श्री गुरु ग्रन्थ साहिबः

पुटः - 529


ਦੇਵਗੰਧਾਰੀ ॥
देवगंधारी ॥

दयव-गन्धारी : १.

ਮਾਈ ਸੁਨਤ ਸੋਚ ਭੈ ਡਰਤ ॥
माई सुनत सोच भै डरत ॥

मृत्योः शृणुयाहं मातश्चिन्तयामि भयपूर्णः ।

ਮੇਰ ਤੇਰ ਤਜਉ ਅਭਿਮਾਨਾ ਸਰਨਿ ਸੁਆਮੀ ਕੀ ਪਰਤ ॥੧॥ ਰਹਾਉ ॥
मेर तेर तजउ अभिमाना सरनि सुआमी की परत ॥१॥ रहाउ ॥

'मम तव च' अहंकारं च परित्यज्य भगवतः गुरुस्य च अभयारण्यम् अन्विषम्। ||१||विराम||

ਜੋ ਜੋ ਕਹੈ ਸੋਈ ਭਲ ਮਾਨਉ ਨਾਹਿ ਨ ਕਾ ਬੋਲ ਕਰਤ ॥
जो जो कहै सोई भल मानउ नाहि न का बोल करत ॥

यत्किमपि वदति, अहं तत् सद् इति स्वीकुर्वन् अस्मि। तस्य वचनं न "न" इति वदामि।

ਨਿਮਖ ਨ ਬਿਸਰਉ ਹੀਏ ਮੋਰੇ ਤੇ ਬਿਸਰਤ ਜਾਈ ਹਉ ਮਰਤ ॥੧॥
निमख न बिसरउ हीए मोरे ते बिसरत जाई हउ मरत ॥१॥

तं मा विस्मरामि क्षणमपि; तं विस्मृत्य अहं म्रियते। ||१||

ਸੁਖਦਾਈ ਪੂਰਨ ਪ੍ਰਭੁ ਕਰਤਾ ਮੇਰੀ ਬਹੁਤੁ ਇਆਨਪ ਜਰਤ ॥
सुखदाई पूरन प्रभु करता मेरी बहुतु इआनप जरत ॥

शान्तिदाता देवः सिद्धः प्रजापतिः मम महतीं अज्ञानं सहते।

ਨਿਰਗੁਨਿ ਕਰੂਪਿ ਕੁਲਹੀਣ ਨਾਨਕ ਹਉ ਅਨਦ ਰੂਪ ਸੁਆਮੀ ਭਰਤ ॥੨॥੩॥
निरगुनि करूपि कुलहीण नानक हउ अनद रूप सुआमी भरत ॥२॥३॥

अहं निरर्थकः कुरूपः नीचजन्मः नानक मम पतिः प्रभुः आनन्दमूर्तिः अस्ति। ||२||३||

ਦੇਵਗੰਧਾਰੀ ॥
देवगंधारी ॥

दयव-गन्धारी : १.

ਮਨ ਹਰਿ ਕੀਰਤਿ ਕਰਿ ਸਦਹੂੰ ॥
मन हरि कीरति करि सदहूं ॥

भगवतः स्तुतिकीर्तनं जप सदा मनसि।

ਗਾਵਤ ਸੁਨਤ ਜਪਤ ਉਧਾਰੈ ਬਰਨ ਅਬਰਨਾ ਸਭਹੂੰ ॥੧॥ ਰਹਾਉ ॥
गावत सुनत जपत उधारै बरन अबरना सभहूं ॥१॥ रहाउ ॥

तस्य गायनश्रवणध्यानैः सर्वे उच्चैः नीचपदवीभिः वा त्राता भवन्ति। ||१||विराम||

ਜਹ ਤੇ ਉਪਜਿਓ ਤਹੀ ਸਮਾਇਓ ਇਹ ਬਿਧਿ ਜਾਨੀ ਤਬਹੂੰ ॥
जह ते उपजिओ तही समाइओ इह बिधि जानी तबहूं ॥

यस्मात् सः उत्पन्नः तस्मिन् लीनः भवति, यदा सः मार्गं अवगच्छति।

ਜਹਾ ਜਹਾ ਇਹ ਦੇਹੀ ਧਾਰੀ ਰਹਨੁ ਨ ਪਾਇਓ ਕਬਹੂੰ ॥੧॥
जहा जहा इह देही धारी रहनु न पाइओ कबहूं ॥१॥

यत्र यत्र एतत् शरीरं निर्मितं तत्र तत्र न स्थातुं शक्यते स्म । ||१||

ਸੁਖੁ ਆਇਓ ਭੈ ਭਰਮ ਬਿਨਾਸੇ ਕ੍ਰਿਪਾਲ ਹੂਏ ਪ੍ਰਭ ਜਬਹੂ ॥
सुखु आइओ भै भरम बिनासे क्रिपाल हूए प्रभ जबहू ॥

शान्तिः आगच्छति, भयं संशयं च निवर्तते, यदा ईश्वरः दयालुः भवति।

ਕਹੁ ਨਾਨਕ ਮੇਰੇ ਪੂਰੇ ਮਨੋਰਥ ਸਾਧਸੰਗਿ ਤਜਿ ਲਬਹੂੰ ॥੨॥੪॥
कहु नानक मेरे पूरे मनोरथ साधसंगि तजि लबहूं ॥२॥४॥

नानकः वदति, पवित्रसङ्घस्य साधसंगते मम लोभं त्यक्त्वा मम आशाः पूर्णाः अभवन्। ||२||४||

ਦੇਵਗੰਧਾਰੀ ॥
देवगंधारी ॥

दयव-गन्धारी : १.

