श्री गुरु ग्रन्थ साहिबः

पुटः - 257


ਤ੍ਰਾਸ ਮਿਟੈ ਜਮ ਪੰਥ ਕੀ ਜਾਸੁ ਬਸੈ ਮਨਿ ਨਾਉ ॥
त्रास मिटै जम पंथ की जासु बसै मनि नाउ ॥

नाम्ना पूर्णहृदयस्य मृत्युमार्गे भयं न भवेत्।

ਗਤਿ ਪਾਵਹਿ ਮਤਿ ਹੋਇ ਪ੍ਰਗਾਸ ਮਹਲੀ ਪਾਵਹਿ ਠਾਉ ॥
गति पावहि मति होइ प्रगास महली पावहि ठाउ ॥

मोक्षं प्राप्स्यति, तस्य बुद्धिः प्रबुद्धा भविष्यति; सः भगवतः सान्निध्यस्य भवने स्वस्थानं प्राप्स्यति।

ਤਾਹੂ ਸੰਗਿ ਨ ਧਨੁ ਚਲੈ ਗ੍ਰਿਹ ਜੋਬਨ ਨਹ ਰਾਜ ॥
ताहू संगि न धनु चलै ग्रिह जोबन नह राज ॥

न धनं न गृहं न यौवनं न शक्तिः भवद्भिः सह गमिष्यति।

ਸੰਤਸੰਗਿ ਸਿਮਰਤ ਰਹਹੁ ਇਹੈ ਤੁਹਾਰੈ ਕਾਜ ॥
संतसंगि सिमरत रहहु इहै तुहारै काज ॥

सन्तसङ्घे भगवतः स्मरणेन ध्यानं कुर्वन्तु। एतत् एव भवतः उपयोगी भविष्यति।

ਤਾਤਾ ਕਛੂ ਨ ਹੋਈ ਹੈ ਜਉ ਤਾਪ ਨਿਵਾਰੈ ਆਪ ॥
ताता कछू न होई है जउ ताप निवारै आप ॥

दाहः सर्वथा न भविष्यति, यदा सः एव भवतः ज्वरं हरति।

ਪ੍ਰਤਿਪਾਲੈ ਨਾਨਕ ਹਮਹਿ ਆਪਹਿ ਮਾਈ ਬਾਪ ॥੩੨॥
प्रतिपालै नानक हमहि आपहि माई बाप ॥३२॥

हे नानक भगवान् एव अस्मान् पोषयति; सः अस्माकं माता पिता च अस्ति। ||३२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਥਾਕੇ ਬਹੁ ਬਿਧਿ ਘਾਲਤੇ ਤ੍ਰਿਪਤਿ ਨ ਤ੍ਰਿਸਨਾ ਲਾਥ ॥
थाके बहु बिधि घालते त्रिपति न त्रिसना लाथ ॥

ते श्रान्ताः, सर्वविधरूपेण संघर्षं कुर्वन्तः; किन्तु तेषां तृप्तिः न भवति, तेषां तृष्णा च न शाम्यति।

ਸੰਚਿ ਸੰਚਿ ਸਾਕਤ ਮੂਏ ਨਾਨਕ ਮਾਇਆ ਨ ਸਾਥ ॥੧॥
संचि संचि साकत मूए नानक माइआ न साथ ॥१॥

सङ्गृह्य यत् शक्यं तत् सङ्गृह्य अविश्वासिनः निन्दकाः म्रियन्ते नानक, परन्तु अन्ते तेषां सह मायाधनं न गच्छति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਥਥਾ ਥਿਰੁ ਕੋਊ ਨਹੀ ਕਾਇ ਪਸਾਰਹੁ ਪਾਵ ॥
थथा थिरु कोऊ नही काइ पसारहु पाव ॥

T'HAT'HA: किमपि स्थायित्वं नास्ति - किमर्थं त्वं पादौ प्रसारयसि ?

ਅਨਿਕ ਬੰਚ ਬਲ ਛਲ ਕਰਹੁ ਮਾਇਆ ਏਕ ਉਪਾਵ ॥
अनिक बंच बल छल करहु माइआ एक उपाव ॥

त्वं मायाम् अनुसृत्य एतावता वञ्चनानि वञ्चनानि च कर्माणि करोषि ।

ਥੈਲੀ ਸੰਚਹੁ ਸ੍ਰਮੁ ਕਰਹੁ ਥਾਕਿ ਪਰਹੁ ਗਾਵਾਰ ॥
थैली संचहु स्रमु करहु थाकि परहु गावार ॥

त्वं पुटं पूरयितुं कार्यं करोषि मूर्खः, ततः श्रान्तः पतसि ।

ਮਨ ਕੈ ਕਾਮਿ ਨ ਆਵਈ ਅੰਤੇ ਅਉਸਰ ਬਾਰ ॥
मन कै कामि न आवई अंते अउसर बार ॥

एतत् तु भवतः तस्मिन् एव अन्तिमे क्षणे किमपि प्रयोजनं न भविष्यति।

ਥਿਤਿ ਪਾਵਹੁ ਗੋਬਿਦ ਭਜਹੁ ਸੰਤਹ ਕੀ ਸਿਖ ਲੇਹੁ ॥
थिति पावहु गोबिद भजहु संतह की सिख लेहु ॥

