सत्यनामद्वारा कर्माणि सदा अलंकृतानि भवन्ति । शाबादं विना कोऽपि किं कर्तुं शक्नोति ? ||७||
एकं क्षणं हसति, परं क्षणं रोदिति।
द्वन्द्वदुर्भावात् तस्य कार्याणि न निराकृतानि भवन्ति ।
संयोगः विरहश्च प्रजापतिना पूर्वनिर्धारितः। पूर्वमेव कृतानि कार्याणि पुनः कर्तुं न शक्यन्ते। ||८||
गुरुशब्दवचनं जीवति स जीवन् मुक्तः - जीवति मुक्तः भवति।
सदा भगवते निमग्नः तिष्ठति।
गुरुप्रसादेन गौरवमहात्म्येन धन्यः भवति; अहङ्काररोगेण न पीड्यते। ||९||
स्वादिष्टानि स्वादिष्टानि खादन् सः स्वशरीरं मेदः करोति
धार्मिकवस्त्रं च धारयति, परन्तु सः गुरुशब्दस्य वचनं न जीवति।
तस्य सत्त्वस्य नाभिकेन सह गहनं महान् रोगः; सः घोरं पीडां प्राप्नोति, अन्ते च गोबरस्य अन्तः मज्जति । ||१०||
सः वेदान् पठति, अधीते च, तेषु वितर्कं च करोति;
ईश्वरः स्वस्य हृदयस्य अन्तः अस्ति, परन्तु सः शब्दस्य वचनं न परिचिनोति।
यः गुरमुखः भवति सः यथार्थस्य सारं मथयति; तस्य जिह्वा भगवतः उदात्ततत्त्वं आस्वादयति। ||११||
स्वहृदयान्तर्गतं वस्तु त्यक्त्वा बहिः भ्रमन्ति।
अन्धाः स्वेच्छा मनमुखाः ईश्वरस्य स्वादं न आस्वादयन्ति।
पररसेन ओतप्रोता तेषां जिह्वा अस्वादहीनं वचनं वदन्ति । भगवतः उदात्ततत्त्वं कदापि न आस्वादयन्ति। ||१२||
स्वैच्छिकस्य मनमुखस्य पतित्वेन संशयः भवति।
दुरात्मना म्रियते, सदा दुःखं प्राप्नोति।
मनोकामक्रोधद्वन्द्वसक्तं मनः स्वप्नेऽपि शान्तिं न लभते । ||१३||
शरीरं सुवर्णं भवति, शबदस्य वचनं तस्य पतित्वेन।
रात्रौ दिवा भोगान् भोक्त्वा भगवतः प्रेम्णा भव।
आत्मनः भवनस्य अन्तः गभीरं भगवन्तं विन्दति यः अस्य भवनस्य अतिक्रान्तम् । तस्य इच्छां साक्षात्कृत्य वयं तस्मिन् विलीनाः भवेम। ||१४||
महान् दाता स्वयं ददाति।
तस्य विरुद्धं स्थातुं कस्यचित् शक्तिः नास्ति।
सः एव क्षमति, अस्मान् शबादेन सह एकीकरोति च; तस्य शब्दस्य वचनं अगाह्यम् अस्ति। ||१५||
शरीरात्मा च, सर्वे तस्य एव।
सत्येश्वरः मम एकमात्रः प्रभुः गुरुः च अस्ति।
हे नानक गुरुबनिवचनद्वारा भगवन्तं मया लब्धम् | भगवतः जपं जपन् अहं तस्मिन् विलीयते। ||१६||५||१४||
मारू, तृतीय मेहलः १.
गुरमुखः वेदानां स्थाने नादस्य ध्वनिप्रवाहस्य चिन्तनं करोति।
गुरमुखः अनन्तं आध्यात्मिकं प्रज्ञां ध्यानं च प्राप्नोति।
गुरमुखः ईश्वरस्य इच्छायाः अनुरूपं कार्यं करोति; गुरमुखः सिद्धिं प्राप्नोति। ||१||
गुरमुखस्य मनः संसारात् निवर्तते।
गुरमुखः नादं गुरवस्य बनिध्वनिप्रवाहं स्पन्दति।
सत्यानुरूपः गुरमुखः विरक्तः तिष्ठति, अन्तः गहने आत्मनः गृहे निवसति। ||२||
अहं गुरुस्य अम्ब्रोसियलशिक्षां वदामि।
अहं प्रेम्णा सत्यं जपामि, शब्दस्य सत्यवचनद्वारा।
मम मनः सदा भगवतः प्रेम्णा ओतप्रोतं तिष्ठति। अहं सत्यस्य सत्यतमस्य निमग्नः अस्मि। ||३||
निर्मलं शुद्धं च सत्यकुण्डे स्नानस्य गुरमुखस्य मनः।
न कश्चित् मलः तस्मै सङ्गच्छते; स सत्येश्वरे विलीयते।
सः सत्यं सदा सत्यमेव अभ्यासं करोति; तस्य अन्तः सत्या भक्तिः प्रत्यारोपिता भवति। ||४||
सत्यं गुरमुखस्य वाक्; सत्यं गुरमुखस्य चक्षुः।
गुरमुखः सत्यम् आचरति जीवति च।
सः सत्यं नित्यं वदति, दिवारात्रौ, अन्येषां च सत्यं वक्तुं प्रेरयति। ||५||
सत्यं च उच्छ्रितं च गुरमुखस्य वाक्यम्।
गुरमुखः सत्यं वदति, केवलं सत्यमेव।
गुरमुखः सदा सत्यस्य सत्यतमस्य सेवां करोति; गुरमुखः शब्दस्य वचनं घोषयति। ||६||