ਮਨ ਜਿਉ ਅਪੁਨੇ ਪ੍ਰਭ ਭਾਵਉ ॥
मन जिउ अपुने प्रभ भावउ ॥

हे मम मनः यथा ईश्वरं रोचते तथा कुरु।

ਨੀਚਹੁ ਨੀਚੁ ਨੀਚੁ ਅਤਿ ਨਾਨੑਾ ਹੋਇ ਗਰੀਬੁ ਬੁਲਾਵਉ ॥੧॥ ਰਹਾਉ ॥
नीचहु नीचु नीचु अति नाना होइ गरीबु बुलावउ ॥१॥ रहाउ ॥

नीचस्य अधमः भूत्वा क्षुद्रस्य अत्यन्तं विनयेन वदतु। ||१||विराम||

ਅਨਿਕ ਅਡੰਬਰ ਮਾਇਆ ਕੇ ਬਿਰਥੇ ਤਾ ਸਿਉ ਪ੍ਰੀਤਿ ਘਟਾਵਉ ॥
अनिक अडंबर माइआ के बिरथे ता सिउ प्रीति घटावउ ॥

मायायाः अनेकाः आडम्बरपूर्णाः प्रदर्शनाः निष्प्रयोजनाः सन्ति; एतेभ्यः अहं मम प्रेम्णः निरोधं करोमि।

ਜਿਉ ਅਪੁਨੋ ਸੁਆਮੀ ਸੁਖੁ ਮਾਨੈ ਤਾ ਮਹਿ ਸੋਭਾ ਪਾਵਉ ॥੧॥
जिउ अपुनो सुआमी सुखु मानै ता महि सोभा पावउ ॥१॥

यथा किमपि मम भगवन्तं गुरुं च प्रीयते, तस्मिन् अहं मम महिमां प्राप्नोमि। ||१||

ਦਾਸਨ ਦਾਸ ਰੇਣੁ ਦਾਸਨ ਕੀ ਜਨ ਕੀ ਟਹਲ ਕਮਾਵਉ ॥
दासन दास रेणु दासन की जन की टहल कमावउ ॥

अहं तस्य दासानाम् दासः अस्मि; दासपादरजः भूत्वा तस्य विनयभृत्यान् सेवयामि।

ਸਰਬ ਸੂਖ ਬਡਿਆਈ ਨਾਨਕ ਜੀਵਉ ਮੁਖਹੁ ਬੁਲਾਵਉ ॥੨॥੫॥
सरब सूख बडिआई नानक जीवउ मुखहु बुलावउ ॥२॥५॥

सर्वशान्तिमाहात्म्यं प्राप्नोमि नानक मुखेन तस्य नाम जपे जीवति। ||२||५||

ਦੇਵਗੰਧਾਰੀ ॥
देवगंधारी ॥

दयव-गन्धारी : १.

ਪ੍ਰਭ ਜੀ ਤਉ ਪ੍ਰਸਾਦਿ ਭ੍ਰਮੁ ਡਾਰਿਓ ॥
प्रभ जी तउ प्रसादि भ्रमु डारिओ ॥

प्रिये देव त्वत्प्रसादेन मे संशयः निवृत्ताः ।

ਤੁਮਰੀ ਕ੍ਰਿਪਾ ਤੇ ਸਭੁ ਕੋ ਅਪਨਾ ਮਨ ਮਹਿ ਇਹੈ ਬੀਚਾਰਿਓ ॥੧॥ ਰਹਾਉ ॥
तुमरी क्रिपा ते सभु को अपना मन महि इहै बीचारिओ ॥१॥ रहाउ ॥

तव दयया सर्वे मम; एतत् मनसि चिन्तयामि। ||१||विराम||

ਕੋਟਿ ਪਰਾਧ ਮਿਟੇ ਤੇਰੀ ਸੇਵਾ ਦਰਸਨਿ ਦੂਖੁ ਉਤਾਰਿਓ ॥
कोटि पराध मिटे तेरी सेवा दरसनि दूखु उतारिओ ॥

कोटिशो पापानि मेट्यन्ते, त्वां सेवया; तव दर्शनस्य धन्यदृष्टिः दुःखं दूरीकरोति।

ਨਾਮੁ ਜਪਤ ਮਹਾ ਸੁਖੁ ਪਾਇਓ ਚਿੰਤਾ ਰੋਗੁ ਬਿਦਾਰਿਓ ॥੧॥
नामु जपत महा सुखु पाइओ चिंता रोगु बिदारिओ ॥१॥

