श्री गुरु ग्रन्थ साहिबः

पुटः - 1023


ਸਚੈ ਊਪਰਿ ਅਵਰ ਨ ਦੀਸੈ ਸਾਚੇ ਕੀਮਤਿ ਪਾਈ ਹੇ ॥੮॥
सचै ऊपरि अवर न दीसै साचे कीमति पाई हे ॥८॥

सत्येश्वरोपरि अन्यं न पश्यामि । सत्या भगवान् मूल्याङ्कनं करोति। ||८||

ਐਥੈ ਗੋਇਲੜਾ ਦਿਨ ਚਾਰੇ ॥
ऐथै गोइलड़ा दिन चारे ॥

अस्मिन् हरितचरणे मर्त्यः कतिपयान् दिनानि एव तिष्ठति ।

ਖੇਲੁ ਤਮਾਸਾ ਧੁੰਧੂਕਾਰੇ ॥
खेलु तमासा धुंधूकारे ॥

सः सर्वथा अन्धकारे क्रीडति, क्रीडति च।

ਬਾਜੀ ਖੇਲਿ ਗਏ ਬਾਜੀਗਰ ਜਿਉ ਨਿਸਿ ਸੁਪਨੈ ਭਖਲਾਈ ਹੇ ॥੯॥
बाजी खेलि गए बाजीगर जिउ निसि सुपनै भखलाई हे ॥९॥

जुगलबन्दीः स्वस्य शो मञ्चितवन्तः, स्वप्ने जनाः गुञ्जन्ति इव च प्रस्थिताः। ||९||

ਤਿਨ ਕਉ ਤਖਤਿ ਮਿਲੀ ਵਡਿਆਈ ॥
तिन कउ तखति मिली वडिआई ॥

ते एव भगवतः सिंहासने महिमामहात्म्येन धन्याः।

ਨਿਰਭਉ ਮਨਿ ਵਸਿਆ ਲਿਵ ਲਾਈ ॥
निरभउ मनि वसिआ लिव लाई ॥

ये निर्भयं भगवन्तं मनसि निक्षिप्य प्रेम्णा तस्मिन् केन्द्रीकृत्य।

ਖੰਡੀ ਬ੍ਰਹਮੰਡੀ ਪਾਤਾਲੀ ਪੁਰੀਈ ਤ੍ਰਿਭਵਣ ਤਾੜੀ ਲਾਈ ਹੇ ॥੧੦॥
खंडी ब्रहमंडी पाताली पुरीई त्रिभवण ताड़ी लाई हे ॥१०॥

आकाशगङ्गासु सौरमण्डलेषु, अधःप्रदेशेषु, आकाशेषु, त्रैलोक्येषु च भगवान् गहनशोषणस्य आदिशून्ये अस्ति। ||१०||

ਸਾਚੀ ਨਗਰੀ ਤਖਤੁ ਸਚਾਵਾ ॥
साची नगरी तखतु सचावा ॥

सत्यं ग्रामं सत्यं सिंहासनं,

ਗੁਰਮੁਖਿ ਸਾਚੁ ਮਿਲੈ ਸੁਖੁ ਪਾਵਾ ॥
गुरमुखि साचु मिलै सुखु पावा ॥

तेषां गुरमुखानाम् ये सत्येश्वरेण सह मिलन्ति, शान्तिं च प्राप्नुवन्ति।

ਸਾਚੇ ਸਾਚੈ ਤਖਤਿ ਵਡਾਈ ਹਉਮੈ ਗਣਤ ਗਵਾਈ ਹੇ ॥੧੧॥
साचे साचै तखति वडाई हउमै गणत गवाई हे ॥११॥

सत्ये सच्चे सिंहासने उपविष्टाः ते गौरवपूर्णमाहात्म्येन धन्याः भवन्ति; तेषां अहङ्कारः निर्मूलितः भवति, तेषां लेखागणना सह। ||११||

