भगवतः विनयशीलस्य सेवकस्य प्रत्येकं निःश्वासः भगवतः परमेश्वरस्य प्रेम्णा विद्धः भवति।
यथा पद्मः सर्वथा जलप्रेमयुक्तः जलं न दृष्ट्वा शुष्कं भवति तथा अहं भगवतः प्रेम्णः अस्मि । ||२||
भगवतः विनयशीलः सेवकः अमलं नाम भगवतः नाम जपति; गुरुशिक्षाद्वारा भगवान् स्वं प्रकाशयति।
अहङ्कारस्य मलिनता या मां असंख्यजीवनं यावत् कलङ्कयति स्म, सा प्रक्षालिता, भगवतः समुद्रस्य अम्ब्रोसियलजलेन। ||३||
कृपया मम कर्म मा गृहाण भगवन् गुरो; कृपया तव दासस्य मानं रक्षतु।
हे भगवन् यदि प्रीतिं करोति तर्हि मम प्रार्थनां शृणु; सेवकः नानकः तव अभयारण्यम् अन्वेषयति। ||४||३||५||
बसन्त हिन्दोल, चतुर्थ मेहल: १.
प्रत्येकं क्षणं मम मनः भ्रमति, भ्रमति च, सर्वत्र धावति च। स्वगृहे न तिष्ठति क्षणमपि ।
परन्तु यदा शबादस्य ईश्वरस्य वचनस्य लङ्घनं तस्य शिरसि स्थापितं भवति तदा सः स्वगृहे निवासं कर्तुं पुनः आगच्छति। ||१||
सत्संगतस्य सत्यसङ्घस्य सङ्गमे मां नय विश्वेश्वर, येन अहं त्वां ध्यायामि भगवन् ।
अहंकाररोगेण चिकित्सितः अस्मि, अहं च शान्तिं प्राप्नोमि; अहं सहजतया समाधिदशायां प्रविष्टः अस्मि। ||१||विराम||
अयं गृहं असंख्यरत्नमणिमाणिक्यमरकतभारितम् अस्ति, परन्तु भ्रमणशीलमनः तान् न लभते ।
यथा जल-विवेकी गुप्तं जलं विन्दति, ततः कूपः क्षणेन खनितः भवति, तथैव वयं सच्चिदानन्दगुरुद्वारा नामविषयं प्राप्नुमः। ||२||
ये तादृशं पवित्रं सत्यं गुरुं न प्राप्नुवन्ति - शापिताः, शापिताः तेषां जनानां जीवनम्।
अस्य मानवजीवनस्य निधिः यदा गुणैः फलं प्राप्नोति तदा लभ्यते, किन्तु केवलं शंखस्य विनिमयरूपेण नष्टः भवति । ||३||
हे भगवन् मयि कृपां कुरु; दयालुः भव, गुरुसमागमाय मां नयतु।
सेवकः नानकः निर्वाणावस्थां प्राप्तवान्; पवित्रजनेन सह मिलित्वा भगवतः गौरवपूर्णस्तुतिं गायति। ||४||४||६||
बसन्त हिन्दोल, चतुर्थ मेहल: १.
आगच्छन् गच्छन् सः दुष्टतायाः भ्रष्टाचारस्य च पीडां भुङ्क्ते; स्वैच्छिकमनमुखस्य शरीरं निर्जनं शून्यं च।
क्षणमपि भगवन्नामं न वसति, अतः मृत्युदूतः केशान् गृह्णाति। ||१||
अहङ्कारसङ्गविषं विमुञ्चस्व जगन्नाथ प्रिये ।
सत्संगत, गुरुसत्यसङ्घः भगवतः एतावत् प्रियः अस्ति। अतः संगत में सम्मिलित होकर, भगवान् के उदात्ततत्त्व का स्वादना करें। ||१||विराम||
कृपया मयि दयालुः भवतु, पवित्रस्य सत्यसङ्घस्य सत्संगतेन सह मां एकीकरोतु; अहं पवित्रस्य अभयारण्यम् अन्वेषयामि।
अहं गुरुशिला, अधः मग्नः - कृपया मां उत्थाप्य बहिः आकर्षयतु! हे देव, नम्रेषु दयालुः, त्वं शोकनाशक असि। ||२||
अहं मम भगवतः गुरुस्य च स्तुतिं हृदये निक्षिपामि; सत्संगतिं सम्मिलितं कृत्वा मे बुद्धिः प्रबुद्धा भवति।
अहं भगवतः नाम प्रेम्णा पतितः; अहं भगवतः यज्ञः अस्मि। ||३||
हे भगवन्, भगवन्, तव विनयशीलस्य सेवकस्य कामान् पूर्णं कुरु; प्रसीदं मां त्वनाम्ना भगवन् ।
सेवकस्य नानकस्य मनः शरीरं च आनन्देन पूरितम् अस्ति; गुरुना तस्मै भगवतः नाममन्त्रेण आशीर्वादः दत्तः। ||४||५||७||१२||१८||७||३७||