श्री गुरु ग्रन्थ साहिबः

पुटः - 1179


ਜਨ ਕੇ ਸਾਸ ਸਾਸ ਹੈ ਜੇਤੇ ਹਰਿ ਬਿਰਹਿ ਪ੍ਰਭੂ ਹਰਿ ਬੀਧੇ ॥
जन के सास सास है जेते हरि बिरहि प्रभू हरि बीधे ॥

भगवतः विनयशीलस्य सेवकस्य प्रत्येकं निःश्वासः भगवतः परमेश्वरस्य प्रेम्णा विद्धः भवति।

ਜਿਉ ਜਲ ਕਮਲ ਪ੍ਰੀਤਿ ਅਤਿ ਭਾਰੀ ਬਿਨੁ ਜਲ ਦੇਖੇ ਸੁਕਲੀਧੇ ॥੨॥
जिउ जल कमल प्रीति अति भारी बिनु जल देखे सुकलीधे ॥२॥

यथा पद्मः सर्वथा जलप्रेमयुक्तः जलं न दृष्ट्वा शुष्कं भवति तथा अहं भगवतः प्रेम्णः अस्मि । ||२||

ਜਨ ਜਪਿਓ ਨਾਮੁ ਨਿਰੰਜਨੁ ਨਰਹਰਿ ਉਪਦੇਸਿ ਗੁਰੂ ਹਰਿ ਪ੍ਰੀਧੇ ॥
जन जपिओ नामु निरंजनु नरहरि उपदेसि गुरू हरि प्रीधे ॥

भगवतः विनयशीलः सेवकः अमलं नाम भगवतः नाम जपति; गुरुशिक्षाद्वारा भगवान् स्वं प्रकाशयति।

ਜਨਮ ਜਨਮ ਕੀ ਹਉਮੈ ਮਲੁ ਨਿਕਸੀ ਹਰਿ ਅੰਮ੍ਰਿਤਿ ਹਰਿ ਜਲਿ ਨੀਧੇ ॥੩॥
जनम जनम की हउमै मलु निकसी हरि अंम्रिति हरि जलि नीधे ॥३॥

अहङ्कारस्य मलिनता या मां असंख्यजीवनं यावत् कलङ्कयति स्म, सा प्रक्षालिता, भगवतः समुद्रस्य अम्ब्रोसियलजलेन। ||३||

ਹਮਰੇ ਕਰਮ ਨ ਬਿਚਰਹੁ ਠਾਕੁਰ ਤੁਮੑ ਪੈਜ ਰਖਹੁ ਅਪਨੀਧੇ ॥
हमरे करम न बिचरहु ठाकुर तुम पैज रखहु अपनीधे ॥

कृपया मम कर्म मा गृहाण भगवन् गुरो; कृपया तव दासस्य मानं रक्षतु।

ਹਰਿ ਭਾਵੈ ਸੁਣਿ ਬਿਨਉ ਬੇਨਤੀ ਜਨ ਨਾਨਕ ਸਰਣਿ ਪਵੀਧੇ ॥੪॥੩॥੫॥
हरि भावै सुणि बिनउ बेनती जन नानक सरणि पवीधे ॥४॥३॥५॥

हे भगवन् यदि प्रीतिं करोति तर्हि मम प्रार्थनां शृणु; सेवकः नानकः तव अभयारण्यम् अन्वेषयति। ||४||३||५||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੪ ॥
बसंतु हिंडोल महला ४ ॥

बसन्त हिन्दोल, चतुर्थ मेहल: १.

ਮਨੁ ਖਿਨੁ ਖਿਨੁ ਭਰਮਿ ਭਰਮਿ ਬਹੁ ਧਾਵੈ ਤਿਲੁ ਘਰਿ ਨਹੀ ਵਾਸਾ ਪਾਈਐ ॥
मनु खिनु खिनु भरमि भरमि बहु धावै तिलु घरि नही वासा पाईऐ ॥

प्रत्येकं क्षणं मम मनः भ्रमति, भ्रमति च, सर्वत्र धावति च। स्वगृहे न तिष्ठति क्षणमपि ।

ਗੁਰਿ ਅੰਕਸੁ ਸਬਦੁ ਦਾਰੂ ਸਿਰਿ ਧਾਰਿਓ ਘਰਿ ਮੰਦਰਿ ਆਣਿ ਵਸਾਈਐ ॥੧॥
गुरि अंकसु सबदु दारू सिरि धारिओ घरि मंदरि आणि वसाईऐ ॥१॥

परन्तु यदा शबादस्य ईश्वरस्य वचनस्य लङ्घनं तस्य शिरसि स्थापितं भवति तदा सः स्वगृहे निवासं कर्तुं पुनः आगच्छति। ||१||