ਗਣਤ ਗਣੀਐ ਸਹਸਾ ਜੀਐ ॥
गणत गणीऐ सहसा जीऐ ॥

तस्य लेखान् गणयन् आत्मा चिन्तितः भवति।

ਕਿਉ ਸੁਖੁ ਪਾਵੈ ਦੂਐ ਤੀਐ ॥
किउ सुखु पावै दूऐ तीऐ ॥

कथं शान्तिं लभ्यते द्वैतेन गुणत्रयेण - गुणत्रयेण च।

ਨਿਰਮਲੁ ਏਕੁ ਨਿਰੰਜਨੁ ਦਾਤਾ ਗੁਰ ਪੂਰੇ ਤੇ ਪਤਿ ਪਾਈ ਹੇ ॥੧੨॥
निरमलु एकु निरंजनु दाता गुर पूरे ते पति पाई हे ॥१२॥

एकः प्रभुः निर्मलः निराकारः च महान् दाता; सिद्धगुरुद्वारा मानः प्राप्यते। ||१२||

ਜੁਗਿ ਜੁਗਿ ਵਿਰਲੀ ਗੁਰਮੁਖਿ ਜਾਤਾ ॥
जुगि जुगि विरली गुरमुखि जाता ॥

प्रत्येकं युगे अतीव दुर्लभाः सन्ति ये गुरमुखत्वेन भगवतः साक्षात्कारं कुर्वन्ति।

ਸਾਚਾ ਰਵਿ ਰਹਿਆ ਮਨੁ ਰਾਤਾ ॥
साचा रवि रहिआ मनु राता ॥

तेषां मनः सत्येन सर्वात्मकेन भगवता ओतप्रोतम्।

ਤਿਸ ਕੀ ਓਟ ਗਹੀ ਸੁਖੁ ਪਾਇਆ ਮਨਿ ਤਨਿ ਮੈਲੁ ਨ ਕਾਈ ਹੇ ॥੧੩॥
तिस की ओट गही सुखु पाइआ मनि तनि मैलु न काई हे ॥१३॥

तस्य आश्रयं अन्विष्य ते शान्तिं प्राप्नुवन्ति, तेषां मनः शरीरं च मलिनता न लिप्यते। ||१३||

ਜੀਭ ਰਸਾਇਣਿ ਸਾਚੈ ਰਾਤੀ ॥
जीभ रसाइणि साचै राती ॥

तेषां जिह्वा अमृतप्रभवेन सत्येश्वरेण ओतप्रोता;

ਹਰਿ ਪ੍ਰਭੁ ਸੰਗੀ ਭਉ ਨ ਭਰਾਤੀ ॥
हरि प्रभु संगी भउ न भराती ॥

भगवता ईश्वरस्य समीपे स्थित्वा तेषां भयं न संशयः।

ਸ੍ਰਵਣ ਸ੍ਰੋਤ ਰਜੇ ਗੁਰਬਾਣੀ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ਹੇ ॥੧੪॥
स्रवण स्रोत रजे गुरबाणी जोती जोति मिलाई हे ॥१४॥

गुरुबनिवचनं श्रुत्वा तेषां कर्णाः तृप्ताः भवन्ति, तेषां प्रकाशः प्रकाशे विलीयते। ||१४||

ਰਖਿ ਰਖਿ ਪੈਰ ਧਰੇ ਪਉ ਧਰਣਾ ॥
रखि रखि पैर धरे पउ धरणा ॥

सावधानतया सावधानतया पादौ भूमौ स्थापयामि।

ਜਤ ਕਤ ਦੇਖਉ ਤੇਰੀ ਸਰਣਾ ॥
जत कत देखउ तेरी सरणा ॥

यत्र यत्र गच्छामि तत्र तव अभयारण्यम् ।

ਦੁਖੁ ਸੁਖੁ ਦੇਹਿ ਤੂਹੈ ਮਨਿ ਭਾਵਹਿ ਤੁਝ ਹੀ ਸਿਉ ਬਣਿ ਆਈ ਹੇ ॥੧੫॥
दुखु सुखु देहि तूहै मनि भावहि तुझ ही सिउ बणि आई हे ॥१५॥

दुःखं प्रयच्छ वा सुखं वा मम मनसः प्रियः । अहं भवता सह सामञ्जस्यं करोमि। ||१५||

ਅੰਤ ਕਾਲਿ ਕੋ ਬੇਲੀ ਨਾਹੀ ॥
अंत कालि को बेली नाही ॥

अन्तिमे एव क्षणे कोऽपि कस्यचित् सहचरः सहायकः वा नास्ति;

