श्री गुरु ग्रन्थ साहिबः

पुटः - 403


ਜੈਸੇ ਮੀਠੈ ਸਾਦਿ ਲੋਭਾਏ ਝੂਠ ਧੰਧਿ ਦੁਰਗਾਧੇ ॥੨॥
जैसे मीठै सादि लोभाए झूठ धंधि दुरगाधे ॥२॥

मधुरस्वादाः त्वां प्रलोभयन्ति, त्वं च तव मिथ्या मलिनव्यापारेण व्यस्तः असि । ||२||

ਕਾਮ ਕ੍ਰੋਧ ਅਰੁ ਲੋਭ ਮੋਹ ਇਹ ਇੰਦ੍ਰੀ ਰਸਿ ਲਪਟਾਧੇ ॥
काम क्रोध अरु लोभ मोह इह इंद्री रसि लपटाधे ॥

इन्द्रियाणि तव मैथुनभोगैः, क्रोधैः, लोभैः, भावनात्मकैः आसक्तिभिः च मोहिताः भवन्ति ।

ਦੀਈ ਭਵਾਰੀ ਪੁਰਖਿ ਬਿਧਾਤੈ ਬਹੁਰਿ ਬਹੁਰਿ ਜਨਮਾਧੇ ॥੩॥
दीई भवारी पुरखि बिधातै बहुरि बहुरि जनमाधे ॥३॥

त्वं पुनः पुनः पुनर्जन्मं प्राप्स्यसि इति सर्वशक्तिमान् दैवशिल्पिना विहितम् । ||३||

ਜਉ ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਦੀਨ ਦੁਖ ਭੰਜਨੁ ਤਉ ਗੁਰ ਮਿਲਿ ਸਭ ਸੁਖ ਲਾਧੇ ॥
जउ भइओ क्रिपालु दीन दुख भंजनु तउ गुर मिलि सभ सुख लाधे ॥

यदा दीनदुःखनाशकः दयालुः भवति तदा गुरमुखत्वेन त्वं निरपेक्षं शान्तिं प्राप्स्यसि।

ਕਹੁ ਨਾਨਕ ਦਿਨੁ ਰੈਨਿ ਧਿਆਵਉ ਮਾਰਿ ਕਾਢੀ ਸਗਲ ਉਪਾਧੇ ॥੪॥
कहु नानक दिनु रैनि धिआवउ मारि काढी सगल उपाधे ॥४॥

कथयति नानक, भगवन्तं ध्याय दिवा रात्रौ, तव सर्वव्याधिः निर्वासितः भविष्यति। ||४||

ਇਉ ਜਪਿਓ ਭਾਈ ਪੁਰਖੁ ਬਿਧਾਤੇ ॥
इउ जपिओ भाई पुरखु बिधाते ॥

एवं ध्यायन्तु दैवभ्रातरः भगवन्तं दैवशिल्पकारम्।

ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਦੀਨ ਦੁਖ ਭੰਜਨੁ ਜਨਮ ਮਰਣ ਦੁਖ ਲਾਥੇ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੪॥੪॥੧੨੬॥
भइओ क्रिपालु दीन दुख भंजनु जनम मरण दुख लाथे ॥१॥ रहाउ दूजा ॥४॥४॥१२६॥

दीनदुःखनाशकः दयालुः अभवत्; जन्ममरणदुःखानि तेन अपहृतानि। ||१||द्वितीय विराम||४||४||१२६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨਿਮਖ ਕਾਮ ਸੁਆਦ ਕਾਰਣਿ ਕੋਟਿ ਦਿਨਸ ਦੁਖੁ ਪਾਵਹਿ ॥
निमख काम सुआद कारणि कोटि दिनस दुखु पावहि ॥

क्षणं मैथुनसुखं त्वं दुःखं प्राप्स्यसि कोटिदिनानि ।

ਘਰੀ ਮੁਹਤ ਰੰਗ ਮਾਣਹਿ ਫਿਰਿ ਬਹੁਰਿ ਬਹੁਰਿ ਪਛੁਤਾਵਹਿ ॥੧॥
घरी मुहत रंग माणहि फिरि बहुरि बहुरि पछुतावहि ॥१॥

क्षणं यावत् सुखं आस्वादयसि, परन्तु पश्चात् पश्चात्तापं करिष्यसि, पुनः पुनः। ||१||

ਅੰਧੇ ਚੇਤਿ ਹਰਿ ਹਰਿ ਰਾਇਆ ॥
अंधे चेति हरि हरि राइआ ॥

भगवन्तं भगवन्तं ध्याय अन्धं तव नृपम् |

ਤੇਰਾ ਸੋ ਦਿਨੁ ਨੇੜੈ ਆਇਆ ॥੧॥ ਰਹਾਉ ॥
तेरा सो दिनु नेड़ै आइआ ॥१॥ रहाउ ॥

भवतः दिवसः समीपं गच्छति। ||१||विराम||

ਪਲਕ ਦ੍ਰਿਸਟਿ ਦੇਖਿ ਭੂਲੋ ਆਕ ਨੀਮ ਕੋ ਤੂੰਮਰੁ ॥
पलक द्रिसटि देखि भूलो आक नीम को तूंमरु ॥