ਗੋਬਿੰਦ ਜੀਉ ਸਤਸੰਗਤਿ ਮੇਲਿ ਹਰਿ ਧਿਆਈਐ ॥
गोबिंद जीउ सतसंगति मेलि हरि धिआईऐ ॥

सत्संगतस्य सत्यसङ्घस्य सङ्गमे मां नय विश्वेश्वर, येन अहं त्वां ध्यायामि भगवन् ।

ਹਉਮੈ ਰੋਗੁ ਗਇਆ ਸੁਖੁ ਪਾਇਆ ਹਰਿ ਸਹਜਿ ਸਮਾਧਿ ਲਗਾਈਐ ॥੧॥ ਰਹਾਉ ॥
हउमै रोगु गइआ सुखु पाइआ हरि सहजि समाधि लगाईऐ ॥१॥ रहाउ ॥

अहंकाररोगेण चिकित्सितः अस्मि, अहं च शान्तिं प्राप्नोमि; अहं सहजतया समाधिदशायां प्रविष्टः अस्मि। ||१||विराम||

ਘਰਿ ਰਤਨ ਲਾਲ ਬਹੁ ਮਾਣਕ ਲਾਦੇ ਮਨੁ ਭ੍ਰਮਿਆ ਲਹਿ ਨ ਸਕਾਈਐ ॥
घरि रतन लाल बहु माणक लादे मनु भ्रमिआ लहि न सकाईऐ ॥

अयं गृहं असंख्यरत्नमणिमाणिक्यमरकतभारितम् अस्ति, परन्तु भ्रमणशीलमनः तान् न लभते ।

ਜਿਉ ਓਡਾ ਕੂਪੁ ਗੁਹਜ ਖਿਨ ਕਾਢੈ ਤਿਉ ਸਤਿਗੁਰਿ ਵਸਤੁ ਲਹਾਈਐ ॥੨॥
जिउ ओडा कूपु गुहज खिन काढै तिउ सतिगुरि वसतु लहाईऐ ॥२॥

यथा जल-विवेकी गुप्तं जलं विन्दति, ततः कूपः क्षणेन खनितः भवति, तथैव वयं सच्चिदानन्दगुरुद्वारा नामविषयं प्राप्नुमः। ||२||

ਜਿਨ ਐਸਾ ਸਤਿਗੁਰੁ ਸਾਧੁ ਨ ਪਾਇਆ ਤੇ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਨਰ ਜੀਵਾਈਐ ॥
जिन ऐसा सतिगुरु साधु न पाइआ ते ध्रिगु ध्रिगु नर जीवाईऐ ॥

ये तादृशं पवित्रं सत्यं गुरुं न प्राप्नुवन्ति - शापिताः, शापिताः तेषां जनानां जीवनम्।

ਜਨਮੁ ਪਦਾਰਥੁ ਪੁੰਨਿ ਫਲੁ ਪਾਇਆ ਕਉਡੀ ਬਦਲੈ ਜਾਈਐ ॥੩॥
जनमु पदारथु पुंनि फलु पाइआ कउडी बदलै जाईऐ ॥३॥

अस्य मानवजीवनस्य निधिः यदा गुणैः फलं प्राप्नोति तदा लभ्यते, किन्तु केवलं शंखस्य विनिमयरूपेण नष्टः भवति । ||३||

ਮਧੁਸੂਦਨ ਹਰਿ ਧਾਰਿ ਪ੍ਰਭ ਕਿਰਪਾ ਕਰਿ ਕਿਰਪਾ ਗੁਰੂ ਮਿਲਾਈਐ ॥
मधुसूदन हरि धारि प्रभ किरपा करि किरपा गुरू मिलाईऐ ॥

हे भगवन् मयि कृपां कुरु; दयालुः भव, गुरुसमागमाय मां नयतु।

ਜਨ ਨਾਨਕ ਨਿਰਬਾਣ ਪਦੁ ਪਾਇਆ ਮਿਲਿ ਸਾਧੂ ਹਰਿ ਗੁਣ ਗਾਈਐ ॥੪॥੪॥੬॥
जन नानक निरबाण पदु पाइआ मिलि साधू हरि गुण गाईऐ ॥४॥४॥६॥

सेवकः नानकः निर्वाणावस्थां प्राप्तवान्; पवित्रजनेन सह मिलित्वा भगवतः गौरवपूर्णस्तुतिं गायति। ||४||४||६||

ਬਸੰਤੁ ਹਿੰਡੋਲ ਮਹਲਾ ੪ ॥
बसंतु हिंडोल महला ४ ॥

बसन्त हिन्दोल, चतुर्थ मेहल: १.