ਗੁਰਮੁਖਿ ਜਾਤਾ ਤੁਧੁ ਸਾਲਾਹੀ ॥
गुरमुखि जाता तुधु सालाही ॥

गुरमुखत्वेन त्वां साक्षात्कृत्य स्तुवन् अस्मि।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਬੈਰਾਗੀ ਨਿਜ ਘਰਿ ਤਾੜੀ ਲਾਈ ਹੇ ॥੧੬॥੩॥
नानक नामि रते बैरागी निज घरि ताड़ी लाई हे ॥१६॥३॥

नामेन ओतप्रोत नानक विरक्तोऽस्मि; अन्तः गहने स्वस्य आत्मनः गृहे अहं गहनध्यानस्य आदिशून्ये लीनः अस्मि। ||१६||३||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਆਦਿ ਜੁਗਾਦੀ ਅਪਰ ਅਪਾਰੇ ॥
आदि जुगादी अपर अपारे ॥

कालारम्भात् युगेषु च त्वं अनन्तोऽतुलः ।

ਆਦਿ ਨਿਰੰਜਨ ਖਸਮ ਹਮਾਰੇ ॥
आदि निरंजन खसम हमारे ॥

त्वं मम आदिमः निर्मलः प्रभुः गुरुः च असि।

ਸਾਚੇ ਜੋਗ ਜੁਗਤਿ ਵੀਚਾਰੀ ਸਾਚੇ ਤਾੜੀ ਲਾਈ ਹੇ ॥੧॥
साचे जोग जुगति वीचारी साचे ताड़ी लाई हे ॥१॥

अहं योगमार्गं सच्चिदानन्देन सह संयोगमार्गं चिन्तयामि। अहं गहनध्यानस्य आदिशून्ये यथार्थतया लीनः अस्मि। ||१||

ਕੇਤੜਿਆ ਜੁਗ ਧੁੰਧੂਕਾਰੈ ॥
केतड़िआ जुग धुंधूकारै ॥

एतावता युगपर्यन्तं केवलं तमः एव आसीत्;

ਤਾੜੀ ਲਾਈ ਸਿਰਜਣਹਾਰੈ ॥
ताड़ी लाई सिरजणहारै ॥

प्रजापतिः प्रभुः आदिशून्ये लीनः आसीत्।

ਸਚੁ ਨਾਮੁ ਸਚੀ ਵਡਿਆਈ ਸਾਚੈ ਤਖਤਿ ਵਡਾਈ ਹੇ ॥੨॥
सचु नामु सची वडिआई साचै तखति वडाई हे ॥२॥

तत्र सत्यनाम सत्यस्य महिमामहात्म्यं तस्य सत्यसिंहासनस्य महिमा च आसीत्। ||२||

ਸਤਜੁਗਿ ਸਤੁ ਸੰਤੋਖੁ ਸਰੀਰਾ ॥
सतजुगि सतु संतोखु सरीरा ॥

सत्यस्य सुवर्णयुगे सत्यं सन्तोषं च शरीराणि पूरयति स्म ।

ਸਤਿ ਸਤਿ ਵਰਤੈ ਗਹਿਰ ਗੰਭੀਰਾ ॥
सति सति वरतै गहिर गंभीरा ॥

सत्यं व्याप्तं सत्यं गहनं गहनं अगाधं च।

ਸਚਾ ਸਾਹਿਬੁ ਸਚੁ ਪਰਖੈ ਸਾਚੈ ਹੁਕਮਿ ਚਲਾਈ ਹੇ ॥੩॥
सचा साहिबु सचु परखै साचै हुकमि चलाई हे ॥३॥

सच्चिदानन्दः सत्यस्य स्पर्शशिलायां मर्त्यानां मूल्याङ्कनं करोति, स्वस्य सत्याज्ञां च निर्गच्छति। ||३||

