दयव-गन्धारी : १.
मृत्योः शृणुयाहं मातश्चिन्तयामि भयपूर्णः ।
'मम तव च' अहंकारं च परित्यज्य भगवतः गुरुस्य च अभयारण्यम् अन्विषम्। ||१||विराम||
यत्किमपि वदति, अहं तत् सद् इति स्वीकुर्वन् अस्मि। तस्य वचनं न "न" इति वदामि।
तं मा विस्मरामि क्षणमपि; तं विस्मृत्य अहं म्रियते। ||१||
शान्तिदाता देवः सिद्धः प्रजापतिः मम महतीं अज्ञानं सहते।
अहं निरर्थकः कुरूपः नीचजन्मः नानक मम पतिः प्रभुः आनन्दमूर्तिः अस्ति। ||२||३||
दयव-गन्धारी : १.
भगवतः स्तुतिकीर्तनं जप सदा मनसि।
तस्य गायनश्रवणध्यानैः सर्वे उच्चैः नीचपदवीभिः वा त्राता भवन्ति। ||१||विराम||
यस्मात् सः उत्पन्नः तस्मिन् लीनः भवति, यदा सः मार्गं अवगच्छति।
यत्र यत्र एतत् शरीरं निर्मितं तत्र तत्र न स्थातुं शक्यते स्म । ||१||
शान्तिः आगच्छति, भयं संशयं च निवर्तते, यदा ईश्वरः दयालुः भवति।
नानकः वदति, पवित्रसङ्घस्य साधसंगते मम लोभं त्यक्त्वा मम आशाः पूर्णाः अभवन्। ||२||४||
दयव-गन्धारी : १.
हे मम मनः यथा ईश्वरं रोचते तथा कुरु।
नीचस्य अधमः भूत्वा क्षुद्रस्य अत्यन्तं विनयेन वदतु। ||१||विराम||
मायायाः अनेकाः आडम्बरपूर्णाः प्रदर्शनाः निष्प्रयोजनाः सन्ति; एतेभ्यः अहं मम प्रेम्णः निरोधं करोमि।
यथा किमपि मम भगवन्तं गुरुं च प्रीयते, तस्मिन् अहं मम महिमां प्राप्नोमि। ||१||
अहं तस्य दासानाम् दासः अस्मि; दासपादरजः भूत्वा तस्य विनयभृत्यान् सेवयामि।
सर्वशान्तिमाहात्म्यं प्राप्नोमि नानक मुखेन तस्य नाम जपे जीवति। ||२||५||
दयव-गन्धारी : १.
प्रिये देव त्वत्प्रसादेन मे संशयः निवृत्ताः ।
तव दयया सर्वे मम; एतत् मनसि चिन्तयामि। ||१||विराम||
कोटिशो पापानि मेट्यन्ते, त्वां सेवया; तव दर्शनस्य धन्यदृष्टिः दुःखं दूरीकरोति।
नाम जपन् परां शान्तिं लब्धा मम चिन्ता रोगाश्च बहिष्कृताः । ||१||
यौनकामना, क्रोधः, लोभः, मिथ्यावादः, निन्दां च विस्मृताः सन्ति, पवित्रसङ्गे साधसंगते।
दयायाः समुद्रेण मायाबन्धनानि छिन्नानि; हे नानक, तेन मां तारितवान्। ||२||६||
दयव-गन्धारी : १.
मम मनसः सर्वा चतुरता गता।
प्रभुः स्वामी च कर्ता, कारणानां कारणम्; नानकः स्वस्य समर्थनं दृढतया धारयति। ||१||विराम||
आत्मनः अभिमानं मेटयन् अहं तस्य अभयारण्यं प्रविष्टवान्; एतानि पवित्रगुरुना प्रोक्ताः उपदेशाः सन्ति।
ईश्वरस्य इच्छां समर्प्य अहं शान्तिं प्राप्नोमि, संशयस्य अन्धकारः च निवर्तते। ||१||
अहं जानामि यत् त्वं सर्वज्ञः असि, हे देव, मम प्रभुः, गुरुः च; अहं भवतः अभयारण्यम् अन्वेषयामि।
क्षणमात्रेण त्वं स्थापयसि विस्थापयसि च; भवतः सर्वशक्तिमान् सृजनशक्तेः मूल्यं अनुमानितुं न शक्यते। ||२||७||
दयव-गन्धारी, पंचम मेहलः १.
भगवान् ईश्वरः मम प्राणः प्राणः प्राणः; सः शान्तिप्रदः अस्ति।
गुरुप्रसादेन कतिचन एव तं जानन्ति। ||१||विराम||
तव सन्ताः तव प्रियाः सन्ति; मृत्युः तान् न भक्षयति।
तव प्रेमस्य गहने किरमिजीवर्णे रञ्जिताः, भगवतः नामस्य उदात्ततत्त्वेन मत्ताः च सन्ति। ||१||