श्री गुरु ग्रन्थ साहिबः

पुटः - 1058


ਸਦਾ ਕਾਰਜੁ ਸਚਿ ਨਾਮਿ ਸੁਹੇਲਾ ਬਿਨੁ ਸਬਦੈ ਕਾਰਜੁ ਕੇਹਾ ਹੇ ॥੭॥
सदा कारजु सचि नामि सुहेला बिनु सबदै कारजु केहा हे ॥७॥

सत्यनामद्वारा कर्माणि सदा अलंकृतानि भवन्ति । शाबादं विना कोऽपि किं कर्तुं शक्नोति ? ||७||

ਖਿਨ ਮਹਿ ਹਸੈ ਖਿਨ ਮਹਿ ਰੋਵੈ ॥
खिन महि हसै खिन महि रोवै ॥

एकं क्षणं हसति, परं क्षणं रोदिति।

ਦੂਜੀ ਦੁਰਮਤਿ ਕਾਰਜੁ ਨ ਹੋਵੈ ॥
दूजी दुरमति कारजु न होवै ॥

द्वन्द्वदुर्भावात् तस्य कार्याणि न निराकृतानि भवन्ति ।

ਸੰਜੋਗੁ ਵਿਜੋਗੁ ਕਰਤੈ ਲਿਖਿ ਪਾਏ ਕਿਰਤੁ ਨ ਚਲੈ ਚਲਾਹਾ ਹੇ ॥੮॥
संजोगु विजोगु करतै लिखि पाए किरतु न चलै चलाहा हे ॥८॥

संयोगः विरहश्च प्रजापतिना पूर्वनिर्धारितः। पूर्वमेव कृतानि कार्याणि पुनः कर्तुं न शक्यन्ते। ||८||

ਜੀਵਨ ਮੁਕਤਿ ਗੁਰਸਬਦੁ ਕਮਾਏ ॥
जीवन मुकति गुरसबदु कमाए ॥

गुरुशब्दवचनं जीवति स जीवन् मुक्तः - जीवति मुक्तः भवति।

ਹਰਿ ਸਿਉ ਸਦ ਹੀ ਰਹੈ ਸਮਾਏ ॥
हरि सिउ सद ही रहै समाए ॥

सदा भगवते निमग्नः तिष्ठति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਮਿਲੈ ਵਡਿਆਈ ਹਉਮੈ ਰੋਗੁ ਨ ਤਾਹਾ ਹੇ ॥੯॥
गुर किरपा ते मिलै वडिआई हउमै रोगु न ताहा हे ॥९॥

गुरुप्रसादेन गौरवमहात्म्येन धन्यः भवति; अहङ्काररोगेण न पीड्यते। ||९||

ਰਸ ਕਸ ਖਾਏ ਪਿੰਡੁ ਵਧਾਏ ॥
रस कस खाए पिंडु वधाए ॥

स्वादिष्टानि स्वादिष्टानि खादन् सः स्वशरीरं मेदः करोति

ਭੇਖ ਕਰੈ ਗੁਰਸਬਦੁ ਨ ਕਮਾਏ ॥
भेख करै गुरसबदु न कमाए ॥

धार्मिकवस्त्रं च धारयति, परन्तु सः गुरुशब्दस्य वचनं न जीवति।

ਅੰਤਰਿ ਰੋਗੁ ਮਹਾ ਦੁਖੁ ਭਾਰੀ ਬਿਸਟਾ ਮਾਹਿ ਸਮਾਹਾ ਹੇ ॥੧੦॥
अंतरि रोगु महा दुखु भारी बिसटा माहि समाहा हे ॥१०॥

तस्य सत्त्वस्य नाभिकेन सह गहनं महान् रोगः; सः घोरं पीडां प्राप्नोति, अन्ते च गोबरस्य अन्तः मज्जति । ||१०||

ਬੇਦ ਪੜਹਿ ਪੜਿ ਬਾਦੁ ਵਖਾਣਹਿ ॥
बेद पड़हि पड़ि बादु वखाणहि ॥

सः वेदान् पठति, अधीते च, तेषु वितर्कं च करोति;