त्वं वञ्चितः असि, कटु खरबूजं निगलं च पश्यन् चक्षुषा।

ਜੈਸਾ ਸੰਗੁ ਬਿਸੀਅਰ ਸਿਉ ਹੈ ਰੇ ਤੈਸੋ ਹੀ ਇਹੁ ਪਰ ਗ੍ਰਿਹੁ ॥੨॥
जैसा संगु बिसीअर सिउ है रे तैसो ही इहु पर ग्रिहु ॥२॥

किन्तु, विषसर्पस्य सहचरवत्, तथा परपत्न्याः इच्छा। ||२||

ਬੈਰੀ ਕਾਰਣਿ ਪਾਪ ਕਰਤਾ ਬਸਤੁ ਰਹੀ ਅਮਾਨਾ ॥
बैरी कारणि पाप करता बसतु रही अमाना ॥

शत्रुनिमित्तं पापं करोषि, श्रद्धायाः वास्तविकतां उपेक्षसे ।

ਛੋਡਿ ਜਾਹਿ ਤਿਨ ਹੀ ਸਿਉ ਸੰਗੀ ਸਾਜਨ ਸਿਉ ਬੈਰਾਨਾ ॥੩॥
छोडि जाहि तिन ही सिउ संगी साजन सिउ बैराना ॥३॥

परित्यागैः सह तव मैत्री मित्रेषु क्रुद्धा च । ||३||

ਸਗਲ ਸੰਸਾਰੁ ਇਹੈ ਬਿਧਿ ਬਿਆਪਿਓ ਸੋ ਉਬਰਿਓ ਜਿਸੁ ਗੁਰੁ ਪੂਰਾ ॥
सगल संसारु इहै बिधि बिआपिओ सो उबरिओ जिसु गुरु पूरा ॥

समग्रं जगत् एवं उलझति; स एव त्रायते, यस्य सिद्धगुरुः अस्ति।

ਕਹੁ ਨਾਨਕ ਭਵ ਸਾਗਰੁ ਤਰਿਓ ਭਏ ਪੁਨੀਤ ਸਰੀਰਾ ॥੪॥੫॥੧੨੭॥
कहु नानक भव सागरु तरिओ भए पुनीत सरीरा ॥४॥५॥१२७॥

नानकः वदति, अहं भयानकं जगत्-सागरं लङ्घितवान्; मम शरीरं पवित्रं जातम्। ||४||५||१२७||

ਆਸਾ ਮਹਲਾ ੫ ਦੁਪਦੇ ॥
आसा महला ५ दुपदे ॥

आसा, पंचम मेहल धो-पाधाय: १.

ਲੂਕਿ ਕਮਾਨੋ ਸੋਈ ਤੁਮੑ ਪੇਖਿਓ ਮੂੜ ਮੁਗਧ ਮੁਕਰਾਨੀ ॥
लूकि कमानो सोई तुम पेखिओ मूड़ मुगध मुकरानी ॥

हे भगवन् त्वं पश्य यत् वयं गुप्तरूपेण कुर्मः; मूर्खः हठपूर्वकं तत् अङ्गीकुर्यात्।

ਆਪ ਕਮਾਨੇ ਕਉ ਲੇ ਬਾਂਧੇ ਫਿਰਿ ਪਾਛੈ ਪਛੁਤਾਨੀ ॥੧॥
आप कमाने कउ ले बांधे फिरि पाछै पछुतानी ॥१॥

स्वकर्मणा बद्धः, अन्ते च पश्चात्तापं करोति, पश्चात्तापं च करोति। ||१||

ਪ੍ਰਭ ਮੇਰੇ ਸਭ ਬਿਧਿ ਆਗੈ ਜਾਨੀ ॥
प्रभ मेरे सभ बिधि आगै जानी ॥

मम ईश्वरः जानाति, पूर्वमेव, सर्वाणि वस्तूनि।

ਭ੍ਰਮ ਕੇ ਮੂਸੇ ਤੂੰ ਰਾਖਤ ਪਰਦਾ ਪਾਛੈ ਜੀਅ ਕੀ ਮਾਨੀ ॥੧॥ ਰਹਾਉ ॥
भ्रम के मूसे तूं राखत परदा पाछै जीअ की मानी ॥१॥ रहाउ ॥

संशयवञ्चितः त्वं कर्माणि गोपयितुं शक्नोषि, परन्तु अन्ते त्वं मनसः रहस्यं स्वीकुर्वितुं प्रवृत्तः भविष्यसि । ||१||विराम||

ਜਿਤੁ ਜਿਤੁ ਲਾਏ ਤਿਤੁ ਤਿਤੁ ਲਾਗੇ ਕਿਆ ਕੋ ਕਰੈ ਪਰਾਨੀ ॥
जितु जितु लाए तितु तितु लागे किआ को करै परानी ॥

यदसक्ताः ते तद्संयुक्ताः तिष्ठन्ति। मर्त्यमात्रः किं कर्तुं शक्नोति ?

