श्री गुरु ग्रन्थ साहिबः

पुटः - 482


ਬਾਜੀਗਰੀ ਸੰਸਾਰੁ ਕਬੀਰਾ ਚੇਤਿ ਢਾਲਿ ਪਾਸਾ ॥੩॥੧॥੨੩॥
बाजीगरी संसारु कबीरा चेति ढालि पासा ॥३॥१॥२३॥

जगत् क्रीडा हे कबीर, अतः सचेतनतया पासान् क्षिपतु। ||३||१||२३||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਤਨੁ ਰੈਨੀ ਮਨੁ ਪੁਨ ਰਪਿ ਕਰਿ ਹਉ ਪਾਚਉ ਤਤ ਬਰਾਤੀ ॥
तनु रैनी मनु पुन रपि करि हउ पाचउ तत बराती ॥

मम शरीरं म्रियमाणं वटं करोमि, तदन्तर्गतं च मनः रञ्जयामि। पञ्च तत्त्वानि मम विवाहातिथिं करोमि।

ਰਾਮ ਰਾਇ ਸਿਉ ਭਾਵਰਿ ਲੈਹਉ ਆਤਮ ਤਿਹ ਰੰਗਿ ਰਾਤੀ ॥੧॥
राम राइ सिउ भावरि लैहउ आतम तिह रंगि राती ॥१॥

अहं भगवता सह मम विवाहव्रतानि गृह्णामि, मम राजा; मम आत्मा तस्य प्रेम्णा ओतप्रोतः अस्ति। ||१||

ਗਾਉ ਗਾਉ ਰੀ ਦੁਲਹਨੀ ਮੰਗਲਚਾਰਾ ॥
गाउ गाउ री दुलहनी मंगलचारा ॥

गावन्तु गायन्तु भगवतः वधूः विवाहगीतानि भगवतः |

ਮੇਰੇ ਗ੍ਰਿਹ ਆਏ ਰਾਜਾ ਰਾਮ ਭਤਾਰਾ ॥੧॥ ਰਹਾਉ ॥
मेरे ग्रिह आए राजा राम भतारा ॥१॥ रहाउ ॥

भगवान् मे राजा मम पतित्वेन मम गृहम् आगतः। ||१||विराम||

ਨਾਭਿ ਕਮਲ ਮਹਿ ਬੇਦੀ ਰਚਿ ਲੇ ਬ੍ਰਹਮ ਗਿਆਨ ਉਚਾਰਾ ॥
नाभि कमल महि बेदी रचि ले ब्रहम गिआन उचारा ॥

हृदयकमलान्तर्गतं मया मम वधूमण्डपं कृत्वा ईश्वरस्य प्रज्ञा उक्तवती।

ਰਾਮ ਰਾਇ ਸੋ ਦੂਲਹੁ ਪਾਇਓ ਅਸ ਬਡਭਾਗ ਹਮਾਰਾ ॥੨॥
राम राइ सो दूलहु पाइओ अस बडभाग हमारा ॥२॥

लब्धं भगवन् राजानं भर्तारं - एतादृशं मम सौभाग्यं महत्। ||२||

ਸੁਰਿ ਨਰ ਮੁਨਿ ਜਨ ਕਉਤਕ ਆਏ ਕੋਟਿ ਤੇਤੀਸ ਉਜਾਨਾਂ ॥
सुरि नर मुनि जन कउतक आए कोटि तेतीस उजानां ॥

कोणाः पवित्राः पुरुषाः मौनऋषयः ३,३०,०००,००० देवताः स्वर्गरथैः एतत् दृश्यं द्रष्टुं आगताः ।

ਕਹਿ ਕਬੀਰ ਮੋਹਿ ਬਿਆਹਿ ਚਲੇ ਹੈ ਪੁਰਖ ਏਕ ਭਗਵਾਨਾ ॥੩॥੨॥੨੪॥
कहि कबीर मोहि बिआहि चले है पुरख एक भगवाना ॥३॥२॥२४॥