ਘਟ ਮਹਿ ਬ੍ਰਹਮੁ ਤਿਸੁ ਸਬਦਿ ਨ ਪਛਾਣਹਿ ॥
घट महि ब्रहमु तिसु सबदि न पछाणहि ॥

ईश्वरः स्वस्य हृदयस्य अन्तः अस्ति, परन्तु सः शब्दस्य वचनं न परिचिनोति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਤਤੁ ਬਿਲੋਵੈ ਰਸਨਾ ਹਰਿ ਰਸੁ ਤਾਹਾ ਹੇ ॥੧੧॥
गुरमुखि होवै सु ततु बिलोवै रसना हरि रसु ताहा हे ॥११॥

यः गुरमुखः भवति सः यथार्थस्य सारं मथयति; तस्य जिह्वा भगवतः उदात्ततत्त्वं आस्वादयति। ||११||

ਘਰਿ ਵਥੁ ਛੋਡਹਿ ਬਾਹਰਿ ਧਾਵਹਿ ॥
घरि वथु छोडहि बाहरि धावहि ॥

स्वहृदयान्तर्गतं वस्तु त्यक्त्वा बहिः भ्रमन्ति।

ਮਨਮੁਖ ਅੰਧੇ ਸਾਦੁ ਨ ਪਾਵਹਿ ॥
मनमुख अंधे सादु न पावहि ॥

अन्धाः स्वेच्छा मनमुखाः ईश्वरस्य स्वादं न आस्वादयन्ति।

ਅਨ ਰਸ ਰਾਤੀ ਰਸਨਾ ਫੀਕੀ ਬੋਲੇ ਹਰਿ ਰਸੁ ਮੂਲਿ ਨ ਤਾਹਾ ਹੇ ॥੧੨॥
अन रस राती रसना फीकी बोले हरि रसु मूलि न ताहा हे ॥१२॥

पररसेन ओतप्रोता तेषां जिह्वा अस्वादहीनं वचनं वदन्ति । भगवतः उदात्ततत्त्वं कदापि न आस्वादयन्ति। ||१२||

ਮਨਮੁਖ ਦੇਹੀ ਭਰਮੁ ਭਤਾਰੋ ॥
मनमुख देही भरमु भतारो ॥

स्वैच्छिकस्य मनमुखस्य पतित्वेन संशयः भवति।

ਦੁਰਮਤਿ ਮਰੈ ਨਿਤ ਹੋਇ ਖੁਆਰੋ ॥
दुरमति मरै नित होइ खुआरो ॥

दुरात्मना म्रियते, सदा दुःखं प्राप्नोति।

ਕਾਮਿ ਕ੍ਰੋਧਿ ਮਨੁ ਦੂਜੈ ਲਾਇਆ ਸੁਪਨੈ ਸੁਖੁ ਨ ਤਾਹਾ ਹੇ ॥੧੩॥
कामि क्रोधि मनु दूजै लाइआ सुपनै सुखु न ताहा हे ॥१३॥

मनोकामक्रोधद्वन्द्वसक्तं मनः स्वप्नेऽपि शान्तिं न लभते । ||१३||

ਕੰਚਨ ਦੇਹੀ ਸਬਦੁ ਭਤਾਰੋ ॥
कंचन देही सबदु भतारो ॥

शरीरं सुवर्णं भवति, शबदस्य वचनं तस्य पतित्वेन।

ਅਨਦਿਨੁ ਭੋਗ ਭੋਗੇ ਹਰਿ ਸਿਉ ਪਿਆਰੋ ॥
अनदिनु भोग भोगे हरि सिउ पिआरो ॥

रात्रौ दिवा भोगान् भोक्त्वा भगवतः प्रेम्णा भव।

ਮਹਲਾ ਅੰਦਰਿ ਗੈਰ ਮਹਲੁ ਪਾਏ ਭਾਣਾ ਬੁਝਿ ਸਮਾਹਾ ਹੇ ॥੧੪॥
महला अंदरि गैर महलु पाए भाणा बुझि समाहा हे ॥१४॥

आत्मनः भवनस्य अन्तः गभीरं भगवन्तं विन्दति यः अस्य भवनस्य अतिक्रान्तम् । तस्य इच्छां साक्षात्कृत्य वयं तस्मिन् विलीनाः भवेम। ||१४||

