जगत् क्रीडा हे कबीर, अतः सचेतनतया पासान् क्षिपतु। ||३||१||२३||
आसा : १.
मम शरीरं म्रियमाणं वटं करोमि, तदन्तर्गतं च मनः रञ्जयामि। पञ्च तत्त्वानि मम विवाहातिथिं करोमि।
अहं भगवता सह मम विवाहव्रतानि गृह्णामि, मम राजा; मम आत्मा तस्य प्रेम्णा ओतप्रोतः अस्ति। ||१||
गावन्तु गायन्तु भगवतः वधूः विवाहगीतानि भगवतः |
भगवान् मे राजा मम पतित्वेन मम गृहम् आगतः। ||१||विराम||
हृदयकमलान्तर्गतं मया मम वधूमण्डपं कृत्वा ईश्वरस्य प्रज्ञा उक्तवती।
लब्धं भगवन् राजानं भर्तारं - एतादृशं मम सौभाग्यं महत्। ||२||
कोणाः पवित्राः पुरुषाः मौनऋषयः ३,३०,०००,००० देवताः स्वर्गरथैः एतत् दृश्यं द्रष्टुं आगताः ।
कबीरः वदति, अहं विवाहे एकेन परमात्मना भगवता ईश्वरेण गृहीतः। ||३||२||२४||
आसा : १.
मम श्वश्रूया माया कष्टं श्वशुरेण भगवता प्रियं च । भर्तुः अग्रजस्य मृत्युनाम्नापि भयं करोमि।
हे मम सखा सहचराः भर्तुः भगिनी दुर्बोधः मां गृहीतवान् अहं भर्तुः अनुजभ्रातुः दिव्यज्ञानविरहदुःखेन ज्वलन् अस्मि। ||१||
मम मनः उन्मत्तं जातम्, यतः अहं भगवन्तं विस्मृतवान्। अहं कथं सद्गुणं जीवनं यापयामि ?
सः मम मनसः शयने तिष्ठति, अहं तु चक्षुषा तं न पश्यामि । कस्मै मम दुःखानि कथयिष्यामि? ||१||विराम||
मम सौतेयः पिता अहङ्कारः मया सह युध्यति, मम माता कामः सदा मत्तः भवति।
यदा अहं मम अग्रजेन सह स्थितवान्, ध्यानं, तदा अहं भर्त्रा भगवता प्रियः अभवम्। ||२||
कबीरः वदति, पञ्च रागाः मया सह विवादं कुर्वन्ति, एतेषु तर्केषु मम जीवनं अपव्ययः भवति।
मिथ्या माया बद्धं सर्वं जगत्, मया तु भगवतः नाम जपन् शान्तिः प्राप्ता। ||३||३||२५||
आसा : १.
मम गृहे नित्यं सूत्रं बुनामि, त्वं तु कण्ठे सूत्रं ब्राह्मण।
त्वं पठसि वेदाः पुण्यस्तोत्राणि, मया तु जगदीश्वरं हृदये निहितम् । ||१||
जिह्वायां नेत्रे हृदये च विश्वेश्वरः प्रभुः तिष्ठति ।
मृत्योः द्वारे पृष्टे सति उन्मत्तं किं वदिष्यसि तदा। ||१||विराम||
अहं गोः, त्वं च गोपालः, जगतः पालकः । त्वं मम त्राणकृपा असि, जीवनं जीवनं यावत्।
त्वया मां कदापि तत्र चरितुं न पारितम् - त्वं कीदृशः गोपालकः असि ? ||२||
त्वं ब्राह्मणः, अहं च बनारसस्य बुनकरः; किं त्वं मम प्रज्ञां अवगन्तुं शक्नोषि?
सम्राटान् नृपान् च याचसे, अहं भगवन्तं ध्यायामि । ||३||४||२६||
आसा : १.
जगतः जीवनं केवलं स्वप्नमेव; जीवनं केवलं स्वप्नम् एव।
सत्यं मत्वा अहं तत् गृहीत्वा परं निधिं त्यक्तवान् । ||१||
मया माया प्रति प्रेम स्नेहः संनिहितः पिता ।
येन मम आध्यात्मिकप्रज्ञामणिः अपहृतः। ||१||विराम||
पतङ्गः नेत्रेण पश्यति, परन्तु अद्यापि सः उलझितः भवति; कीटः अग्निम् न पश्यति।
सुवर्णस्त्रीसक्तः मूर्खः मृत्युपाशं न चिन्तयति। ||२||
एतत् चिन्तय, पापं च त्यजतु; भगवता भवन्तं पारं नेतुम् नौका अस्ति।
कथयति कबीरः, तादृशः प्रभुः, जगतः जीवनम्; तस्य समः कोऽपि नास्ति। ||३||५||२७||
आसा : १.
बहुरूपं मया पुरा न पुनः रूपं गृह्णामि ।