श्री गुरु ग्रन्थ साहिबः

पुटः - 231


ਤਤੁ ਨ ਚੀਨਹਿ ਬੰਨਹਿ ਪੰਡ ਪਰਾਲਾ ॥੨॥
ततु न चीनहि बंनहि पंड पराला ॥२॥

न तत्त्वस्य सारं विज्ञास्यन्ति, तेषां निष्प्रयोजनानि तृणपुञ्जानि सङ्गृह्णन्ति। ||२||

ਮਨਮੁਖ ਅਗਿਆਨਿ ਕੁਮਾਰਗਿ ਪਾਏ ॥
मनमुख अगिआनि कुमारगि पाए ॥

स्वेच्छा मनमुखाः अविद्यायां दुष्टमार्गं गृह्णन्ति।

ਹਰਿ ਨਾਮੁ ਬਿਸਾਰਿਆ ਬਹੁ ਕਰਮ ਦ੍ਰਿੜਾਏ ॥
हरि नामु बिसारिआ बहु करम द्रिड़ाए ॥

भगवतः नाम विस्मरन्ति, तस्य स्थाने सर्वविधं संस्कारं स्थापयन्ति।

ਭਵਜਲਿ ਡੂਬੇ ਦੂਜੈ ਭਾਏ ॥੩॥
भवजलि डूबे दूजै भाए ॥३॥

मज्जन्ति घोरे लोकाब्धे द्वन्द्वप्रेमेण | ||३||

ਮਾਇਆ ਕਾ ਮੁਹਤਾਜੁ ਪੰਡਿਤੁ ਕਹਾਵੈ ॥
माइआ का मुहताजु पंडितु कहावै ॥

उन्मत्ताः, मायामोहिताः, ते स्वयमेव पण्डिताः - धार्मिकविद्वांसः इति वदन्ति;

ਬਿਖਿਆ ਰਾਤਾ ਬਹੁਤੁ ਦੁਖੁ ਪਾਵੈ ॥
बिखिआ राता बहुतु दुखु पावै ॥

भ्रष्टाचारेण कलङ्किताः घोरं पीडां प्राप्नुवन्ति।

ਜਮ ਕਾ ਗਲਿ ਜੇਵੜਾ ਨਿਤ ਕਾਲੁ ਸੰਤਾਵੈ ॥੪॥
जम का गलि जेवड़ा नित कालु संतावै ॥४॥

तेषां कण्ठे मृत्युदूतस्य पाशः अस्ति; ते नित्यं मृत्युना पीडिताः भवन्ति। ||४||

ਗੁਰਮੁਖਿ ਜਮਕਾਲੁ ਨੇੜਿ ਨ ਆਵੈ ॥
गुरमुखि जमकालु नेड़ि न आवै ॥

मृत्योः दूतः गुरमुखान् अपि न उपसृत्य गच्छति।

ਹਉਮੈ ਦੂਜਾ ਸਬਦਿ ਜਲਾਵੈ ॥
हउमै दूजा सबदि जलावै ॥

शाबादस्य वचनेन ते स्वस्य अहङ्कारं द्वन्द्वं च दहन्ति।

ਨਾਮੇ ਰਾਤੇ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥੫॥
नामे राते हरि गुण गावै ॥५॥