ਬਖਸਿ ਲੈਹੁ ਪਾਰਬ੍ਰਹਮ ਸੁਆਮੀ ਨਾਨਕ ਸਦ ਕੁਰਬਾਨੀ ॥੨॥੬॥੧੨੮॥
बखसि लैहु पारब्रहम सुआमी नानक सद कुरबानी ॥२॥६॥१२८॥

कृपया क्षमस्व मां परमेश्वर । नानकं भवतः सदा यज्ञः अस्ति। ||२||६||१२८||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਪੁਨੇ ਸੇਵਕ ਕੀ ਆਪੇ ਰਾਖੈ ਆਪੇ ਨਾਮੁ ਜਪਾਵੈ ॥
अपुने सेवक की आपे राखै आपे नामु जपावै ॥

सः एव स्वभृत्यान् रक्षति; स तान् स्वनामजपं करोति।

ਜਹ ਜਹ ਕਾਜ ਕਿਰਤਿ ਸੇਵਕ ਕੀ ਤਹਾ ਤਹਾ ਉਠਿ ਧਾਵੈ ॥੧॥
जह जह काज किरति सेवक की तहा तहा उठि धावै ॥१॥

यत्र यत्र भृत्यानां व्यापारः कार्याणि च तत्र भगवता त्वरया भवति । ||१||

ਸੇਵਕ ਕਉ ਨਿਕਟੀ ਹੋਇ ਦਿਖਾਵੈ ॥
सेवक कउ निकटी होइ दिखावै ॥

भगवतः भृत्यस्य समीपे एव दृश्यते।

ਜੋ ਜੋ ਕਹੈ ਠਾਕੁਰ ਪਹਿ ਸੇਵਕੁ ਤਤਕਾਲ ਹੋਇ ਆਵੈ ॥੧॥ ਰਹਾਉ ॥
जो जो कहै ठाकुर पहि सेवकु ततकाल होइ आवै ॥१॥ रहाउ ॥

भृत्यः स्वामिनं गुरुं च याचते तत्क्षणमेव भवति । ||१||विराम||

ਤਿਸੁ ਸੇਵਕ ਕੈ ਹਉ ਬਲਿਹਾਰੀ ਜੋ ਅਪਨੇ ਪ੍ਰਭ ਭਾਵੈ ॥
तिसु सेवक कै हउ बलिहारी जो अपने प्रभ भावै ॥

अहं तस्य भृत्यस्य यज्ञः अस्मि, यः तस्य ईश्वरस्य प्रियः अस्ति।

ਤਿਸ ਕੀ ਸੋਇ ਸੁਣੀ ਮਨੁ ਹਰਿਆ ਤਿਸੁ ਨਾਨਕ ਪਰਸਣਿ ਆਵੈ ॥੨॥੭॥੧੨੯॥
तिस की सोइ सुणी मनु हरिआ तिसु नानक परसणि आवै ॥२॥७॥१२९॥

तस्य महिमा श्रुत्वा मनः कायाकल्पं भवति; नानकः तस्य पादयोः स्पर्शं कर्तुं आगच्छति। ||२||७||१२९||

ਆਸਾ ਘਰੁ ੧੧ ਮਹਲਾ ੫ ॥
आसा घरु ११ महला ५ ॥

आसा, एकादशं गृहं, पञ्चमं मेहलः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਨਟੂਆ ਭੇਖ ਦਿਖਾਵੈ ਬਹੁ ਬਿਧਿ ਜੈਸਾ ਹੈ ਓਹੁ ਤੈਸਾ ਰੇ ॥
नटूआ भेख दिखावै बहु बिधि जैसा है ओहु तैसा रे ॥

नटः बहुवेषेषु प्रदर्शयति, परन्तु सः यथा वर्तते तथा एव तिष्ठति ।

ਅਨਿਕ ਜੋਨਿ ਭ੍ਰਮਿਓ ਭ੍ਰਮ ਭੀਤਰਿ ਸੁਖਹਿ ਨਾਹੀ ਪਰਵੇਸਾ ਰੇ ॥੧॥
अनिक जोनि भ्रमिओ भ्रम भीतरि सुखहि नाही परवेसा रे ॥१॥

आत्मा असंख्यावतारान् संशयेन भ्रमति, परन्तु सः शान्तिं वसितुं न आगच्छति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430