ਸਤ ਸੰਤੋਖੀ ਸਤਿਗੁਰੁ ਪੂਰਾ ॥
सत संतोखी सतिगुरु पूरा ॥

सिद्धः सत्यः गुरुः सत्यः सन्तुष्टः च अस्ति।

ਗੁਰ ਕਾ ਸਬਦੁ ਮਨੇ ਸੋ ਸੂਰਾ ॥
गुर का सबदु मने सो सूरा ॥

सः एव आध्यात्मिकः वीरः अस्ति, यः गुरुस्य शब्दस्य वचने विश्वासं करोति।

ਸਾਚੀ ਦਰਗਹ ਸਾਚੁ ਨਿਵਾਸਾ ਮਾਨੈ ਹੁਕਮੁ ਰਜਾਈ ਹੇ ॥੪॥
साची दरगह साचु निवासा मानै हुकमु रजाई हे ॥४॥

सः एव भगवतः सत्याङ्गणे सत्यं आसनं प्राप्नोति, यः सेनापतिस्य आज्ञां समर्पयति । ||४||

ਸਤਜੁਗਿ ਸਾਚੁ ਕਹੈ ਸਭੁ ਕੋਈ ॥
सतजुगि साचु कहै सभु कोई ॥

सत्यस्य सुवर्णयुगे सर्वे सत्यं वदन्ति स्म ।

ਸਚਿ ਵਰਤੈ ਸਾਚਾ ਸੋਈ ॥
सचि वरतै साचा सोई ॥

सत्यं व्याप्तम् आसीत् - भगवान् सत्यम् आसीत्।

ਮਨਿ ਮੁਖਿ ਸਾਚੁ ਭਰਮ ਭਉ ਭੰਜਨੁ ਗੁਰਮੁਖਿ ਸਾਚੁ ਸਖਾਈ ਹੇ ॥੫॥
मनि मुखि साचु भरम भउ भंजनु गुरमुखि साचु सखाई हे ॥५॥

सत्यं मनसि मुखे च मर्त्याः संशयभयमुक्ताः। सत्यं गुरमुखानां मित्रम् आसीत्। ||५||

ਤ੍ਰੇਤੈ ਧਰਮ ਕਲਾ ਇਕ ਚੂਕੀ ॥
त्रेतै धरम कला इक चूकी ॥

त्रैतायोगस्य रजतयुगे धर्मस्य एकः शक्तिः नष्टा अभवत् ।

ਤੀਨਿ ਚਰਣ ਇਕ ਦੁਬਿਧਾ ਸੂਕੀ ॥
तीनि चरण इक दुबिधा सूकी ॥

त्रयः पादाः अवशिष्टाः; द्वन्द्वद्वारा एकः छिन्नः अभवत् ।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੁ ਸਾਚੁ ਵਖਾਣੈ ਮਨਮੁਖਿ ਪਚੈ ਅਵਾਈ ਹੇ ॥੬॥
गुरमुखि होवै सु साचु वखाणै मनमुखि पचै अवाई हे ॥६॥

ये गुरमुखाः आसन् ते सत्यं वदन्ति स्म, स्वेच्छा मनुष्यमुखाः तु व्यर्थं व्यर्थं कुर्वन्ति स्म। ||६||

ਮਨਮੁਖਿ ਕਦੇ ਨ ਦਰਗਹ ਸੀਝੈ ॥
मनमुखि कदे न दरगह सीझै ॥

भगवतः न्यायालये कदापि मनमुखः सफलः न भवति।

ਬਿਨੁ ਸਬਦੈ ਕਿਉ ਅੰਤਰੁ ਰੀਝੈ ॥
बिनु सबदै किउ अंतरु रीझै ॥

शाबादवचनं विना कथं अन्तः प्रसन्नः भवेत्।

ਬਾਧੇ ਆਵਹਿ ਬਾਧੇ ਜਾਵਹਿ ਸੋਝੀ ਬੂਝ ਨ ਕਾਈ ਹੇ ॥੭॥
बाधे आवहि बाधे जावहि सोझी बूझ न काई हे ॥७॥

बन्धने आगच्छन्ति, बन्धने च गच्छन्ति; न किमपि अवगच्छन्ति अवगच्छन्ति च। ||७||

ਦਇਆ ਦੁਆਪੁਰਿ ਅਧੀ ਹੋਈ ॥
दइआ दुआपुरि अधी होई ॥

द्वापुरयुगस्य पीतलयुगे करुणा अर्धभागे छिन्ना आसीत् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430