विद्धि योगं यज्ञभोजं च निष्फलं, यदि ईश्वरस्य स्तुतिं विस्मरति। ||१||
अभिमानं आसक्तिं च त्यक्त्वा विश्वेश्वरस्य गौरवं स्तुतिं गायति।
कथयति नानक, मर्त्यः यः एतत् करोति सः 'जीवन मुक्तः' इति उच्यते - जीवितः अपि मुक्तः। ||२||२||
बिलावल, नवम मेहल : १.
तस्य अन्तः भगवतः ध्यानं नास्ति।
सः पुरुषः स्वजीवनं व्यर्थं अपव्ययति - एतत् मनसि धारयतु। ||१||विराम||
पुण्यतीर्थेषु स्नानं करोति, उपवासं च आलम्बते, परन्तु तस्य मनसि नियन्त्रणं नास्ति।
तस्य तादृशः धर्मः निष्प्रयोजनः इति विद्धि। अहं तस्य कृते सत्यं वदामि। ||१||
इदं शिला इव, जले निमग्नं स्थापितं; तथापि जलं तत् न प्रविशति।
अतः, अवगच्छतु- स मर्त्यः सत्त्वः यस्य भक्तिपूजायाः अभावः अस्ति, सः एवमेव। ||२||
अस्मिन् कलियुगस्य कृष्णयुगे नामतः मुक्तिः भवति । गुरुणा एतत् रहस्यं प्रकाशितम् अस्ति।
वदति नानकः स एव महापुरुषः, यः ईश्वरस्य स्तुतिं गायति। ||३||३||
बिलावल, अष्टपधेया, प्रथम मेहल, दशम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
समीपं निवसति, सर्वान् पश्यति,
किन्तु कथं दुर्लभः गुरमुखः यः एतत् अवगच्छति।
ईश्वरभयं विना भक्तिपूजा नास्ति।
शाबादवचनेन ओतप्रोता शाश्वती शान्तिः प्राप्नोति। ||१||
तादृशी आध्यात्मिक प्रज्ञा, नाम निधि;
लब्ध्वा गुर्मुखाः अस्यामृतस्य सूक्ष्मसारं भुञ्जते। ||१||विराम||
सर्वे आध्यात्मिकप्रज्ञायाः आध्यात्मिकज्ञानस्य च विषये वदन्ति।
जल्पन्तः जल्पन्तः विवादं कुर्वन्ति दुःखं च प्राप्नुवन्ति।
न कश्चित् तस्य वार्तालापं चर्चां च त्यक्तुम् अर्हति।
सूक्ष्मतत्त्वेन ओतप्रोतं विना मोक्षो न विद्यते । ||२||
आध्यात्मिक प्रज्ञा ध्यानं च सर्वं गुरुतः एव भवति।
सत्यस्य जीवनशैल्याः सच्चिदानन्दः मनसि निवसति ।
स्वेच्छा मनमुखः कथयति, न तु तद् अभ्यासयति।
नाम विस्मृत्य न विश्रामस्थानं विन्दति। ||३||
माया भंवरजाले मनः गृहीतवती अस्ति।
एकैकं हृदयं विषपापप्रलोभनेन फसति।
पश्यतु यत् यः आगतः, सः मृत्युवशः अस्ति।
भवतः कार्याणि समायोजितानि भविष्यन्ति, यदि त्वं भगवन्तं हृदये चिन्तयसि। ||४||
सः एव आध्यात्मिकः गुरुः अस्ति, यः प्रेम्णा शबादस्य वचने स्वस्य चेतनां केन्द्रीक्रियते।
स्वार्थी अहङ्कारी मनमुखः मानं नष्टं करोति।
प्रजापतिः प्रभुः एव अस्मान् स्वभक्तिपूजां प्रेरयति।
सः स्वयं गुरमुखं महिमामहात्म्येन आशीर्वादं ददाति। ||५||
जीवन-रात्रिः कृष्णा, दिव्यज्योतिः तु निर्मलः।
यस्य नाम भगवतः नाम्ना अभावः, ते मिथ्या, मलिनाः, अस्पृश्याः च भवन्ति।
वेदाः भक्तिपूजाप्रवचनं प्रवचनं कुर्वन्ति।
शृण्वन् श्रुत्वा विश्वास्य दिव्यं ज्योतिः पश्यति। ||६||
शास्त्राः सिमृतयः च नाम अन्तः रोपयन्ति।
गुरमुखः शान्तिं शान्तिं च कृत्वा उदात्तशुद्धिकर्माणि वसति।
स्वेच्छा मनमुखः पुनर्जन्मदुःखानि भुङ्क्ते।
तस्य बन्धाः भग्नाः, एकस्य भगवतः नाम संवृताः। ||७||
नाम विश्वासं कृत्वा सत्यं मानं पूजनं च लभते ।
अहं कः द्रष्टव्यः ? भगवतः परः कोऽपि नास्ति।
पश्यामि, वदामि च, स एव मम मनसः प्रियः।
नानकः वदति, अन्यः सर्वथा नास्ति। ||८||१||