्ति; तेषां गन्तुं अन्यत्र कुत्रापि नास्ति।
हे देव तव नाम मम शक्तिः क्षेत्रं बान्धवं धनं च । ||१||
ईश्वरः स्वस्य दयां दत्तवान्, स्वस्य दासानाम् उद्धारं च कृतवान्।
निन्दकाः स्वनिन्दने सड़न्ति; ते मृत्युदूतेन गृहीताः भवन्ति। ||१||विराम||
एकं भगवन्तं ध्यायन्ति सन्ताः, नान्यः।
सर्वदेशव्याप्तायैकेश्वराय प्रार्थयन्ति । ||२||
मया श्रुता पुरा कथा भक्तैः प्रोक्ता ।
यत् सर्वे दुष्टाः विच्छिन्नाः भवन्ति, तस्य विनयशीलाः सेवकाः तु गौरवेण धन्याः भवन्ति। ||३||
नानकः सत्यं वचनं वदति, यत् सर्वेषां स्पष्टम् अस्ति।
ईश्वरस्य सेवकाः ईश्वरस्य रक्षणस्य अधीनाः सन्ति; तेषां भयं सर्वथा नास्ति। ||४||२६||५६||
बिलावल, पंचम मेहलः १.
ईश्वरः तान् बन्धनान् भङ्क्ते ये अस्मान् धारयन्ति; सः सर्वशक्तिं स्वहस्ते धारयति।
न अन्ये कर्म मुक्तिं आनयिष्यन्ति; त्राहि मां भगवन् गुरो च। ||१||
प्रविष्टोऽस्मि तव अभयारण्ये सिद्ध दयापते |
रक्षसि रक्षसि जगदीश ते त्राता लोकजालतः । ||१||विराम||
आशा, संशयः, भ्रष्टाचारः, भावात्मकः आसक्तिः च - एतेषु सः लीनः भवति।
मिथ्या जगत् तस्य मनसि तिष्ठति, न च विज्ञायते परमेश्वरम् । ||२||
परमज्योतिसिद्धे सर्वे भूतानि तव ।
यथा त्वं अस्मान् धारयसि तथा वयं जीवामः अनन्त दुर्गम देव। ||३||
कारणहेतुः सर्वशक्तिमान् भगवन् स्वनाम्ना मां कुरु ।
नानकः पवित्रसङ्घस्य साधसंगते भगवतः गौरवपूर्णस्तुतिं हर, हरं गायन् पारं वहति। ||४||२७||५७||
बिलावल, पंचम मेहलः १.
कः? को न पतितः, त्वयि तेषां आशां स्थापयित्वा।
त्वं महाप्रलोभनेन प्रलोभयसि - एषः एव नरकस्य मार्गः ! ||१||
हे दुष्टचित्ते न श्रद्धा त्वयि स्थापयितुं शक्यते; त्वं सर्वथा मत्तः असि।
गदस्य पट्टिका केवलं निष्कासिता भवति, तस्य पृष्ठे भारं स्थापितं कृत्वा। ||१||विराम||
त्वं जपस्य, गहनध्यानस्य, आत्मानुशासनस्य च मूल्यं नाशयसि; त्वं दुःखं प्राप्स्यसि मृत्युदूतेन ताडितः।
न त्वं ध्याससि, अतः पुनर्जन्मस्य दुःखानि भोक्ष्यसि, हे निर्लज्जा विडम्बन! ||२||
प्रभुः भवतः सहचरः, भवतः सहायकः, भवतः परममित्रः; किन्तु भवन्तः तस्य सह असहमताः सन्ति।
त्वं पञ्चचौराणां प्रेम्णा असि; एतेन घोरं दुःखं भवति। ||३||
नानकः सन्तानाम् अभयारण्यम् अन्वेषयति, ये मनः जितवन्तः।
देहं धनं सर्वं च ईश्वरस्य दासेभ्यः ददाति। ||४||२८||५८||
बिलावल, पंचम मेहलः १.
ध्यातुं प्रयतस्व, शान्तिस्रोतं च चिन्तय, आनन्दः भवतः कृते आगमिष्यति।
जपं, ध्यात्वा च विश्वेश्वरस्य नाम सम्यक् अवगमनं सिद्ध्यति। ||१||
गुरुचरणाम्बुजं ध्यात्वा, भगवतः नाम जपन् जीवामि।
आराधने परमेश्वरं पूजयन् मम मुखं अम्ब्रोसियलामृते पिबति। ||१||विराम||
सर्वे भूताः प्राणिनः च शान्तिं निवसन्ति; सर्वेषां मनः भगवन्तं स्पृहति।
ये भगवन्तं नित्यं स्मरन्ति, ते परेषां कृते सत्कर्म कुर्वन्ति; ते कस्यचित् प्रति दुर्भावना न धारयन्ति। ||२||