नामानुरूपाः भगवतः गौरवं स्तुतिं गायन्ति। ||५||

ਮਾਇਆ ਦਾਸੀ ਭਗਤਾ ਕੀ ਕਾਰ ਕਮਾਵੈ ॥
माइआ दासी भगता की कार कमावै ॥

माया भगवतः भक्तानां दासः; तेषां कृते कार्यं करोति।

ਚਰਣੀ ਲਾਗੈ ਤਾ ਮਹਲੁ ਪਾਵੈ ॥
चरणी लागै ता महलु पावै ॥

तेषां पादयोः पतति भगवतः सान्निध्यं भवनं प्राप्नोति।

ਸਦ ਹੀ ਨਿਰਮਲੁ ਸਹਜਿ ਸਮਾਵੈ ॥੬॥
सद ही निरमलु सहजि समावै ॥६॥

सः सदा निर्मलः अस्ति; सः सहजशान्तिषु लीनः भवति। ||६||

ਹਰਿ ਕਥਾ ਸੁਣਹਿ ਸੇ ਧਨਵੰਤ ਦਿਸਹਿ ਜੁਗ ਮਾਹੀ ॥
हरि कथा सुणहि से धनवंत दिसहि जुग माही ॥

ये भगवतः प्रवचनं शृण्वन्ति ते अस्मिन् जगति धनिनः जनाः इति दृश्यन्ते।

ਤਿਨ ਕਉ ਸਭਿ ਨਿਵਹਿ ਅਨਦਿਨੁ ਪੂਜ ਕਰਾਹੀ ॥
तिन कउ सभि निवहि अनदिनु पूज कराही ॥

सर्वे तान् प्रणमन्ति, आराधयन्ति च रात्रौ दिवा।

ਸਹਜੇ ਗੁਣ ਰਵਹਿ ਸਾਚੇ ਮਨ ਮਾਹੀ ॥੭॥
सहजे गुण रवहि साचे मन माही ॥७॥

ते सहजतया मनसि सत्येश्वरस्य महिमाम् आस्वादयन्ति। ||७||

ਪੂਰੈ ਸਤਿਗੁਰਿ ਸਬਦੁ ਸੁਣਾਇਆ ॥
पूरै सतिगुरि सबदु सुणाइआ ॥

सिद्धसत्यगुरुः शबदं प्रकाशितवान्;

ਤ੍ਰੈ ਗੁਣ ਮੇਟੇ ਚਉਥੈ ਚਿਤੁ ਲਾਇਆ ॥
त्रै गुण मेटे चउथै चितु लाइआ ॥

गुणत्रयं निर्मूलयति, चैतन्यं चतुर्थावस्थायां अनुकूलं करोति।

ਨਾਨਕ ਹਉਮੈ ਮਾਰਿ ਬ੍ਰਹਮ ਮਿਲਾਇਆ ॥੮॥੪॥
नानक हउमै मारि ब्रहम मिलाइआ ॥८॥४॥

अहंकारं वशीकृत्य नानक ईश्वरे लीनः भवति। ||८||४||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਬ੍ਰਹਮਾ ਵੇਦੁ ਪੜੈ ਵਾਦੁ ਵਖਾਣੈ ॥
ब्रहमा वेदु पड़ै वादु वखाणै ॥

ब्रह्मा वेदानाम् अध्ययनं कृतवान्, परन्तु एतेन केवलं विवादाः विवादाः च भवन्ति ।

ਅੰਤਰਿ ਤਾਮਸੁ ਆਪੁ ਨ ਪਛਾਣੈ ॥
अंतरि तामसु आपु न पछाणै ॥

सः अन्धकारेन पूरितः अस्ति; सः आत्मानं न अवगच्छति।

ਤਾ ਪ੍ਰਭੁ ਪਾਏ ਗੁਰਸਬਦੁ ਵਖਾਣੈ ॥੧॥
ता प्रभु पाए गुरसबदु वखाणै ॥१॥

तथापि यदि सः गुरुशब्दस्य वचनं जपति तर्हि सः ईश्वरं लभते। ||१||

ਗੁਰ ਸੇਵਾ ਕਰਉ ਫਿਰਿ ਕਾਲੁ ਨ ਖਾਇ ॥
गुर सेवा करउ फिरि कालु न खाइ ॥

अतः गुरूं सेवस्व, मृत्युना भक्षिता न भविष्यसि।

ਮਨਮੁਖ ਖਾਧੇ ਦੂਜੈ ਭਾਇ ॥੧॥ ਰਹਾਉ ॥
मनमुख खाधे दूजै भाइ ॥१॥ रहाउ ॥

स्वेच्छा मनमुखाः द्वैतप्रेमेण भक्षिताः। ||१||विराम||

ਗੁਰਮੁਖਿ ਪ੍ਰਾਣੀ ਅਪਰਾਧੀ ਸੀਧੇ ॥
गुरमुखि प्राणी अपराधी सीधे ॥

गुरमुख भूत्वा पापमर्त्याः शुद्धाः भवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਅੰਤਰਿ ਸਹਜਿ ਰੀਧੇ ॥
गुर कै सबदि अंतरि सहजि रीधे ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन ते अन्तः गहने सहजं शान्तिं, संयमं च प्राप्नुवन्ति।

