एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
राग परभाती बिभास, प्रथम मेहल, चौ-पढ़ाय, प्रथम सदन: १.
तव नाम अस्मान् पारं वहति; भवतः नाम आदरं पूजां च जनयति।
तव नाम अस्मान् अलङ्करोति; प्रबुद्धचित्तस्य विषयः ।
भवतः नाम सर्वेषां नाम गौरवम् आनयति।
तव नाम्ना विना कश्चित् कदापि न मान्यते । ||१||
अन्ये सर्वे चतुराः युक्तयः केवलं प्रदर्शनार्थम् एव सन्ति।
यस्य भगवता क्षमया आशीर्वादं ददाति - तस्य कार्याणि सम्यक् निराकृतानि भवन्ति। ||१||विराम||
तव नाम मम बलम्; भवतः नाम मम समर्थनम् अस्ति।
तव नाम मम सेना; तव नाम मम राजा।
भवतः नाम गौरवं, वैभवं, अनुमोदनं च जनयति।
त्वत्प्रसादात् ध्वजं तव दयायाः चिह्नं च धन्यः । ||२||
भवतः नाम सहजं शान्तिं शान्तिं च आनयति; तव नाम स्तुतिं जनयति।
तव नाम अम्ब्रोसियल अमृतं यत् विषं शुद्धयति।
तव नामद्वारा सर्वा शान्तिः आरामः च मनसि स्थातुं आगच्छति।
नाम विना ते बद्धाः गगाः च भवन्ति, मृत्युनगरं प्रति कर्षिताः च भवन्ति। ||३||
पुरुषः स्वपत्न्या सह अग्निकुण्डेन गृहेण च भूमिदेशेन सह सम्बद्धः भवति,
मनसः भोगाः सूक्ष्मवस्त्राणि च;
किन्तु यदा आह्वानम् आगच्छति तदा सः विलम्बं कर्तुं न शक्नोति।
हे नानक अन्ते मिथ्या मिथ्या निष्पद्यते। ||४||१||
प्रभाती, प्रथम मेहल: १.
तव नाम रत्नम्, तव प्रसादः प्रकाशः। जागरूकतायां भवतः प्रकाशः अस्ति।
अन्धकारः तमः पूरयति, ततः सर्वं नष्टं भवति। ||१||
इदं सर्वं जगत् दूषितम् अस्ति।
तव नाम एव चिकित्सा; अन्यत् किमपि कार्यं न करोति अनन्त प्रजापति भगवन् | ||१||विराम||
एकस्मिन् पार्श्वे दशसहस्राणि, कोटिः अधः प्रदेशाः, क्षेत्राणि च सन्ति ।
हे मम प्रिये, तव मूल्यं केवलं तदा एव अनुमानितुं शक्यते स्म यदा अन्यत् किमपि तुलाया: परे पार्श्वे स्थापयितुं शक्यते स्म । ||२||