कबीरः वदति, अहं विवाहे एकेन परमात्मना भगवता ईश्वरेण गृहीतः। ||३||२||२४||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਸਾਸੁ ਕੀ ਦੁਖੀ ਸਸੁਰ ਕੀ ਪਿਆਰੀ ਜੇਠ ਕੇ ਨਾਮਿ ਡਰਉ ਰੇ ॥
सासु की दुखी ससुर की पिआरी जेठ के नामि डरउ रे ॥

मम श्वश्रूया माया कष्टं श्वशुरेण भगवता प्रियं च । भर्तुः अग्रजस्य मृत्युनाम्नापि भयं करोमि।

ਸਖੀ ਸਹੇਲੀ ਨਨਦ ਗਹੇਲੀ ਦੇਵਰ ਕੈ ਬਿਰਹਿ ਜਰਉ ਰੇ ॥੧॥
सखी सहेली ननद गहेली देवर कै बिरहि जरउ रे ॥१॥

हे मम सखा सहचराः भर्तुः भगिनी दुर्बोधः मां गृहीतवान् अहं भर्तुः अनुजभ्रातुः दिव्यज्ञानविरहदुःखेन ज्वलन् अस्मि। ||१||

ਮੇਰੀ ਮਤਿ ਬਉਰੀ ਮੈ ਰਾਮੁ ਬਿਸਾਰਿਓ ਕਿਨ ਬਿਧਿ ਰਹਨਿ ਰਹਉ ਰੇ ॥
मेरी मति बउरी मै रामु बिसारिओ किन बिधि रहनि रहउ रे ॥

मम मनः उन्मत्तं जातम्, यतः अहं भगवन्तं विस्मृतवान्। अहं कथं सद्गुणं जीवनं यापयामि ?

ਸੇਜੈ ਰਮਤੁ ਨੈਨ ਨਹੀ ਪੇਖਉ ਇਹੁ ਦੁਖੁ ਕਾ ਸਉ ਕਹਉ ਰੇ ॥੧॥ ਰਹਾਉ ॥
सेजै रमतु नैन नही पेखउ इहु दुखु का सउ कहउ रे ॥१॥ रहाउ ॥

सः मम मनसः शयने तिष्ठति, अहं तु चक्षुषा तं न पश्यामि । कस्मै मम दुःखानि कथयिष्यामि? ||१||विराम||

ਬਾਪੁ ਸਾਵਕਾ ਕਰੈ ਲਰਾਈ ਮਾਇਆ ਸਦ ਮਤਵਾਰੀ ॥
बापु सावका करै लराई माइआ सद मतवारी ॥

मम सौतेयः पिता अहङ्कारः मया सह युध्यति, मम माता कामः सदा मत्तः भवति।

ਬਡੇ ਭਾਈ ਕੈ ਜਬ ਸੰਗਿ ਹੋਤੀ ਤਬ ਹਉ ਨਾਹ ਪਿਆਰੀ ॥੨॥
बडे भाई कै जब संगि होती तब हउ नाह पिआरी ॥२॥

यदा अहं मम अग्रजेन सह स्थितवान्, ध्यानं, तदा अहं भर्त्रा भगवता प्रियः अभवम्। ||२||

ਕਹਤ ਕਬੀਰ ਪੰਚ ਕੋ ਝਗਰਾ ਝਗਰਤ ਜਨਮੁ ਗਵਾਇਆ ॥
कहत कबीर पंच को झगरा झगरत जनमु गवाइआ ॥

कबीरः वदति, पञ्च रागाः मया सह विवादं कुर्वन्ति, एतेषु तर्केषु मम जीवनं अपव्ययः भवति।

