श्री गुरु ग्रन्थ साहिबः

पुटः - 815


ਨਾਨਕ ਕਉ ਕਿਰਪਾ ਭਈ ਦਾਸੁ ਅਪਨਾ ਕੀਨੁ ॥੪॥੨੫॥੫੫॥
नानक कउ किरपा भई दासु अपना कीनु ॥४॥२५॥५५॥

नानकः ईश्वरस्य दयायाः आशीर्वादं प्राप्तवान् अस्ति; ईश्वरः तं स्वस्य दासं कृतवान्। ||४||२५||५५||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਹਰਿ ਭਗਤਾ ਕਾ ਆਸਰਾ ਅਨ ਨਾਹੀ ਠਾਉ ॥
हरि भगता का आसरा अन नाही ठाउ ॥

भगवान् स्वभक्तानाम् आशा, समर्थनं च अस्ति; तेषां गन्तुं अन्यत्र कुत्रापि नास्ति।

ਤਾਣੁ ਦੀਬਾਣੁ ਪਰਵਾਰ ਧਨੁ ਪ੍ਰਭ ਤੇਰਾ ਨਾਉ ॥੧॥
ताणु दीबाणु परवार धनु प्रभ तेरा नाउ ॥१॥

हे देव तव नाम मम शक्तिः क्षेत्रं बान्धवं धनं च । ||१||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਆਪਣੀ ਅਪਨੇ ਦਾਸ ਰਖਿ ਲੀਏ ॥
करि किरपा प्रभि आपणी अपने दास रखि लीए ॥

ईश्वरः स्वस्य दयां दत्तवान्, स्वस्य दासानाम् उद्धारं च कृतवान्।

ਨਿੰਦਕ ਨਿੰਦਾ ਕਰਿ ਪਚੇ ਜਮਕਾਲਿ ਗ੍ਰਸੀਏ ॥੧॥ ਰਹਾਉ ॥
निंदक निंदा करि पचे जमकालि ग्रसीए ॥१॥ रहाउ ॥

निन्दकाः स्वनिन्दने सड़न्ति; ते मृत्युदूतेन गृहीताः भवन्ति। ||१||विराम||

ਸੰਤਾ ਏਕੁ ਧਿਆਵਨਾ ਦੂਸਰ ਕੋ ਨਾਹਿ ॥
संता एकु धिआवना दूसर को नाहि ॥

एकं भगवन्तं ध्यायन्ति सन्ताः, नान्यः।

ਏਕਸੁ ਆਗੈ ਬੇਨਤੀ ਰਵਿਆ ਸ੍ਰਬ ਥਾਇ ॥੨॥
एकसु आगै बेनती रविआ स्रब थाइ ॥२॥

सर्वदेशव्याप्तायैकेश्वराय प्रार्थयन्ति । ||२||

ਕਥਾ ਪੁਰਾਤਨ ਇਉ ਸੁਣੀ ਭਗਤਨ ਕੀ ਬਾਨੀ ॥
कथा पुरातन इउ सुणी भगतन की बानी ॥

मया श्रुता पुरा कथा भक्तैः प्रोक्ता ।

ਸਗਲ ਦੁਸਟ ਖੰਡ ਖੰਡ ਕੀਏ ਜਨ ਲੀਏ ਮਾਨੀ ॥੩॥
सगल दुसट खंड खंड कीए जन लीए मानी ॥३॥

यत् सर्वे दुष्टाः विच्छिन्नाः भवन्ति, तस्य विनयशीलाः सेवकाः तु गौरवेण धन्याः भवन्ति। ||३||

ਸਤਿ ਬਚਨ ਨਾਨਕੁ ਕਹੈ ਪਰਗਟ ਸਭ ਮਾਹਿ ॥
सति बचन नानकु कहै परगट सभ माहि ॥

नानकः सत्यं वचनं वदति, यत् सर्वेषां स्पष्टम् अस्ति।

ਪ੍ਰਭ ਕੇ ਸੇਵਕ ਸਰਣਿ ਪ੍ਰਭ ਤਿਨ ਕਉ ਭਉ ਨਾਹਿ ॥੪॥੨੬॥੫੬॥
प्रभ के सेवक सरणि प्रभ तिन कउ भउ नाहि ॥४॥२६॥५६॥

ईश्वरस्य सेवकाः ईश्वरस्य रक्षणस्य अधीनाः सन्ति; तेषां भयं सर्वथा नास्ति। ||४||२६||५६||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਬੰਧਨ ਕਾਟੈ ਸੋ ਪ੍ਰਭੂ ਜਾ ਕੈ ਕਲ ਹਾਥ ॥
बंधन काटै सो प्रभू जा कै कल हाथ ॥