ਆਪੇ ਦੇਵੈ ਦੇਵਣਹਾਰਾ ॥
आपे देवै देवणहारा ॥

महान् दाता स्वयं ददाति।

ਤਿਸੁ ਆਗੈ ਨਹੀ ਕਿਸੈ ਕਾ ਚਾਰਾ ॥
तिसु आगै नही किसै का चारा ॥

तस्य विरुद्धं स्थातुं कस्यचित् शक्तिः नास्ति।

ਆਪੇ ਬਖਸੇ ਸਬਦਿ ਮਿਲਾਏ ਤਿਸ ਦਾ ਸਬਦੁ ਅਥਾਹਾ ਹੇ ॥੧੫॥
आपे बखसे सबदि मिलाए तिस दा सबदु अथाहा हे ॥१५॥

सः एव क्षमति, अस्मान् शबादेन सह एकीकरोति च; तस्य शब्दस्य वचनं अगाह्यम् अस्ति। ||१५||

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਹੈ ਤਿਸੁ ਕੇਰਾ ॥
जीउ पिंडु सभु है तिसु केरा ॥

शरीरात्मा च, सर्वे तस्य एव।

ਸਚਾ ਸਾਹਿਬੁ ਠਾਕੁਰੁ ਮੇਰਾ ॥
सचा साहिबु ठाकुरु मेरा ॥

सत्येश्वरः मम एकमात्रः प्रभुः गुरुः च अस्ति।

ਨਾਨਕ ਗੁਰਬਾਣੀ ਹਰਿ ਪਾਇਆ ਹਰਿ ਜਪੁ ਜਾਪਿ ਸਮਾਹਾ ਹੇ ॥੧੬॥੫॥੧੪॥
नानक गुरबाणी हरि पाइआ हरि जपु जापि समाहा हे ॥१६॥५॥१४॥

हे नानक गुरुबनिवचनद्वारा भगवन्तं मया लब्धम् | भगवतः जपं जपन् अहं तस्मिन् विलीयते। ||१६||५||१४||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਗੁਰਮੁਖਿ ਨਾਦ ਬੇਦ ਬੀਚਾਰੁ ॥
गुरमुखि नाद बेद बीचारु ॥

गुरमुखः वेदानां स्थाने नादस्य ध्वनिप्रवाहस्य चिन्तनं करोति।

ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਧਿਆਨੁ ਆਪਾਰੁ ॥
गुरमुखि गिआनु धिआनु आपारु ॥

गुरमुखः अनन्तं आध्यात्मिकं प्रज्ञां ध्यानं च प्राप्नोति।

ਗੁਰਮੁਖਿ ਕਾਰ ਕਰੇ ਪ੍ਰਭ ਭਾਵੈ ਗੁਰਮੁਖਿ ਪੂਰਾ ਪਾਇਦਾ ॥੧॥
गुरमुखि कार करे प्रभ भावै गुरमुखि पूरा पाइदा ॥१॥

गुरमुखः ईश्वरस्य इच्छायाः अनुरूपं कार्यं करोति; गुरमुखः सिद्धिं प्राप्नोति। ||१||

ਗੁਰਮੁਖਿ ਮਨੂਆ ਉਲਟਿ ਪਰਾਵੈ ॥
गुरमुखि मनूआ उलटि परावै ॥

गुरमुखस्य मनः संसारात् निवर्तते।

ਗੁਰਮੁਖਿ ਬਾਣੀ ਨਾਦੁ ਵਜਾਵੈ ॥
गुरमुखि बाणी नादु वजावै ॥

गुरमुखः नादं गुरवस्य बनिध्वनिप्रवाहं स्पन्दति।

ਗੁਰਮੁਖਿ ਸਚਿ ਰਤੇ ਬੈਰਾਗੀ ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਇਦਾ ॥੨॥
गुरमुखि सचि रते बैरागी निज घरि वासा पाइदा ॥२॥

