श्री गुरु ग्रन्थ साहिबः

पुटः - 831


ਜੋਗ ਜਗ ਨਿਹਫਲ ਤਿਹ ਮਾਨਉ ਜੋ ਪ੍ਰਭ ਜਸੁ ਬਿਸਰਾਵੈ ॥੧॥
जोग जग निहफल तिह मानउ जो प्रभ जसु बिसरावै ॥१॥

विद्धि योगं यज्ञभोजं च निष्फलं, यदि ईश्वरस्य स्तुतिं विस्मरति। ||१||

ਮਾਨ ਮੋਹ ਦੋਨੋ ਕਉ ਪਰਹਰਿ ਗੋਬਿੰਦ ਕੇ ਗੁਨ ਗਾਵੈ ॥
मान मोह दोनो कउ परहरि गोबिंद के गुन गावै ॥

अभिमानं आसक्तिं च त्यक्त्वा विश्वेश्वरस्य गौरवं स्तुतिं गायति।

ਕਹੁ ਨਾਨਕ ਇਹ ਬਿਧਿ ਕੋ ਪ੍ਰਾਨੀ ਜੀਵਨ ਮੁਕਤਿ ਕਹਾਵੈ ॥੨॥੨॥
कहु नानक इह बिधि को प्रानी जीवन मुकति कहावै ॥२॥२॥

कथयति नानक, मर्त्यः यः एतत् करोति सः 'जीवन मुक्तः' इति उच्यते - जीवितः अपि मुक्तः। ||२||२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੯ ॥
बिलावलु महला ९ ॥

बिलावल, नवम मेहल : १.

ਜਾ ਮੈ ਭਜਨੁ ਰਾਮ ਕੋ ਨਾਹੀ ॥
जा मै भजनु राम को नाही ॥

तस्य अन्तः भगवतः ध्यानं नास्ति।

ਤਿਹ ਨਰ ਜਨਮੁ ਅਕਾਰਥੁ ਖੋਇਆ ਯਹ ਰਾਖਹੁ ਮਨ ਮਾਹੀ ॥੧॥ ਰਹਾਉ ॥
तिह नर जनमु अकारथु खोइआ यह राखहु मन माही ॥१॥ रहाउ ॥

सः पुरुषः स्वजीवनं व्यर्थं अपव्ययति - एतत् मनसि धारयतु। ||१||विराम||

ਤੀਰਥ ਕਰੈ ਬ੍ਰਤ ਫੁਨਿ ਰਾਖੈ ਨਹ ਮਨੂਆ ਬਸਿ ਜਾ ਕੋ ॥
तीरथ करै ब्रत फुनि राखै नह मनूआ बसि जा को ॥

पुण्यतीर्थेषु स्नानं करोति, उपवासं च आलम्बते, परन्तु तस्य मनसि नियन्त्रणं नास्ति।

ਨਿਹਫਲ ਧਰਮੁ ਤਾਹਿ ਤੁਮ ਮਾਨਹੁ ਸਾਚੁ ਕਹਤ ਮੈ ਯਾ ਕਉ ॥੧॥
निहफल धरमु ताहि तुम मानहु साचु कहत मै या कउ ॥१॥

तस्य तादृशः धर्मः निष्प्रयोजनः इति विद्धि। अहं तस्य कृते सत्यं वदामि। ||१||

ਜੈਸੇ ਪਾਹਨੁ ਜਲ ਮਹਿ ਰਾਖਿਓ ਭੇਦੈ ਨਾਹਿ ਤਿਹ ਪਾਨੀ ॥
जैसे पाहनु जल महि राखिओ भेदै नाहि तिह पानी ॥

इदं शिला इव, जले निमग्नं स्थापितं; तथापि जलं तत् न प्रविशति।

ਤੈਸੇ ਹੀ ਤੁਮ ਤਾਹਿ ਪਛਾਨਹੁ ਭਗਤਿ ਹੀਨ ਜੋ ਪ੍ਰਾਨੀ ॥੨॥
तैसे ही तुम ताहि पछानहु भगति हीन जो प्रानी ॥२॥

अतः, अवगच्छतु- स मर्त्यः सत्त्वः यस्य भक्तिपूजायाः अभावः अस्ति, सः एवमेव। ||२||

ਕਲ ਮੈ ਮੁਕਤਿ ਨਾਮ ਤੇ ਪਾਵਤ ਗੁਰੁ ਯਹ ਭੇਦੁ ਬਤਾਵੈ ॥
कल मै मुकति नाम ते पावत गुरु यह भेदु बतावै ॥

अस्मिन् कलियुगस्य कृष्णयुगे नामतः मुक्तिः भवति । गुरुणा एतत् रहस्यं प्रकाशितम् अस्ति।

ਕਹੁ ਨਾਨਕ ਸੋਈ ਨਰੁ ਗਰੂਆ ਜੋ ਪ੍ਰਭ ਕੇ ਗੁਨ ਗਾਵੈ ॥੩॥੩॥
कहु नानक सोई नरु गरूआ जो प्रभ के गुन गावै ॥३॥३॥