विश्वेश्वरस्य उपरि स्पन्दनं कृत्वा, सन्तानाम् उपदेशं स्वीकृत्य एव स्थिरतां प्राप्स्यसि।

ਪ੍ਰੀਤਿ ਕਰਹੁ ਸਦ ਏਕ ਸਿਉ ਇਆ ਸਾਚਾ ਅਸਨੇਹੁ ॥
प्रीति करहु सद एक सिउ इआ साचा असनेहु ॥

एकेश्वरप्रेमं सदा आलिंगयन्तु - एषः एव सच्चः प्रेम!

ਕਾਰਨ ਕਰਨ ਕਰਾਵਨੋ ਸਭ ਬਿਧਿ ਏਕੈ ਹਾਥ ॥
कारन करन करावनो सभ बिधि एकै हाथ ॥

स कर्ता, कारणानां कारणम्। सर्वे मार्गाः साधनानि च तस्य हस्ते एव सन्ति।

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹੁ ਤਿਤੁ ਤਿਤੁ ਲਗਹਿ ਨਾਨਕ ਜੰਤ ਅਨਾਥ ॥੩੩॥
जितु जितु लावहु तितु तितु लगहि नानक जंत अनाथ ॥३३॥

यस्मै मां सङ्गच्छसि, तस्मिन् अहं सक्तोऽस्मि; हे नानक, अहं केवलं असहायः प्राणी अस्मि । ||३३||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦਾਸਹ ਏਕੁ ਨਿਹਾਰਿਆ ਸਭੁ ਕਛੁ ਦੇਵਨਹਾਰ ॥
दासह एकु निहारिआ सभु कछु देवनहार ॥

तस्य दासाः एकेश्वरं सर्वं दाताम् अवलोकितवन्तः।

ਸਾਸਿ ਸਾਸਿ ਸਿਮਰਤ ਰਹਹਿ ਨਾਨਕ ਦਰਸ ਅਧਾਰ ॥੧॥
सासि सासि सिमरत रहहि नानक दरस अधार ॥१॥

ते एकैकेन निःश्वासेन तं चिन्तयन्ति एव; हे नानक तस्य दर्शनस्य भगवद्दर्शनं तेषां समर्थनम्। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਦਦਾ ਦਾਤਾ ਏਕੁ ਹੈ ਸਭ ਕਉ ਦੇਵਨਹਾਰ ॥
ददा दाता एकु है सभ कउ देवनहार ॥

दद्दः - एकः प्रभुः महान् दाता अस्ति; सः सर्वेषां दाता अस्ति।

ਦੇਂਦੇ ਤੋਟਿ ਨ ਆਵਈ ਅਗਨਤ ਭਰੇ ਭੰਡਾਰ ॥
देंदे तोटि न आवई अगनत भरे भंडार ॥

तस्य दानस्य सीमा नास्ति। तस्य असंख्यगोदामाः अतिप्रवाहपर्यन्तं पूरिताः सन्ति।

ਦੈਨਹਾਰੁ ਸਦ ਜੀਵਨਹਾਰਾ ॥
दैनहारु सद जीवनहारा ॥

महान् दाता सदा जीवति।

ਮਨ ਮੂਰਖ ਕਿਉ ਤਾਹਿ ਬਿਸਾਰਾ ॥
मन मूरख किउ ताहि बिसारा ॥

किमर्थं तं विस्मृतं मूढमते ।

ਦੋਸੁ ਨਹੀ ਕਾਹੂ ਕਉ ਮੀਤਾ ॥
दोसु नही काहू कउ मीता ॥

न कश्चित् दोषः सखे।

ਮਾਇਆ ਮੋਹ ਬੰਧੁ ਪ੍ਰਭਿ ਕੀਤਾ ॥
माइआ मोह बंधु प्रभि कीता ॥

ईश्वरः मायायाः भावात्मकसङ्गस्य बन्धनं निर्मितवान्।

ਦਰਦ ਨਿਵਾਰਹਿ ਜਾ ਕੇ ਆਪੇ ॥
दरद निवारहि जा के आपे ॥

सः एव गुरमुखस्य पीडां हरति;

ਨਾਨਕ ਤੇ ਤੇ ਗੁਰਮੁਖਿ ਧ੍ਰਾਪੇ ॥੩੪॥
नानक ते ते गुरमुखि ध्रापे ॥३४॥

हे नानक, सः पूर्णः भवति। ||३४||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਧਰ ਜੀਅਰੇ ਇਕ ਟੇਕ ਤੂ ਲਾਹਿ ਬਿਡਾਨੀ ਆਸ ॥
धर जीअरे इक टेक तू लाहि बिडानी आस ॥