सत्यानुरूपः गुरमुखः विरक्तः तिष्ठति, अन्तः गहने आत्मनः गृहे निवसति। ||२||

ਗੁਰ ਕੀ ਸਾਖੀ ਅੰਮ੍ਰਿਤ ਭਾਖੀ ॥
गुर की साखी अंम्रित भाखी ॥

अहं गुरुस्य अम्ब्रोसियलशिक्षां वदामि।

ਸਚੈ ਸਬਦੇ ਸਚੁ ਸੁਭਾਖੀ ॥
सचै सबदे सचु सुभाखी ॥

अहं प्रेम्णा सत्यं जपामि, शब्दस्य सत्यवचनद्वारा।

ਸਦਾ ਸਚਿ ਰੰਗਿ ਰਾਤਾ ਮਨੁ ਮੇਰਾ ਸਚੇ ਸਚਿ ਸਮਾਇਦਾ ॥੩॥
सदा सचि रंगि राता मनु मेरा सचे सचि समाइदा ॥३॥

मम मनः सदा भगवतः प्रेम्णा ओतप्रोतं तिष्ठति। अहं सत्यस्य सत्यतमस्य निमग्नः अस्मि। ||३||

ਗੁਰਮੁਖਿ ਮਨੁ ਨਿਰਮਲੁ ਸਤ ਸਰਿ ਨਾਵੈ ॥
गुरमुखि मनु निरमलु सत सरि नावै ॥

निर्मलं शुद्धं च सत्यकुण्डे स्नानस्य गुरमुखस्य मनः।

ਮੈਲੁ ਨ ਲਾਗੈ ਸਚਿ ਸਮਾਵੈ ॥
मैलु न लागै सचि समावै ॥

न कश्चित् मलः तस्मै सङ्गच्छते; स सत्येश्वरे विलीयते।

ਸਚੋ ਸਚੁ ਕਮਾਵੈ ਸਦ ਹੀ ਸਚੀ ਭਗਤਿ ਦ੍ਰਿੜਾਇਦਾ ॥੪॥
सचो सचु कमावै सद ही सची भगति द्रिड़ाइदा ॥४॥

सः सत्यं सदा सत्यमेव अभ्यासं करोति; तस्य अन्तः सत्या भक्तिः प्रत्यारोपिता भवति। ||४||

ਗੁਰਮੁਖਿ ਸਚੁ ਬੈਣੀ ਗੁਰਮੁਖਿ ਸਚੁ ਨੈਣੀ ॥
गुरमुखि सचु बैणी गुरमुखि सचु नैणी ॥

सत्यं गुरमुखस्य वाक्; सत्यं गुरमुखस्य चक्षुः।

ਗੁਰਮੁਖਿ ਸਚੁ ਕਮਾਵੈ ਕਰਣੀ ॥
गुरमुखि सचु कमावै करणी ॥

गुरमुखः सत्यम् आचरति जीवति च।

ਸਦ ਹੀ ਸਚੁ ਕਹੈ ਦਿਨੁ ਰਾਤੀ ਅਵਰਾ ਸਚੁ ਕਹਾਇਦਾ ॥੫॥
सद ही सचु कहै दिनु राती अवरा सचु कहाइदा ॥५॥

सः सत्यं नित्यं वदति, दिवारात्रौ, अन्येषां च सत्यं वक्तुं प्रेरयति। ||५||

ਗੁਰਮੁਖਿ ਸਚੀ ਊਤਮ ਬਾਣੀ ॥
गुरमुखि सची ऊतम बाणी ॥

सत्यं च उच्छ्रितं च गुरमुखस्य वाक्यम्।

ਗੁਰਮੁਖਿ ਸਚੋ ਸਚੁ ਵਖਾਣੀ ॥
गुरमुखि सचो सचु वखाणी ॥

गुरमुखः सत्यं वदति, केवलं सत्यमेव।

ਗੁਰਮੁਖਿ ਸਦ ਸੇਵਹਿ ਸਚੋ ਸਚਾ ਗੁਰਮੁਖਿ ਸਬਦੁ ਸੁਣਾਇਦਾ ॥੬॥
गुरमुखि सद सेवहि सचो सचा गुरमुखि सबदु सुणाइदा ॥६॥

गुरमुखः सदा सत्यस्य सत्यतमस्य सेवां करोति; गुरमुखः शब्दस्य वचनं घोषयति। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430