वदति नानकः स एव महापुरुषः, यः ईश्वरस्य स्तुतिं गायति। ||३||३||

ਬਿਲਾਵਲੁ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਘਰੁ ੧੦ ॥
बिलावलु असटपदीआ महला १ घरु १० ॥

बिलावल, अष्टपधेया, प्रथम मेहल, दशम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਨਿਕਟਿ ਵਸੈ ਦੇਖੈ ਸਭੁ ਸੋਈ ॥
निकटि वसै देखै सभु सोई ॥

समीपं निवसति, सर्वान् पश्यति,

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਈ ॥
गुरमुखि विरला बूझै कोई ॥

किन्तु कथं दुर्लभः गुरमुखः यः एतत् अवगच्छति।

ਵਿਣੁ ਭੈ ਪਇਐ ਭਗਤਿ ਨ ਹੋਈ ॥
विणु भै पइऐ भगति न होई ॥

ईश्वरभयं विना भक्तिपूजा नास्ति।

ਸਬਦਿ ਰਤੇ ਸਦਾ ਸੁਖੁ ਹੋਈ ॥੧॥
सबदि रते सदा सुखु होई ॥१॥

शाबादवचनेन ओतप्रोता शाश्वती शान्तिः प्राप्नोति। ||१||

ਐਸਾ ਗਿਆਨੁ ਪਦਾਰਥੁ ਨਾਮੁ ॥
ऐसा गिआनु पदारथु नामु ॥

तादृशी आध्यात्मिक प्रज्ञा, नाम निधि;

ਗੁਰਮੁਖਿ ਪਾਵਸਿ ਰਸਿ ਰਸਿ ਮਾਨੁ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि पावसि रसि रसि मानु ॥१॥ रहाउ ॥