ਝੂਠੀ ਮਾਇਆ ਸਭੁ ਜਗੁ ਬਾਧਿਆ ਮੈ ਰਾਮ ਰਮਤ ਸੁਖੁ ਪਾਇਆ ॥੩॥੩॥੨੫॥
झूठी माइआ सभु जगु बाधिआ मै राम रमत सुखु पाइआ ॥३॥३॥२५॥

मिथ्या माया बद्धं सर्वं जगत्, मया तु भगवतः नाम जपन् शान्तिः प्राप्ता। ||३||३||२५||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਹਮ ਘਰਿ ਸੂਤੁ ਤਨਹਿ ਨਿਤ ਤਾਨਾ ਕੰਠਿ ਜਨੇਊ ਤੁਮਾਰੇ ॥
हम घरि सूतु तनहि नित ताना कंठि जनेऊ तुमारे ॥

मम गृहे नित्यं सूत्रं बुनामि, त्वं तु कण्ठे सूत्रं ब्राह्मण।

ਤੁਮੑ ਤਉ ਬੇਦ ਪੜਹੁ ਗਾਇਤ੍ਰੀ ਗੋਬਿੰਦੁ ਰਿਦੈ ਹਮਾਰੇ ॥੧॥
तुम तउ बेद पड़हु गाइत्री गोबिंदु रिदै हमारे ॥१॥

त्वं पठसि वेदाः पुण्यस्तोत्राणि, मया तु जगदीश्वरं हृदये निहितम् । ||१||

ਮੇਰੀ ਜਿਹਬਾ ਬਿਸਨੁ ਨੈਨ ਨਾਰਾਇਨ ਹਿਰਦੈ ਬਸਹਿ ਗੋਬਿੰਦਾ ॥
मेरी जिहबा बिसनु नैन नाराइन हिरदै बसहि गोबिंदा ॥

जिह्वायां नेत्रे हृदये च विश्वेश्वरः प्रभुः तिष्ठति ।

ਜਮ ਦੁਆਰ ਜਬ ਪੂਛਸਿ ਬਵਰੇ ਤਬ ਕਿਆ ਕਹਸਿ ਮੁਕੰਦਾ ॥੧॥ ਰਹਾਉ ॥
जम दुआर जब पूछसि बवरे तब किआ कहसि मुकंदा ॥१॥ रहाउ ॥

मृत्योः द्वारे पृष्टे सति उन्मत्तं किं वदिष्यसि तदा। ||१||विराम||

ਹਮ ਗੋਰੂ ਤੁਮ ਗੁਆਰ ਗੁਸਾਈ ਜਨਮ ਜਨਮ ਰਖਵਾਰੇ ॥
हम गोरू तुम गुआर गुसाई जनम जनम रखवारे ॥

अहं गोः, त्वं च गोपालः, जगतः पालकः । त्वं मम त्राणकृपा असि, जीवनं जीवनं यावत्।

ਕਬਹੂੰ ਨ ਪਾਰਿ ਉਤਾਰਿ ਚਰਾਇਹੁ ਕੈਸੇ ਖਸਮ ਹਮਾਰੇ ॥੨॥
कबहूं न पारि उतारि चराइहु कैसे खसम हमारे ॥२॥

त्वया मां कदापि तत्र चरितुं न पारितम् - त्वं कीदृशः गोपालकः असि ? ||२||

ਤੂੰ ਬਾਮੑਨੁ ਮੈ ਕਾਸੀਕ ਜੁਲਹਾ ਬੂਝਹੁ ਮੋਰ ਗਿਆਨਾ ॥
तूं बामनु मै कासीक जुलहा बूझहु मोर गिआना ॥

त्वं ब्राह्मणः, अहं च बनारसस्य बुनकरः; किं त्वं मम प्रज्ञां अवगन्तुं शक्नोषि?