ईश्वरः तान् बन्धनान् भङ्क्ते ये अस्मान् धारयन्ति; सः सर्वशक्तिं स्वहस्ते धारयति।

ਅਵਰ ਕਰਮ ਨਹੀ ਛੂਟੀਐ ਰਾਖਹੁ ਹਰਿ ਨਾਥ ॥੧॥
अवर करम नही छूटीऐ राखहु हरि नाथ ॥१॥

न अन्ये कर्म मुक्तिं आनयिष्यन्ति; त्राहि मां भगवन् गुरो च। ||१||

ਤਉ ਸਰਣਾਗਤਿ ਮਾਧਵੇ ਪੂਰਨ ਦਇਆਲ ॥
तउ सरणागति माधवे पूरन दइआल ॥

प्रविष्टोऽस्मि तव अभयारण्ये सिद्ध दयापते |

ਛੂਟਿ ਜਾਇ ਸੰਸਾਰ ਤੇ ਰਾਖੈ ਗੋਪਾਲ ॥੧॥ ਰਹਾਉ ॥
छूटि जाइ संसार ते राखै गोपाल ॥१॥ रहाउ ॥

रक्षसि रक्षसि जगदीश ते त्राता लोकजालतः । ||१||विराम||

ਆਸਾ ਭਰਮ ਬਿਕਾਰ ਮੋਹ ਇਨ ਮਹਿ ਲੋਭਾਨਾ ॥
आसा भरम बिकार मोह इन महि लोभाना ॥

आशा, संशयः, भ्रष्टाचारः, भावात्मकः आसक्तिः च - एतेषु सः लीनः भवति।

ਝੂਠੁ ਸਮਗ੍ਰੀ ਮਨਿ ਵਸੀ ਪਾਰਬ੍ਰਹਮੁ ਨ ਜਾਨਾ ॥੨॥
झूठु समग्री मनि वसी पारब्रहमु न जाना ॥२॥

मिथ्या जगत् तस्य मनसि तिष्ठति, न च विज्ञायते परमेश्वरम् । ||२||

ਪਰਮ ਜੋਤਿ ਪੂਰਨ ਪੁਰਖ ਸਭਿ ਜੀਅ ਤੁਮੑਾਰੇ ॥
परम जोति पूरन पुरख सभि जीअ तुमारे ॥

परमज्योतिसिद्धे सर्वे भूतानि तव ।

ਜਿਉ ਤੂ ਰਾਖਹਿ ਤਿਉ ਰਹਾ ਪ੍ਰਭ ਅਗਮ ਅਪਾਰੇ ॥੩॥
जिउ तू राखहि तिउ रहा प्रभ अगम अपारे ॥३॥

यथा त्वं अस्मान् धारयसि तथा वयं जीवामः अनन्त दुर्गम देव। ||३||

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਪ੍ਰਭ ਦੇਹਿ ਅਪਨਾ ਨਾਉ ॥
करण कारण समरथ प्रभ देहि अपना नाउ ॥

कारणहेतुः सर्वशक्तिमान् भगवन् स्वनाम्ना मां कुरु ।

ਨਾਨਕ ਤਰੀਐ ਸਾਧਸੰਗਿ ਹਰਿ ਹਰਿ ਗੁਣ ਗਾਉ ॥੪॥੨੭॥੫੭॥
नानक तरीऐ साधसंगि हरि हरि गुण गाउ ॥४॥२७॥५७॥

नानकः पवित्रसङ्घस्य साधसंगते भगवतः गौरवपूर्णस्तुतिं हर, हरं गायन् पारं वहति। ||४||२७||५७||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਕਵਨੁ ਕਵਨੁ ਨਹੀ ਪਤਰਿਆ ਤੁਮੑਰੀ ਪਰਤੀਤਿ ॥
कवनु कवनु नही पतरिआ तुमरी परतीति ॥

कः? को न पतितः, त्वयि तेषां आशां स्थापयित्वा।

ਮਹਾ ਮੋਹਨੀ ਮੋਹਿਆ ਨਰਕ ਕੀ ਰੀਤਿ ॥੧॥
महा मोहनी मोहिआ नरक की रीति ॥१॥

त्वं महाप्रलोभनेन प्रलोभयसि - एषः एव नरकस्य मार्गः ! ||१||

ਮਨ ਖੁਟਹਰ ਤੇਰਾ ਨਹੀ ਬਿਸਾਸੁ ਤੂ ਮਹਾ ਉਦਮਾਦਾ ॥
मन खुटहर तेरा नही बिसासु तू महा उदमादा ॥

हे दुष्टचित्ते न श्रद्धा त्वयि स्थापयितुं शक्यते; त्वं सर्वथा मत्तः असि।

ਖਰ ਕਾ ਪੈਖਰੁ ਤਉ ਛੁਟੈ ਜਉ ਊਪਰਿ ਲਾਦਾ ॥੧॥ ਰਹਾਉ ॥
खर का पैखरु तउ छुटै जउ ऊपरि लादा ॥१॥ रहाउ ॥

गदस्य पट्टिका केवलं निष्कासिता भवति, तस्य पृष्ठे भारं स्थापितं कृत्वा। ||१||विराम||