लब्ध्वा गुर्मुखाः अस्यामृतस्य सूक्ष्मसारं भुञ्जते। ||१||विराम||

ਗਿਆਨੁ ਗਿਆਨੁ ਕਥੈ ਸਭੁ ਕੋਈ ॥
गिआनु गिआनु कथै सभु कोई ॥

सर्वे आध्यात्मिकप्रज्ञायाः आध्यात्मिकज्ञानस्य च विषये वदन्ति।

ਕਥਿ ਕਥਿ ਬਾਦੁ ਕਰੇ ਦੁਖੁ ਹੋਈ ॥
कथि कथि बादु करे दुखु होई ॥

जल्पन्तः जल्पन्तः विवादं कुर्वन्ति दुःखं च प्राप्नुवन्ति।

ਕਥਿ ਕਹਣੈ ਤੇ ਰਹੈ ਨ ਕੋਈ ॥
कथि कहणै ते रहै न कोई ॥

न कश्चित् तस्य वार्तालापं चर्चां च त्यक्तुम् अर्हति।

ਬਿਨੁ ਰਸ ਰਾਤੇ ਮੁਕਤਿ ਨ ਹੋਈ ॥੨॥
बिनु रस राते मुकति न होई ॥२॥

सूक्ष्मतत्त्वेन ओतप्रोतं विना मोक्षो न विद्यते । ||२||

ਗਿਆਨੁ ਧਿਆਨੁ ਸਭੁ ਗੁਰ ਤੇ ਹੋਈ ॥
गिआनु धिआनु सभु गुर ते होई ॥

आध्यात्मिक प्रज्ञा ध्यानं च सर्वं गुरुतः एव भवति।

ਸਾਚੀ ਰਹਤ ਸਾਚਾ ਮਨਿ ਸੋਈ ॥
साची रहत साचा मनि सोई ॥

सत्यस्य जीवनशैल्याः सच्चिदानन्दः मनसि निवसति ।

ਮਨਮੁਖ ਕਥਨੀ ਹੈ ਪਰੁ ਰਹਤ ਨ ਹੋਈ ॥
मनमुख कथनी है परु रहत न होई ॥

स्वेच्छा मनमुखः कथयति, न तु तद् अभ्यासयति।

ਨਾਵਹੁ ਭੂਲੇ ਥਾਉ ਨ ਕੋਈ ॥੩॥
नावहु भूले थाउ न कोई ॥३॥

नाम विस्मृत्य न विश्रामस्थानं विन्दति। ||३||

ਮਨੁ ਮਾਇਆ ਬੰਧਿਓ ਸਰ ਜਾਲਿ ॥
मनु माइआ बंधिओ सर जालि ॥

माया भंवरजाले मनः गृहीतवती अस्ति।

ਘਟਿ ਘਟਿ ਬਿਆਪਿ ਰਹਿਓ ਬਿਖੁ ਨਾਲਿ ॥
घटि घटि बिआपि रहिओ बिखु नालि ॥

एकैकं हृदयं विषपापप्रलोभनेन फसति।

ਜੋ ਆਂਜੈ ਸੋ ਦੀਸੈ ਕਾਲਿ ॥
जो आंजै सो दीसै कालि ॥

पश्यतु यत् यः आगतः, सः मृत्युवशः अस्ति।

ਕਾਰਜੁ ਸੀਧੋ ਰਿਦੈ ਸਮੑਾਲਿ ॥੪॥
कारजु सीधो रिदै समालि ॥४॥

भवतः कार्याणि समायोजितानि भविष्यन्ति, यदि त्वं भगवन्तं हृदये चिन्तयसि। ||४||

ਸੋ ਗਿਆਨੀ ਜਿਨਿ ਸਬਦਿ ਲਿਵ ਲਾਈ ॥
सो गिआनी जिनि सबदि लिव लाई ॥

सः एव आध्यात्मिकः गुरुः अस्ति, यः प्रेम्णा शबादस्य वचने स्वस्य चेतनां केन्द्रीक्रियते।

ਮਨਮੁਖਿ ਹਉਮੈ ਪਤਿ ਗਵਾਈ ॥
मनमुखि हउमै पति गवाई ॥

स्वार्थी अहङ्कारी मनमुखः मानं नष्टं करोति।

ਆਪੇ ਕਰਤੈ ਭਗਤਿ ਕਰਾਈ ॥
आपे करतै भगति कराई ॥

प्रजापतिः प्रभुः एव अस्मान् स्वभक्तिपूजां प्रेरयति।

ਗੁਰਮੁਖਿ ਆਪੇ ਦੇ ਵਡਿਆਈ ॥੫॥
गुरमुखि आपे दे वडिआई ॥५॥

सः स्वयं गुरमुखं महिमामहात्म्येन आशीर्वादं ददाति। ||५||

ਰੈਣਿ ਅੰਧਾਰੀ ਨਿਰਮਲ ਜੋਤਿ ॥
रैणि अंधारी निरमल जोति ॥

जीवन-रात्रिः कृष्णा, दिव्यज्योतिः तु निर्मलः।

ਨਾਮ ਬਿਨਾ ਝੂਠੇ ਕੁਚਲ ਕਛੋਤਿ ॥
नाम बिना झूठे कुचल कछोति ॥

यस्य नाम भगवतः नाम्ना अभावः, ते मिथ्या, मलिनाः, अस्पृश्याः च भवन्ति।

ਬੇਦੁ ਪੁਕਾਰੈ ਭਗਤਿ ਸਰੋਤਿ ॥
बेदु पुकारै भगति सरोति ॥

वेदाः भक्तिपूजाप्रवचनं प्रवचनं कुर्वन्ति।

ਸੁਣਿ ਸੁਣਿ ਮਾਨੈ ਵੇਖੈ ਜੋਤਿ ॥੬॥
सुणि सुणि मानै वेखै जोति ॥६॥

शृण्वन् श्रुत्वा विश्वास्य दिव्यं ज्योतिः पश्यति। ||६||

ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤਿ ਨਾਮੁ ਦ੍ਰਿੜਾਮੰ ॥
सासत्र सिम्रिति नामु द्रिड़ामं ॥

शास्त्राः सिमृतयः च नाम अन्तः रोपयन्ति।

ਗੁਰਮੁਖਿ ਸਾਂਤਿ ਊਤਮ ਕਰਾਮੰ ॥
गुरमुखि सांति ऊतम करामं ॥

गुरमुखः शान्तिं शान्तिं च कृत्वा उदात्तशुद्धिकर्माणि वसति।

ਮਨਮੁਖਿ ਜੋਨੀ ਦੂਖ ਸਹਾਮੰ ॥
मनमुखि जोनी दूख सहामं ॥

स्वेच्छा मनमुखः पुनर्जन्मदुःखानि भुङ्क्ते।

ਬੰਧਨ ਤੂਟੇ ਇਕੁ ਨਾਮੁ ਵਸਾਮੰ ॥੭॥
बंधन तूटे इकु नामु वसामं ॥७॥

तस्य बन्धाः भग्नाः, एकस्य भगवतः नाम संवृताः। ||७||

ਮੰਨੇ ਨਾਮੁ ਸਚੀ ਪਤਿ ਪੂਜਾ ॥
मंने नामु सची पति पूजा ॥

नाम विश्वासं कृत्वा सत्यं मानं पूजनं च लभते ।

ਕਿਸੁ ਵੇਖਾ ਨਾਹੀ ਕੋ ਦੂਜਾ ॥
किसु वेखा नाही को दूजा ॥

अहं कः द्रष्टव्यः ? भगवतः परः कोऽपि नास्ति।

ਦੇਖਿ ਕਹਉ ਭਾਵੈ ਮਨਿ ਸੋਇ ॥
देखि कहउ भावै मनि सोइ ॥

पश्यामि, वदामि च, स एव मम मनसः प्रियः।

ਨਾਨਕੁ ਕਹੈ ਅਵਰੁ ਨਹੀ ਕੋਇ ॥੮॥੧॥
नानकु कहै अवरु नही कोइ ॥८॥१॥

नानकः वदति, अन्यः सर्वथा नास्ति। ||८||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430