ਤੁਮੑ ਤਉ ਜਾਚੇ ਭੂਪਤਿ ਰਾਜੇ ਹਰਿ ਸਉ ਮੋਰ ਧਿਆਨਾ ॥੩॥੪॥੨੬॥
तुम तउ जाचे भूपति राजे हरि सउ मोर धिआना ॥३॥४॥२६॥

सम्राटान् नृपान् च याचसे, अहं भगवन्तं ध्यायामि । ||३||४||२६||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਜਗਿ ਜੀਵਨੁ ਐਸਾ ਸੁਪਨੇ ਜੈਸਾ ਜੀਵਨੁ ਸੁਪਨ ਸਮਾਨੰ ॥
जगि जीवनु ऐसा सुपने जैसा जीवनु सुपन समानं ॥

जगतः जीवनं केवलं स्वप्नमेव; जीवनं केवलं स्वप्नम् एव।

ਸਾਚੁ ਕਰਿ ਹਮ ਗਾਠਿ ਦੀਨੀ ਛੋਡਿ ਪਰਮ ਨਿਧਾਨੰ ॥੧॥
साचु करि हम गाठि दीनी छोडि परम निधानं ॥१॥

सत्यं मत्वा अहं तत् गृहीत्वा परं निधिं त्यक्तवान् । ||१||

ਬਾਬਾ ਮਾਇਆ ਮੋਹ ਹਿਤੁ ਕੀਨੑ ॥
बाबा माइआ मोह हितु कीन ॥

मया माया प्रति प्रेम स्नेहः संनिहितः पिता ।

ਜਿਨਿ ਗਿਆਨੁ ਰਤਨੁ ਹਿਰਿ ਲੀਨੑ ॥੧॥ ਰਹਾਉ ॥
जिनि गिआनु रतनु हिरि लीन ॥१॥ रहाउ ॥

येन मम आध्यात्मिकप्रज्ञामणिः अपहृतः। ||१||विराम||

ਨੈਨ ਦੇਖਿ ਪਤੰਗੁ ਉਰਝੈ ਪਸੁ ਨ ਦੇਖੈ ਆਗਿ ॥
नैन देखि पतंगु उरझै पसु न देखै आगि ॥

पतङ्गः नेत्रेण पश्यति, परन्तु अद्यापि सः उलझितः भवति; कीटः अग्निम् न पश्यति।

ਕਾਲ ਫਾਸ ਨ ਮੁਗਧੁ ਚੇਤੈ ਕਨਿਕ ਕਾਮਿਨਿ ਲਾਗਿ ॥੨॥
काल फास न मुगधु चेतै कनिक कामिनि लागि ॥२॥

सुवर्णस्त्रीसक्तः मूर्खः मृत्युपाशं न चिन्तयति। ||२||

ਕਰਿ ਬਿਚਾਰੁ ਬਿਕਾਰ ਪਰਹਰਿ ਤਰਨ ਤਾਰਨ ਸੋਇ ॥
करि बिचारु बिकार परहरि तरन तारन सोइ ॥

एतत् चिन्तय, पापं च त्यजतु; भगवता भवन्तं पारं नेतुम् नौका अस्ति।

ਕਹਿ ਕਬੀਰ ਜਗਜੀਵਨੁ ਐਸਾ ਦੁਤੀਅ ਨਾਹੀ ਕੋਇ ॥੩॥੫॥੨੭॥
कहि कबीर जगजीवनु ऐसा दुतीअ नाही कोइ ॥३॥५॥२७॥

कथयति कबीरः, तादृशः प्रभुः, जगतः जीवनम्; तस्य समः कोऽपि नास्ति। ||३||५||२७||

ਆਸਾ ॥
आसा ॥

आसा : १.

ਜਉ ਮੈ ਰੂਪ ਕੀਏ ਬਹੁਤੇਰੇ ਅਬ ਫੁਨਿ ਰੂਪੁ ਨ ਹੋਈ ॥
जउ मै रूप कीए बहुतेरे अब फुनि रूपु न होई ॥

बहुरूपं मया पुरा न पुनः रूपं गृह्णामि ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430