नाम्ना पूर्णहृदयस्य मृत्युमार्गे भयं न भवेत्।
मोक्षं प्राप्स्यति, तस्य बुद्धिः प्रबुद्धा भविष्यति; सः भगवतः सान्निध्यस्य भवने स्वस्थानं प्राप्स्यति।
न धनं न गृहं न यौवनं न शक्तिः भवद्भिः सह गमिष्यति।
सन्तसङ्घे भगवतः स्मरणेन ध्यानं कुर्वन्तु। एतत् एव भवतः उपयोगी भविष्यति।
दाहः सर्वथा न भविष्यति, यदा सः एव भवतः ज्वरं हरति।
हे नानक भगवान् एव अस्मान् पोषयति; सः अस्माकं माता पिता च अस्ति। ||३२||
सलोक् : १.
ते श्रान्ताः, सर्वविधरूपेण संघर्षं कुर्वन्तः; किन्तु तेषां तृप्तिः न भवति, तेषां तृष्णा च न शाम्यति।
सङ्गृह्य यत् शक्यं तत् सङ्गृह्य अविश्वासिनः निन्दकाः म्रियन्ते नानक, परन्तु अन्ते तेषां सह मायाधनं न गच्छति। ||१||
पौरी : १.
T'HAT'HA: किमपि स्थायित्वं नास्ति - किमर्थं त्वं पादौ प्रसारयसि ?
त्वं मायाम् अनुसृत्य एतावता वञ्चनानि वञ्चनानि च कर्माणि करोषि ।
त्वं पुटं पूरयितुं कार्यं करोषि मूर्खः, ततः श्रान्तः पतसि ।
एतत् तु भवतः तस्मिन् एव अन्तिमे क्षणे किमपि प्रयोजनं न भविष्यति।
विश्वेश्वरस्य उपरि स्पन्दनं कृत्वा, सन्तानाम् उपदेशं स्वीकृत्य एव स्थिरतां प्राप्स्यसि।
एकेश्वरप्रेमं सदा आलिंगयन्तु - एषः एव सच्चः प्रेम!
स कर्ता, कारणानां कारणम्। सर्वे मार्गाः साधनानि च तस्य हस्ते एव सन्ति।
यस्मै मां सङ्गच्छसि, तस्मिन् अहं सक्तोऽस्मि; हे नानक, अहं केवलं असहायः प्राणी अस्मि । ||३३||
सलोक् : १.
तस्य दासाः एकेश्वरं सर्वं दाताम् अवलोकितवन्तः।
ते एकैकेन निःश्वासेन तं चिन्तयन्ति एव; हे नानक तस्य दर्शनस्य भगवद्दर्शनं तेषां समर्थनम्। ||१||
पौरी : १.
दद्दः - एकः प्रभुः महान् दाता अस्ति; सः सर्वेषां दाता अस्ति।
तस्य दानस्य सीमा नास्ति। तस्य असंख्यगोदामाः अतिप्रवाहपर्यन्तं पूरिताः सन्ति।
महान् दाता सदा जीवति।
किमर्थं तं विस्मृतं मूढमते ।
न कश्चित् दोषः सखे।
ईश्वरः मायायाः भावात्मकसङ्गस्य बन्धनं निर्मितवान्।
सः एव गुरमुखस्य पीडां हरति;
हे नानक, सः पूर्णः भवति। ||३४||
सलोक् : १.
एकस्य भगवतः आश्रयं गृहाण मम आत्मा; अन्येषु आशां त्यजतु।
नानक ध्यात्वा नाम भगवतः नाम तव कार्याणि निराकृतानि भविष्यन्ति। ||१||
पौरी : १.
धधा - मनसः भ्रमणं निवर्तते, यदा सन्तसमाजे निवासं कर्तुं आगच्छति।
यदि प्रभुः आदौ दयालुः तर्हि मनः प्रबुद्धः भवति।
येषां सच्चिदानन्दं वर्तते ते सच्चिदानन्दाः।
प्रभुः हरः हरः तेषां धनं तस्य नाम व्यापारं कुर्वन्ति।
धैर्यं वैभवं मानं च तेषु आगच्छन्ति
ये भगवतः नाम शृण्वन्ति हर, हर।
स गुरमुखः यस्य हृदयं भगवता विलीनं तिष्ठति,
गौरवमहात्म्यं लभते नानक। ||३५||
सलोक् : १.
नानक, यः नाम जपन्, अन्तः बहिः च प्रेम्णा नाम ध्यायन् ।
सिद्धगुरुतः शिक्षां प्राप्नोति; सः पवित्रसङ्घस्य साधसंगतस्य सदस्यः भवति, नरकं न पतति। ||१||
पौरी : १.
नन्नः - येषां मनः शरीरं च नाम पूरितम्,
भगवतः नाम, नरकं न पतति।
ये गुर्मुखाः नाम निधिं जपन्ति,
मायाविषेण न नश्यन्ति।
गुरुणा नाममन्त्रं येषां ते, २.
न निवर्तयिष्यते।