नाम जपन् परां शान्तिं लब्धा मम चिन्ता रोगाश्च बहिष्कृताः । ||१||

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਝੂਠੁ ਨਿੰਦਾ ਸਾਧੂ ਸੰਗਿ ਬਿਸਾਰਿਓ ॥
कामु क्रोधु लोभु झूठु निंदा साधू संगि बिसारिओ ॥

यौनकामना, क्रोधः, लोभः, मिथ्यावादः, निन्दां च विस्मृताः सन्ति, पवित्रसङ्गे साधसंगते।

ਮਾਇਆ ਬੰਧ ਕਾਟੇ ਕਿਰਪਾ ਨਿਧਿ ਨਾਨਕ ਆਪਿ ਉਧਾਰਿਓ ॥੨॥੬॥
माइआ बंध काटे किरपा निधि नानक आपि उधारिओ ॥२॥६॥

दयायाः समुद्रेण मायाबन्धनानि छिन्नानि; हे नानक, तेन मां तारितवान्। ||२||६||

ਦੇਵਗੰਧਾਰੀ ॥
देवगंधारी ॥

दयव-गन्धारी : १.

ਮਨ ਸਗਲ ਸਿਆਨਪ ਰਹੀ ॥
मन सगल सिआनप रही ॥

मम मनसः सर्वा चतुरता गता।

ਕਰਨ ਕਰਾਵਨਹਾਰ ਸੁਆਮੀ ਨਾਨਕ ਓਟ ਗਹੀ ॥੧॥ ਰਹਾਉ ॥
करन करावनहार सुआमी नानक ओट गही ॥१॥ रहाउ ॥

प्रभुः स्वामी च कर्ता, कारणानां कारणम्; नानकः स्वस्य समर्थनं दृढतया धारयति। ||१||विराम||

ਆਪੁ ਮੇਟਿ ਪਏ ਸਰਣਾਈ ਇਹ ਮਤਿ ਸਾਧੂ ਕਹੀ ॥
आपु मेटि पए सरणाई इह मति साधू कही ॥

आत्मनः अभिमानं मेटयन् अहं तस्य अभयारण्यं प्रविष्टवान्; एतानि पवित्रगुरुना प्रोक्ताः उपदेशाः सन्ति।

ਪ੍ਰਭ ਕੀ ਆਗਿਆ ਮਾਨਿ ਸੁਖੁ ਪਾਇਆ ਭਰਮੁ ਅਧੇਰਾ ਲਹੀ ॥੧॥
प्रभ की आगिआ मानि सुखु पाइआ भरमु अधेरा लही ॥१॥

ईश्वरस्य इच्छां समर्प्य अहं शान्तिं प्राप्नोमि, संशयस्य अन्धकारः च निवर्तते। ||१||

ਜਾਨ ਪ੍ਰਬੀਨ ਸੁਆਮੀ ਪ੍ਰਭ ਮੇਰੇ ਸਰਣਿ ਤੁਮਾਰੀ ਅਹੀ ॥
जान प्रबीन सुआमी प्रभ मेरे सरणि तुमारी अही ॥

अहं जानामि यत् त्वं सर्वज्ञः असि, हे देव, मम प्रभुः, गुरुः च; अहं भवतः अभयारण्यम् अन्वेषयामि।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰੇ ਕੁਦਰਤਿ ਕੀਮ ਨ ਪਹੀ ॥੨॥੭॥
खिन महि थापि उथापनहारे कुदरति कीम न पही ॥२॥७॥

क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च; भवतः सर्वशक्तिमान् सृजनशक्तेः मूल्यं अनुमानितुं न शक्यते। ||२||७||

ਦੇਵਗੰਧਾਰੀ ਮਹਲਾ ੫ ॥
देवगंधारी महला ५ ॥

दयव-गन्धारी, पंचम मेहलः १.

ਹਰਿ ਪ੍ਰਾਨ ਪ੍ਰਭੂ ਸੁਖਦਾਤੇ ॥
हरि प्रान प्रभू सुखदाते ॥

भगवान् ईश्वरः मम प्राणः प्राणः प्राणः; सः शान्तिप्रदः अस्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਕਾਹੂ ਜਾਤੇ ॥੧॥ ਰਹਾਉ ॥
गुरप्रसादि काहू जाते ॥१॥ रहाउ ॥

गुरुप्रसादेन कतिचन एव तं जानन्ति। ||१||विराम||

ਸੰਤ ਤੁਮਾਰੇ ਤੁਮਰੇ ਪ੍ਰੀਤਮ ਤਿਨ ਕਉ ਕਾਲ ਨ ਖਾਤੇ ॥
संत तुमारे तुमरे प्रीतम तिन कउ काल न खाते ॥

तव सन्ताः तव प्रियाः सन्ति; मृत्युः तान् न भक्षयति।

ਰੰਗਿ ਤੁਮਾਰੈ ਲਾਲ ਭਏ ਹੈ ਰਾਮ ਨਾਮ ਰਸਿ ਮਾਤੇ ॥੧॥
रंगि तुमारै लाल भए है राम नाम रसि माते ॥१॥

तव प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः, भगवतः नामस्य उदात्ततत्त्वेन मत्ताः च सन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430