सत्येश्वरोपरि अन्यं न पश्यामि । सत्या भगवान् मूल्याङ्कनं करोति। ||८||
अस्मिन् हरितचरणे मर्त्यः कतिपयान् दिनानि एव तिष्ठति ।
सः सर्वथा अन्धकारे क्रीडति, क्रीडति च।
जुगलबन्दीः स्वस्य शो मञ्चितवन्तः, स्वप्ने जनाः गुञ्जन्ति इव च प्रस्थिताः। ||९||
ते एव भगवतः सिंहासने महिमामहात्म्येन धन्याः।
ये निर्भयं भगवन्तं मनसि निक्षिप्य प्रेम्णा तस्मिन् केन्द्रीकृत्य।
आकाशगङ्गासु सौरमण्डलेषु, अधःप्रदेशेषु, आकाशेषु, त्रैलोक्येषु च भगवान् गहनशोषणस्य आदिशून्ये अस्ति। ||१०||
सत्यं ग्रामं सत्यं सिंहासनं,
तेषां गुरमुखानाम् ये सत्येश्वरेण सह मिलन्ति, शान्तिं च प्राप्नुवन्ति।
सत्ये सच्चे सिंहासने उपविष्टाः ते गौरवपूर्णमाहात्म्येन धन्याः भवन्ति; तेषां अहङ्कारः निर्मूलितः भवति, तेषां लेखागणना सह। ||११||
तस्य लेखान् गणयन् आत्मा चिन्तितः भवति।
कथं शान्तिं लभ्यते द्वैतेन गुणत्रयेण - गुणत्रयेण च।
एकः प्रभुः निर्मलः निराकारः च महान् दाता; सिद्धगुरुद्वारा मानः प्राप्यते। ||१२||
प्रत्येकं युगे अतीव दुर्लभाः सन्ति ये गुरमुखत्वेन भगवतः साक्षात्कारं कुर्वन्ति।
तेषां मनः सत्येन सर्वात्मकेन भगवता ओतप्रोतम्।
तस्य आश्रयं अन्विष्य ते शान्तिं प्राप्नुवन्ति, तेषां मनः शरीरं च मलिनता न लिप्यते। ||१३||
तेषां जिह्वा अमृतप्रभवेन सत्येश्वरेण ओतप्रोता;
भगवता ईश्वरस्य समीपे स्थित्वा तेषां भयं न संशयः।
गुरुबनिवचनं श्रुत्वा तेषां कर्णाः तृप्ताः भवन्ति, तेषां प्रकाशः प्रकाशे विलीयते। ||१४||
सावधानतया सावधानतया पादौ भूमौ स्थापयामि।
यत्र यत्र गच्छामि तत्र तव अभयारण्यम् ।
दुःखं प्रयच्छ वा सुखं वा मम मनसः प्रियः । अहं भवता सह सामञ्जस्यं करोमि। ||१५||
अन्तिमे एव क्षणे कोऽपि कस्यचित् सहचरः सहायकः वा नास्ति;
गुरमुखत्वेन त्वां साक्षात्कृत्य स्तुवन् अस्मि।
नामेन ओतप्रोत नानक विरक्तोऽस्मि; अन्तः गहने स्वस्य आत्मनः गृहे अहं गहनध्यानस्य आदिशून्ये लीनः अस्मि। ||१६||३||
मारू, प्रथम मेहल : १.
कालारम्भात् युगेषु च त्वं अनन्तोऽतुलः ।
त्वं मम आदिमः निर्मलः प्रभुः गुरुः च असि।
अहं योगमार्गं सच्चिदानन्देन सह संयोगमार्गं चिन्तयामि। अहं गहनध्यानस्य आदिशून्ये यथार्थतया लीनः अस्मि। ||१||
एतावता युगपर्यन्तं केवलं तमः एव आसीत्;
प्रजापतिः प्रभुः आदिशून्ये लीनः आसीत्।
तत्र सत्यनाम सत्यस्य महिमामहात्म्यं तस्य सत्यसिंहासनस्य महिमा च आसीत्। ||२||
सत्यस्य सुवर्णयुगे सत्यं सन्तोषं च शरीराणि पूरयति स्म ।
सत्यं व्याप्तं सत्यं गहनं गहनं अगाधं च।
सच्चिदानन्दः सत्यस्य स्पर्शशिलायां मर्त्यानां मूल्याङ्कनं करोति, स्वस्य सत्याज्ञां च निर्गच्छति। ||३||
सिद्धः सत्यः गुरुः सत्यः सन्तुष्टः च अस्ति।
सः एव आध्यात्मिकः वीरः अस्ति, यः गुरुस्य शब्दस्य वचने विश्वासं करोति।
सः एव भगवतः सत्याङ्गणे सत्यं आसनं प्राप्नोति, यः सेनापतिस्य आज्ञां समर्पयति । ||४||
सत्यस्य सुवर्णयुगे सर्वे सत्यं वदन्ति स्म ।
सत्यं व्याप्तम् आसीत् - भगवान् सत्यम् आसीत्।
सत्यं मनसि मुखे च मर्त्याः संशयभयमुक्ताः। सत्यं गुरमुखानां मित्रम् आसीत्। ||५||
त्रैतायोगस्य रजतयुगे धर्मस्य एकः शक्तिः नष्टा अभवत् ।
त्रयः पादाः अवशिष्टाः; द्वन्द्वद्वारा एकः छिन्नः अभवत् ।
ये गुरमुखाः आसन् ते सत्यं वदन्ति स्म, स्वेच्छा मनुष्यमुखाः तु व्यर्थं व्यर्थं कुर्वन्ति स्म। ||६||
भगवतः न्यायालये कदापि मनमुखः सफलः न भवति।
शाबादवचनं विना कथं अन्तः प्रसन्नः भवेत्।
बन्धने आगच्छन्ति, बन्धने च गच्छन्ति; न किमपि अवगच्छन्ति अवगच्छन्ति च। ||७||
द्वापुरयुगस्य पीतलयुगे करुणा अर्धभागे छिन्ना आसीत् ।