ਮੇਰਾ ਪ੍ਰਭੁ ਪਾਇਆ ਗੁਰ ਕੈ ਸਬਦਿ ਸੀਧੇ ॥੨॥
मेरा प्रभु पाइआ गुर कै सबदि सीधे ॥२॥

मया मम देवः प्राप्तः, गुरुस्य शबदस्य माध्यमेन, अहं च सुधारितः अस्मि। ||२||

ਸਤਿਗੁਰਿ ਮੇਲੇ ਪ੍ਰਭਿ ਆਪਿ ਮਿਲਾਏ ॥
सतिगुरि मेले प्रभि आपि मिलाए ॥

ईश्वरः एव अस्मान् सच्चे गुरुणा सह मिलित्वा एकीकरोति,

ਮੇਰੇ ਪ੍ਰਭ ਸਾਚੇ ਕੈ ਮਨਿ ਭਾਏ ॥
मेरे प्रभ साचे कै मनि भाए ॥

यदा वयं मम सच्चिदानन्दस्य मनसः प्रियाः भवेम।

ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਸਹਜਿ ਸੁਭਾਏ ॥੩॥
हरि गुण गावहि सहजि सुभाए ॥३॥

ते भगवतः महिमा स्तुतिं गायन्ति, आकाशशान्तिस्य शान्तिं कृत्वा। ||३||

ਬਿਨੁ ਗੁਰ ਸਾਚੇ ਭਰਮਿ ਭੁਲਾਏ ॥
बिनु गुर साचे भरमि भुलाए ॥

सत्यगुरुं विना संशयेन मोहिताः भवन्ति।

ਮਨਮੁਖ ਅੰਧੇ ਸਦਾ ਬਿਖੁ ਖਾਏ ॥
मनमुख अंधे सदा बिखु खाए ॥

अन्धाः स्वेच्छा मनुष्यमुखाः सततं विषं खादन्ति।

ਜਮ ਡੰਡੁ ਸਹਹਿ ਸਦਾ ਦੁਖੁ ਪਾਏ ॥੪॥
जम डंडु सहहि सदा दुखु पाए ॥४॥

दण्डेन मृत्युदूतेन ताडिताः नित्यदुःखेन पीडिताः । ||४||

ਜਮੂਆ ਨ ਜੋਹੈ ਹਰਿ ਕੀ ਸਰਣਾਈ ॥
जमूआ न जोहै हरि की सरणाई ॥

भगवतः अभयारण्यं प्रविशन्तं न प्रेक्षते मृत्युदूतः ।

ਹਉਮੈ ਮਾਰਿ ਸਚਿ ਲਿਵ ਲਾਈ ॥
हउमै मारि सचि लिव लाई ॥

अहङ्कारं वशीकृत्य ते प्रेम्णा सच्चिदानन्दं केन्द्रीकुर्वन्ति ।

ਸਦਾ ਰਹੈ ਹਰਿ ਨਾਮਿ ਲਿਵ ਲਾਈ ॥੫॥
सदा रहै हरि नामि लिव लाई ॥५॥

ते स्वचैतन्यं नित्यं भगवतः नाम्नि केन्द्रीकृत्य स्थापयन्ति। ||५||

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਸੇ ਜਨ ਨਿਰਮਲ ਪਵਿਤਾ ॥
सतिगुरु सेवहि से जन निरमल पविता ॥

