मधुरस्वादाः त्वां प्रलोभयन्ति, त्वं च तव मिथ्या मलिनव्यापारेण व्यस्तः असि । ||२||
इन्द्रियाणि तव मैथुनभोगैः, क्रोधैः, लोभैः, भावनात्मकैः आसक्तिभिः च मोहिताः भवन्ति ।
त्वं पुनः पुनः पुनर्जन्मं प्राप्स्यसि इति सर्वशक्तिमान् दैवशिल्पिना विहितम् । ||३||
यदा दीनदुःखनाशकः दयालुः भवति तदा गुरमुखत्वेन त्वं निरपेक्षं शान्तिं प्राप्स्यसि।
कथयति नानक, भगवन्तं ध्याय दिवा रात्रौ, तव सर्वव्याधिः निर्वासितः भविष्यति। ||४||
एवं ध्यायन्तु दैवभ्रातरः भगवन्तं दैवशिल्पकारम्।
दीनदुःखनाशकः दयालुः अभवत्; जन्ममरणदुःखानि तेन अपहृतानि। ||१||द्वितीय विराम||४||४||१२६||
आसा, पञ्चम मेहलः १.
क्षणं मैथुनसुखं त्वं दुःखं प्राप्स्यसि कोटिदिनानि ।
क्षणं यावत् सुखं आस्वादयसि, परन्तु पश्चात् पश्चात्तापं करिष्यसि, पुनः पुनः। ||१||
भगवन्तं भगवन्तं ध्याय अन्धं तव नृपम् |
भवतः दिवसः समीपं गच्छति। ||१||विराम||
त्वं वञ्चितः असि, कटु खरबूजं निगलं च पश्यन् चक्षुषा।
किन्तु, विषसर्पस्य सहचरवत्, तथा परपत्न्याः इच्छा। ||२||
शत्रुनिमित्तं पापं करोषि, श्रद्धायाः वास्तविकतां उपेक्षसे ।
परित्यागैः सह तव मैत्री मित्रेषु क्रुद्धा च । ||३||
समग्रं जगत् एवं उलझति; स एव त्रायते, यस्य सिद्धगुरुः अस्ति।
नानकः वदति, अहं भयानकं जगत्-सागरं लङ्घितवान्; मम शरीरं पवित्रं जातम्। ||४||५||१२७||
आसा, पंचम मेहल धो-पाधाय: १.
हे भगवन् त्वं पश्य यत् वयं गुप्तरूपेण कुर्मः; मूर्खः हठपूर्वकं तत् अङ्गीकुर्यात्।
स्वकर्मणा बद्धः, अन्ते च पश्चात्तापं करोति, पश्चात्तापं च करोति। ||१||
मम ईश्वरः जानाति, पूर्वमेव, सर्वाणि वस्तूनि।
संशयवञ्चितः त्वं कर्माणि गोपयितुं शक्नोषि, परन्तु अन्ते त्वं मनसः रहस्यं स्वीकुर्वितुं प्रवृत्तः भविष्यसि । ||१||विराम||
यदसक्ताः ते तद्संयुक्ताः तिष्ठन्ति। मर्त्यमात्रः किं कर्तुं शक्नोति ?
कृपया क्षमस्व मां परमेश्वर । नानकं भवतः सदा यज्ञः अस्ति। ||२||६||१२८||
आसा, पञ्चम मेहलः १.
सः एव स्वभृत्यान् रक्षति; स तान् स्वनामजपं करोति।
यत्र यत्र भृत्यानां व्यापारः कार्याणि च तत्र भगवता त्वरया भवति । ||१||
भगवतः भृत्यस्य समीपे एव दृश्यते।
भृत्यः स्वामिनं गुरुं च याचते तत्क्षणमेव भवति । ||१||विराम||
अहं तस्य भृत्यस्य यज्ञः अस्मि, यः तस्य ईश्वरस्य प्रियः अस्ति।
तस्य महिमा श्रुत्वा मनः कायाकल्पं भवति; नानकः तस्य पादयोः स्पर्शं कर्तुं आगच्छति। ||२||७||१२९||
आसा, एकादशं गृहं, पञ्चमं मेहलः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
नटः बहुवेषेषु प्रदर्शयति, परन्तु सः यथा वर्तते तथा एव तिष्ठति ।
आत्मा असंख्यावतारान् संशयेन भ्रमति, परन्तु सः शान्तिं वसितुं न आगच्छति। ||१||