ਆਵਣ ਜਾਣੁ ਭਇਆ ਦੁਖੁ ਬਿਖਿਆ ਦੇਹ ਮਨਮੁਖ ਸੁੰਞੀ ਸੁੰਞੁ ॥
आवण जाणु भइआ दुखु बिखिआ देह मनमुख सुंञी सुंञु ॥

आगच्छन् गच्छन् सः दुष्टतायाः भ्रष्टाचारस्य च पीडां भुङ्क्ते; स्वैच्छिकमनमुखस्य शरीरं निर्जनं शून्यं च।

ਰਾਮ ਨਾਮੁ ਖਿਨੁ ਪਲੁ ਨਹੀ ਚੇਤਿਆ ਜਮਿ ਪਕਰੇ ਕਾਲਿ ਸਲੁੰਞੁ ॥੧॥
राम नामु खिनु पलु नही चेतिआ जमि पकरे कालि सलुंञु ॥१॥

क्षणमपि भगवन्नामं न वसति, अतः मृत्युदूतः केशान् गृह्णाति। ||१||

ਗੋਬਿੰਦ ਜੀਉ ਬਿਖੁ ਹਉਮੈ ਮਮਤਾ ਮੁੰਞੁ ॥
गोबिंद जीउ बिखु हउमै ममता मुंञु ॥

अहङ्कारसङ्गविषं विमुञ्चस्व जगन्नाथ प्रिये ।

ਸਤਸੰਗਤਿ ਗੁਰ ਕੀ ਹਰਿ ਪਿਆਰੀ ਮਿਲਿ ਸੰਗਤਿ ਹਰਿ ਰਸੁ ਭੁੰਞੁ ॥੧॥ ਰਹਾਉ ॥
सतसंगति गुर की हरि पिआरी मिलि संगति हरि रसु भुंञु ॥१॥ रहाउ ॥

सत्संगत, गुरुसत्यसङ्घः भगवतः एतावत् प्रियः अस्ति। अतः संगत में सम्मिलित होकर, भगवान् के उदात्ततत्त्व का स्वादना करें। ||१||विराम||

ਸਤਸੰਗਤਿ ਸਾਧ ਦਇਆ ਕਰਿ ਮੇਲਹੁ ਸਰਣਾਗਤਿ ਸਾਧੂ ਪੰਞੁ ॥
सतसंगति साध दइआ करि मेलहु सरणागति साधू पंञु ॥

कृपया मयि दयालुः भवतु, पवित्रस्य सत्यसङ्घस्य सत्संगतेन सह मां एकीकरोतु; अहं पवित्रस्य अभयारण्यम् अन्वेषयामि।

ਹਮ ਡੁਬਦੇ ਪਾਥਰ ਕਾਢਿ ਲੇਹੁ ਪ੍ਰਭ ਤੁਮੑ ਦੀਨ ਦਇਆਲ ਦੁਖ ਭੰਞੁ ॥੨॥
हम डुबदे पाथर काढि लेहु प्रभ तुम दीन दइआल दुख भंञु ॥२॥

अहं गुरुशिला, अधः मग्नः - कृपया मां उत्थाप्य बहिः आकर्षयतु! हे देव, नम्रेषु दयालुः, त्वं शोकनाशक असि। ||२||

ਹਰਿ ਉਸਤਤਿ ਧਾਰਹੁ ਰਿਦ ਅੰਤਰਿ ਸੁਆਮੀ ਸਤਸੰਗਤਿ ਮਿਲਿ ਬੁਧਿ ਲੰਞੁ ॥
हरि उसतति धारहु रिद अंतरि सुआमी सतसंगति मिलि बुधि लंञु ॥

अहं मम भगवतः गुरुस्य च स्तुतिं हृदये निक्षिपामि; सत्संगतिं सम्मिलितं कृत्वा मे बुद्धिः प्रबुद्धा भवति।

ਹਰਿ ਨਾਮੈ ਹਮ ਪ੍ਰੀਤਿ ਲਗਾਨੀ ਹਮ ਹਰਿ ਵਿਟਹੁ ਘੁਮਿ ਵੰਞੁ ॥੩॥
हरि नामै हम प्रीति लगानी हम हरि विटहु घुमि वंञु ॥३॥

अहं भगवतः नाम प्रेम्णा पतितः; अहं भगवतः यज्ञः अस्मि। ||३||

ਜਨ ਕੇ ਪੂਰਿ ਮਨੋਰਥ ਹਰਿ ਪ੍ਰਭ ਹਰਿ ਨਾਮੁ ਦੇਵਹੁ ਹਰਿ ਲੰਞੁ ॥
जन के पूरि मनोरथ हरि प्रभ हरि नामु देवहु हरि लंञु ॥

हे भगवन्, भगवन्, तव विनयशीलस्य सेवकस्य कामान् पूर्णं कुरु; प्रसीदं मां त्वनाम्ना भगवन् ।

ਜਨ ਨਾਨਕ ਮਨਿ ਤਨਿ ਅਨਦੁ ਭਇਆ ਹੈ ਗੁਰਿ ਮੰਤ੍ਰੁ ਦੀਓ ਹਰਿ ਭੰਞੁ ॥੪॥੫॥੭॥੧੨॥੧੮॥੭॥੩੭॥
जन नानक मनि तनि अनदु भइआ है गुरि मंत्रु दीओ हरि भंञु ॥४॥५॥७॥१२॥१८॥७॥३७॥

सेवकस्य नानकस्य मनः शरीरं च आनन्देन पूरितम् अस्ति; गुरुना तस्मै भगवतः नाममन्त्रेण आशीर्वादः दत्तः। ||४||५||७||१२||१८||७||३७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430