एकस्य भगवतः आश्रयं गृहाण मम आत्मा; अन्येषु आशां त्यजतु।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ਕਾਰਜੁ ਆਵੈ ਰਾਸਿ ॥੧॥
नानक नामु धिआईऐ कारजु आवै रासि ॥१॥

नानक ध्यात्वा नाम भगवतः नाम तव कार्याणि निराकृतानि भविष्यन्ति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧਧਾ ਧਾਵਤ ਤਉ ਮਿਟੈ ਸੰਤਸੰਗਿ ਹੋਇ ਬਾਸੁ ॥
धधा धावत तउ मिटै संतसंगि होइ बासु ॥

धधा - मनसः भ्रमणं निवर्तते, यदा सन्तसमाजे निवासं कर्तुं आगच्छति।

ਧੁਰ ਤੇ ਕਿਰਪਾ ਕਰਹੁ ਆਪਿ ਤਉ ਹੋਇ ਮਨਹਿ ਪਰਗਾਸੁ ॥
धुर ते किरपा करहु आपि तउ होइ मनहि परगासु ॥

यदि प्रभुः आदौ दयालुः तर्हि मनः प्रबुद्धः भवति।

ਧਨੁ ਸਾਚਾ ਤੇਊ ਸਚ ਸਾਹਾ ॥
धनु साचा तेऊ सच साहा ॥

येषां सच्चिदानन्दं वर्तते ते सच्चिदानन्दाः।

ਹਰਿ ਹਰਿ ਪੂੰਜੀ ਨਾਮ ਬਿਸਾਹਾ ॥
हरि हरि पूंजी नाम बिसाहा ॥

प्रभुः हरः हरः तेषां धनं तस्य नाम व्यापारं कुर्वन्ति।

ਧੀਰਜੁ ਜਸੁ ਸੋਭਾ ਤਿਹ ਬਨਿਆ ॥
धीरजु जसु सोभा तिह बनिआ ॥

धैर्यं वैभवं मानं च तेषु आगच्छन्ति

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸ੍ਰਵਨ ਜਿਹ ਸੁਨਿਆ ॥
हरि हरि नामु स्रवन जिह सुनिआ ॥

ये भगवतः नाम शृण्वन्ति हर, हर।

ਗੁਰਮੁਖਿ ਜਿਹ ਘਟਿ ਰਹੇ ਸਮਾਈ ॥
गुरमुखि जिह घटि रहे समाई ॥

स गुरमुखः यस्य हृदयं भगवता विलीनं तिष्ठति,

ਨਾਨਕ ਤਿਹ ਜਨ ਮਿਲੀ ਵਡਾਈ ॥੩੫॥
नानक तिह जन मिली वडाई ॥३५॥

गौरवमहात्म्यं लभते नानक। ||३५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਨਾਨਕ ਨਾਮੁ ਨਾਮੁ ਜਪੁ ਜਪਿਆ ਅੰਤਰਿ ਬਾਹਰਿ ਰੰਗਿ ॥
नानक नामु नामु जपु जपिआ अंतरि बाहरि रंगि ॥

नानक, यः नाम जपन्, अन्तः बहिः च प्रेम्णा नाम ध्यायन् ।

ਗੁਰਿ ਪੂਰੈ ਉਪਦੇਸਿਆ ਨਰਕੁ ਨਾਹਿ ਸਾਧਸੰਗਿ ॥੧॥
गुरि पूरै उपदेसिआ नरकु नाहि साधसंगि ॥१॥

सिद्धगुरुतः शिक्षां प्राप्नोति; सः पवित्रसङ्घस्य साधसंगतस्य सदस्यः भवति, नरकं न पतति। ||१||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨੰਨਾ ਨਰਕਿ ਪਰਹਿ ਤੇ ਨਾਹੀ ॥
नंना नरकि परहि ते नाही ॥

नन्नः - येषां मनः शरीरं च नाम पूरितम्,

ਜਾ ਕੈ ਮਨਿ ਤਨਿ ਨਾਮੁ ਬਸਾਹੀ ॥
जा कै मनि तनि नामु बसाही ॥

भगवतः नाम, नरकं न पतति।

ਨਾਮੁ ਨਿਧਾਨੁ ਗੁਰਮੁਖਿ ਜੋ ਜਪਤੇ ॥
नामु निधानु गुरमुखि जो जपते ॥

ये गुर्मुखाः नाम निधिं जपन्ति,

ਬਿਖੁ ਮਾਇਆ ਮਹਿ ਨਾ ਓਇ ਖਪਤੇ ॥
बिखु माइआ महि ना ओइ खपते ॥

मायाविषेण न नश्यन्ति।

ਨੰਨਾਕਾਰੁ ਨ ਹੋਤਾ ਤਾ ਕਹੁ ॥
नंनाकारु न होता ता कहु ॥

गुरुणा नाममन्त्रं येषां ते, २.

ਨਾਮੁ ਮੰਤ੍ਰੁ ਗੁਰਿ ਦੀਨੋ ਜਾ ਕਹੁ ॥
नामु मंत्रु गुरि दीनो जा कहु ॥

न निवर्तयिष्यते।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430