ਜਪ ਤਪ ਸੰਜਮ ਤੁਮੑ ਖੰਡੇ ਜਮ ਕੇ ਦੁਖ ਡਾਂਡ ॥
जप तप संजम तुम खंडे जम के दुख डांड ॥

त्वं जपस्य, गहनध्यानस्य, आत्मानुशासनस्य च मूल्यं नाशयसि; त्वं दुःखं प्राप्स्यसि मृत्युदूतेन ताडितः।

ਸਿਮਰਹਿ ਨਾਹੀ ਜੋਨਿ ਦੁਖ ਨਿਰਲਜੇ ਭਾਂਡ ॥੨॥
सिमरहि नाही जोनि दुख निरलजे भांड ॥२॥

न त्वं ध्याससि, अतः पुनर्जन्मस्य दुःखानि भोक्ष्यसि, हे निर्लज्जा विडम्बन! ||२||

ਹਰਿ ਸੰਗਿ ਸਹਾਈ ਮਹਾ ਮੀਤੁ ਤਿਸ ਸਿਉ ਤੇਰਾ ਭੇਦੁ ॥
हरि संगि सहाई महा मीतु तिस सिउ तेरा भेदु ॥

प्रभुः भवतः सहचरः, भवतः सहायकः, भवतः परममित्रः; किन्तु भवन्तः तस्य सह असहमताः सन्ति।

ਬੀਧਾ ਪੰਚ ਬਟਵਾਰਈ ਉਪਜਿਓ ਮਹਾ ਖੇਦੁ ॥੩॥
बीधा पंच बटवारई उपजिओ महा खेदु ॥३॥

त्वं पञ्चचौराणां प्रेम्णा असि; एतेन घोरं दुःखं भवति। ||३||

ਨਾਨਕ ਤਿਨ ਸੰਤਨ ਸਰਣਾਗਤੀ ਜਿਨ ਮਨੁ ਵਸਿ ਕੀਨਾ ॥
नानक तिन संतन सरणागती जिन मनु वसि कीना ॥

नानकः सन्तानाम् अभयारण्यम् अन्वेषयति, ये मनः जितवन्तः।

ਤਨੁ ਧਨੁ ਸਰਬਸੁ ਆਪਣਾ ਪ੍ਰਭਿ ਜਨ ਕਉ ਦੀਨੑਾ ॥੪॥੨੮॥੫੮॥
तनु धनु सरबसु आपणा प्रभि जन कउ दीना ॥४॥२८॥५८॥

देहं धनं सर्वं च ईश्वरस्य दासेभ्यः ददाति। ||४||२८||५८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਉਦਮੁ ਕਰਤ ਆਨਦੁ ਭਇਆ ਸਿਮਰਤ ਸੁਖ ਸਾਰੁ ॥
उदमु करत आनदु भइआ सिमरत सुख सारु ॥

ध्यातुं प्रयतस्व, शान्तिस्रोतं च चिन्तय, आनन्दः भवतः कृते आगमिष्यति।

ਜਪਿ ਜਪਿ ਨਾਮੁ ਗੋਬਿੰਦ ਕਾ ਪੂਰਨ ਬੀਚਾਰੁ ॥੧॥
जपि जपि नामु गोबिंद का पूरन बीचारु ॥१॥

जपं, ध्यात्वा च विश्वेश्वरस्य नाम सम्यक् अवगमनं सिद्ध्यति। ||१||

ਚਰਨ ਕਮਲ ਗੁਰ ਕੇ ਜਪਤ ਹਰਿ ਜਪਿ ਹਉ ਜੀਵਾ ॥
चरन कमल गुर के जपत हरि जपि हउ जीवा ॥

गुरुचरणाम्बुजं ध्यात्वा, भगवतः नाम जपन् जीवामि।

ਪਾਰਬ੍ਰਹਮੁ ਆਰਾਧਤੇ ਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਪੀਵਾ ॥੧॥ ਰਹਾਉ ॥
पारब्रहमु आराधते मुखि अंम्रितु पीवा ॥१॥ रहाउ ॥

आराधने परमेश्वरं पूजयन् मम मुखं अम्ब्रोसियलामृते पिबति। ||१||विराम||

ਜੀਅ ਜੰਤ ਸਭਿ ਸੁਖਿ ਬਸੇ ਸਭ ਕੈ ਮਨਿ ਲੋਚ ॥
जीअ जंत सभि सुखि बसे सभ कै मनि लोच ॥

सर्वे भूताः प्राणिनः च शान्तिं निवसन्ति; सर्वेषां मनः भगवन्तं स्पृहति।

ਪਰਉਪਕਾਰੁ ਨਿਤ ਚਿਤਵਤੇ ਨਾਹੀ ਕਛੁ ਪੋਚ ॥੨॥
परउपकारु नित चितवते नाही कछु पोच ॥२॥

ये भगवन्तं नित्यं स्मरन्ति, ते परेषां कृते सत्कर्म कुर्वन्ति; ते कस्यचित् प्रति दुर्भावना न धारयन्ति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430