न तत्त्वस्य सारं विज्ञास्यन्ति, तेषां निष्प्रयोजनानि तृणपुञ्जानि सङ्गृह्णन्ति। ||२||
स्वेच्छा मनमुखाः अविद्यायां दुष्टमार्गं गृह्णन्ति।
भगवतः नाम विस्मरन्ति, तस्य स्थाने सर्वविधं संस्कारं स्थापयन्ति।
मज्जन्ति घोरे लोकाब्धे द्वन्द्वप्रेमेण | ||३||
उन्मत्ताः, मायामोहिताः, ते स्वयमेव पण्डिताः - धार्मिकविद्वांसः इति वदन्ति;
भ्रष्टाचारेण कलङ्किताः घोरं पीडां प्राप्नुवन्ति।
तेषां कण्ठे मृत्युदूतस्य पाशः अस्ति; ते नित्यं मृत्युना पीडिताः भवन्ति। ||४||
मृत्योः दूतः गुरमुखान् अपि न उपसृत्य गच्छति।
शाबादस्य वचनेन ते स्वस्य अहङ्कारं द्वन्द्वं च दहन्ति।
नामानुरूपाः भगवतः गौरवं स्तुतिं गायन्ति। ||५||
माया भगवतः भक्तानां दासः; तेषां कृते कार्यं करोति।
तेषां पादयोः पतति भगवतः सान्निध्यं भवनं प्राप्नोति।
सः सदा निर्मलः अस्ति; सः सहजशान्तिषु लीनः भवति। ||६||
ये भगवतः प्रवचनं शृण्वन्ति ते अस्मिन् जगति धनिनः जनाः इति दृश्यन्ते।
सर्वे तान् प्रणमन्ति, आराधयन्ति च रात्रौ दिवा।
ते सहजतया मनसि सत्येश्वरस्य महिमाम् आस्वादयन्ति। ||७||
सिद्धसत्यगुरुः शबदं प्रकाशितवान्;
गुणत्रयं निर्मूलयति, चैतन्यं चतुर्थावस्थायां अनुकूलं करोति।
अहंकारं वशीकृत्य नानक ईश्वरे लीनः भवति। ||८||४||
गौरी, तृतीय मेहलः : १.
ब्रह्मा वेदानाम् अध्ययनं कृतवान्, परन्तु एतेन केवलं विवादाः विवादाः च भवन्ति ।
सः अन्धकारेन पूरितः अस्ति; सः आत्मानं न अवगच्छति।
तथापि यदि सः गुरुशब्दस्य वचनं जपति तर्हि सः ईश्वरं लभते। ||१||
अतः गुरूं सेवस्व, मृत्युना भक्षिता न भविष्यसि।
स्वेच्छा मनमुखाः द्वैतप्रेमेण भक्षिताः। ||१||विराम||
गुरमुख भूत्वा पापमर्त्याः शुद्धाः भवन्ति।
गुरुस्य शबादस्य वचनस्य माध्यमेन ते अन्तः गहने सहजं शान्तिं, संयमं च प्राप्नुवन्ति।
मया मम देवः प्राप्तः, गुरुस्य शबदस्य माध्यमेन, अहं च सुधारितः अस्मि। ||२||
ईश्वरः एव अस्मान् सच्चे गुरुणा सह मिलित्वा एकीकरोति,
यदा वयं मम सच्चिदानन्दस्य मनसः प्रियाः भवेम।
ते भगवतः महिमा स्तुतिं गायन्ति, आकाशशान्तिस्य शान्तिं कृत्वा। ||३||
सत्यगुरुं विना संशयेन मोहिताः भवन्ति।
अन्धाः स्वेच्छा मनुष्यमुखाः सततं विषं खादन्ति।
दण्डेन मृत्युदूतेन ताडिताः नित्यदुःखेन पीडिताः । ||४||
भगवतः अभयारण्यं प्रविशन्तं न प्रेक्षते मृत्युदूतः ।
अहङ्कारं वशीकृत्य ते प्रेम्णा सच्चिदानन्दं केन्द्रीकुर्वन्ति ।
ते स्वचैतन्यं नित्यं भगवतः नाम्नि केन्द्रीकृत्य स्थापयन्ति। ||५||
ये विनयशीलाः सत्त्वाः सत्यगुरुसेवकाः शुद्धाः निर्मलाः।
मनसि विलीय मनः सर्वं जगन्ति जगत्।
एवं त्वमपि सुखं प्राप्स्यसि सखि । ||६||
ये सत्यगुरुसेवन्ते ते फलप्रदं फलं प्राप्नुवन्ति।
नाम भगवतः नाम तेषां हृदयेषु तिष्ठति; स्वार्थः अभिमानः च तेषां अन्तः प्रचलति।
शबदस्य अप्रहृतः रागः तेषां कृते स्पन्दते। ||७||
कः - यः सत्यगुरुणा न शुद्धः, हे मम दैवभ्रातरः।
भक्ताः शुद्धाः भवन्ति, तस्य प्राङ्गणे च सम्मानिताः भवन्ति।
नानक माहात्म्यं भगवतः नाम्नि वर्तते। ||८||५||
गौरी, तृतीय मेहलः : १.
गुणत्रयं ये वदन्ति - तेषां संशयाः न प्रयान्ति।
तेषां बन्धनानि न भग्नाः, मोक्षं च न प्राप्नुवन्ति।
सच्चो गुरुः अस्मिन् युगे मुक्तिदाता अस्ति। ||१||
ये मर्त्याः गुरमुखाः भवन्ति ते संशयं त्यजन्ति।
आकाशसङ्गीतं प्रवहति, यदा ते प्रेम्णा भगवता सह स्वस्य चैतन्यं अनुकूलयन्ति। ||१||विराम||
त्रिगुणवशितानां शिरसि मृत्युः भ्रमति ।