ये विनयशीलाः सत्त्वाः सत्यगुरुसेवकाः शुद्धाः निर्मलाः।

ਮਨ ਸਿਉ ਮਨੁ ਮਿਲਾਇ ਸਭੁ ਜਗੁ ਜੀਤਾ ॥
मन सिउ मनु मिलाइ सभु जगु जीता ॥

मनसि विलीय मनः सर्वं जगन्ति जगत्।

ਇਨ ਬਿਧਿ ਕੁਸਲੁ ਤੇਰੈ ਮੇਰੇ ਮੀਤਾ ॥੬॥
इन बिधि कुसलु तेरै मेरे मीता ॥६॥

एवं त्वमपि सुखं प्राप्स्यसि सखि । ||६||

ਸਤਿਗੁਰੂ ਸੇਵੇ ਸੋ ਫਲੁ ਪਾਏ ॥
सतिगुरू सेवे सो फलु पाए ॥

ये सत्यगुरुसेवन्ते ते फलप्रदं फलं प्राप्नुवन्ति।

ਹਿਰਦੈ ਨਾਮੁ ਵਿਚਹੁ ਆਪੁ ਗਵਾਏ ॥
हिरदै नामु विचहु आपु गवाए ॥

नाम भगवतः नाम तेषां हृदयेषु तिष्ठति; स्वार्थः अभिमानः च तेषां अन्तः प्रचलति।

ਅਨਹਦ ਬਾਣੀ ਸਬਦੁ ਵਜਾਏ ॥੭॥
अनहद बाणी सबदु वजाए ॥७॥

शबदस्य अप्रहृतः रागः तेषां कृते स्पन्दते। ||७||

ਸਤਿਗੁਰ ਤੇ ਕਵਨੁ ਕਵਨੁ ਨ ਸੀਧੋ ਮੇਰੇ ਭਾਈ ॥
सतिगुर ते कवनु कवनु न सीधो मेरे भाई ॥

कः - यः सत्यगुरुणा न शुद्धः, हे मम दैवभ्रातरः।

ਭਗਤੀ ਸੀਧੇ ਦਰਿ ਸੋਭਾ ਪਾਈ ॥
भगती सीधे दरि सोभा पाई ॥

भक्ताः शुद्धाः भवन्ति, तस्य प्राङ्गणे च सम्मानिताः भवन्ति।

ਨਾਨਕ ਰਾਮ ਨਾਮਿ ਵਡਿਆਈ ॥੮॥੫॥
नानक राम नामि वडिआई ॥८॥५॥

नानक माहात्म्यं भगवतः नाम्नि वर्तते। ||८||५||

ਗਉੜੀ ਮਹਲਾ ੩ ॥
गउड़ी महला ३ ॥

गौरी, तृतीय मेहलः : १.

ਤ੍ਰੈ ਗੁਣ ਵਖਾਣੈ ਭਰਮੁ ਨ ਜਾਇ ॥
त्रै गुण वखाणै भरमु न जाइ ॥

गुणत्रयं ये वदन्ति - तेषां संशयाः न प्रयान्ति।

ਬੰਧਨ ਨ ਤੂਟਹਿ ਮੁਕਤਿ ਨ ਪਾਇ ॥
बंधन न तूटहि मुकति न पाइ ॥

तेषां बन्धनानि न भग्नाः, मोक्षं च न प्राप्नुवन्ति।

ਮੁਕਤਿ ਦਾਤਾ ਸਤਿਗੁਰੁ ਜੁਗ ਮਾਹਿ ॥੧॥
मुकति दाता सतिगुरु जुग माहि ॥१॥

सच्चो गुरुः अस्मिन् युगे मुक्तिदाता अस्ति। ||१||

ਗੁਰਮੁਖਿ ਪ੍ਰਾਣੀ ਭਰਮੁ ਗਵਾਇ ॥
गुरमुखि प्राणी भरमु गवाइ ॥

ये मर्त्याः गुरमुखाः भवन्ति ते संशयं त्यजन्ति।

ਸਹਜ ਧੁਨਿ ਉਪਜੈ ਹਰਿ ਲਿਵ ਲਾਇ ॥੧॥ ਰਹਾਉ ॥
सहज धुनि उपजै हरि लिव लाइ ॥१॥ रहाउ ॥

आकाशसङ्गीतं प्रवहति, यदा ते प्रेम्णा भगवता सह स्वस्य चैतन्यं अनुकूलयन्ति। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਕਾਲੈ ਕੀ ਸਿਰਿ ਕਾਰਾ ॥
त्रै गुण कालै की सिरि कारा ॥

त्रिगुणवशितानां शिरसि मृत्युः भ्रमति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430